Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४
सूत्रकृताङ्गसूत्रे
अन्वयार्थः(इह) अस्मिन् लोके (एगेसिं) एकेपां-केपाश्चिद् भूतवादिनां मते (पंच) पञ्च-पञ्चसंख्यकानि (महब्भूयाणि) महाभूतानि लोकव्यापित्वात् (संति) विद्यन्ते । यद्वा-संति अनादिसत्तारूपेण विद्यमानानि पञ्चमहाभूतानीत्यन्वयः। तानि कानीत्याह (पुढवी) पृथिवी१, (आऊ) आपः-जलम्२, (तेऊ) तेजः-अग्निः३, (वाऊ) वायुः४, (वा) तथा (आगासपंचमा) आकाशपञ्चमानि-आकाशः पञ्चमो येषु तानि, (आहिया) आख्यातानि- कथितानि तत्तीथिकैरिति ॥७॥
टीकासंति=विद्यन्ते पंच-पंचसंख्या विशिष्टानि 'महन्भूया' महाभूतानि महान्ति च तानि भूतानि महाभूतानि । भूते महत्त्वविशेषणं भूतानां सर्वलोकव्यापित्वात् , नास्ति तादृशो लोकविभागो यत्रैते पृथिव्यादयो न भवेयुः। एतावता ये भूताभाववादिनः सन्ति तेषां मतमपाकृतम्, इह-अस्मिन् लोके 'एकेषां भूतवादीनां मते 'आहिया' आख्यातानि-कथितानि, तत्तीथिकैर्वृहस्पतिमतानुयायिभिपृथ्वी १ 'आउ-आप' २ जल 'तेज-तेजः'३, तेज 'वाऊ-वायु' ४ पवन 'वा-वा' और 'आगासपंचमा- आकाशपञ्चमानि' पांचवां आकाश ॥७॥
अन्वयार्थ--इस लोक में किन्हीं भूतवादियों के मत में पांच महाभूत हैं या पॉच महाभूत अनादि काल से सत्तारूप में विद्यमान हैं वे ये हैं पृथिवी जल, अग्नि, वायु और पांचवां आकाश ऐसा उन्होंने कहा हैं ॥ ७ ॥
टीकार्थ-महाभूत पांच हैं भूतों के साथ "महान् जो विशेषण लगाया है वह इस कारण कि वे सर्वलोक व्यापी हैं। ऐसा कोई लोक का भाग नहीं जहां पृथिवी आदि विद्यमान न हों । इस कथन के द्वारा भूतों का अभाव मानने वालों के मत का निराकरण किया गया है। ऐसा वृहस्पति के मत के अनु'आऊ-आप' ५ 'तेज-तेज' ते 'वाऊ-वायु' पवन 'वा-या' मने 'आगासपचमाआकाशपञ्चमानि' पायभु मा.श५ ॥७॥
અન્વયાર્થ–કેટલાક ભૂતવાદીઓની માન્યતા અનુસાર આ લેકમાં પૃથ્વી, જલ, અગ્નિ, વાયુ અને આકાશરૂપ પાચ મહાભૂત છે. આ પાંચ મહાભૂતનુ અનાદિ કાળથી २मा सभा मस्तित्व छ ॥७॥
ટીકાર્થ–પાચ મહાભૂતનુ આ લેકમાં અસ્તિત્વ છે. તેઓ સર્વવ્યાપી હોવાને કારણે તેમને “મહાન” વિશેષણ લગાડવામાં આવ્યું છે આ લેકને કઈ પણ ભાગ એ નથી કે જ્યા આ પાચ મહાભૂતા વિદ્યમાન ન હેય. આ કથન દ્વારા ભૂતોને અભાવ માનનારાના મતનું ખંડન કરવામાં આવ્યું છે. બૃહસ્પતિના મતના અનુયાયીઓએ (ભૂતવાદીઓ એ) પોતે જ આ માન્યતાને સ્વીકાર કર્યો છે અને અન્ય મતવાદીઓની