Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १ तोवतच्छरीरवादीमतनिरूपणम् १५१
अन्वयार्थ:(कसिणे ) कृत्स्नाः = समस्ताः (आया) आत्मानः (जे वाला) ये बाला:= अज्ञाः= शास्त्रपरिशीलनजन्यबुद्धिप्रकर्परहिताः अविवेकिन इत्यर्थः । (जे य पंडिया ) ये च पण्डिताः = शास्त्रपरिशीलनजन्यप्राप्तबुद्धिप्रकर्पाः विवेकिन इत्यर्थः, ते सर्वे ( पत्तेयं ) प्रत्येकम्-पृथक् पृथक् सन्ति । न त्वेक
आत्मा किन्तु (पेचा) प्रेत्य-परलोके (ते न संति ) ते आत्मानो न विद्यन्ते अतः ( सत्त) सत्त्वाः प्राणिनः= पड्जीवनिकायरूपाः ( ओववाइया नत्थि) औपपातिकाः भवाद भवान्तरगामिनः आत्मानो न सन्तीति ॥११॥
शब्दार्थ-कसिणे-कृत्स्नाः समस्त 'आया-आत्मा' आत्माएँ 'जे वाला-ये बाला.' जो अज्ञानी है 'जे य पडिया-ये च पण्डिता' और जो पण्डित हैं 'पत्तय-प्रत्येकम प्रत्येक पृथक् पृथक् 'संति-सन्ति' है 'पिच्चा-प्रेत्य' मृत्यु के पश्चात् 'ते न संति-ते सन्ति' वे नहीं रहते हैं 'सत्ता-सत्वा' प्राणी उववाइया-औपपातिका' परलोकमें जानेवाले 'नस्थि-न सन्ति नहीं है ॥११॥
अन्वयार्थ समस्त आत्माएं, जो अज्ञ अर्थात् शास्त्र के परिशीलन से उत्पन्न होने वाले बुद्धि के प्रकर्प से रहित-अविवेकी हैं, और जो विज्ञ अर्थात् शास्त्र परिशीलन से उत्पन्न होने वाले बुद्धि के प्रकर्ष वाले-विवेकी हैं, वे सब पृथक् पृथक हैं । एक ही आत्मा नहीं है, किन्तु वे पृथक पृथक्
शहाथ----'कसिणे-कृत्स्ना' समस्त 'आया-आत्मा' मात्माये। 'जे वाला-ये वाला' या माज्ञानीय छ 'जेय पंडिया-ये च पण्डिताः' मने रेस। ५डित छे पत्तेयं -प्रत्येकम' मा मात्मा म माग 'संति-सन्ति' छ 'पिच्चा-प्रेत्य' भ२५ पछी 'ते न सति-ते न सन्ति' तया रहता नथी 'सत्ता-सत्वा' प्राणिय। 'उववाडया -औपपातिका.' ५२सभा या वाणा 'नस्थि-न सन्ति' हाता नथी. २मा प्रमाणे તજજીવ તસ્કરીરવાદિયાને મત છે ૧૧
અન્વયાર્થ–-સમસ્ત આત્માઓ અલગ અલગ છે એટલે કે અજ્ઞ અને વિજ્ઞ આત્માઓ એક નથી પણ પૃથફ પૃથફ (ભિન્ન ભિન્ન છે
શાસ્ત્રના પરિશીલનથી ઉત્પન્ન થનારી ખૂબ જ બુદ્ધિ પ્રભાથી રહિત એ જે આત્મા છે તેને અજ્ઞ (અજ્ઞાન) અથવા અવિવેકી કહે છે જેમનામાં શાસ્ત્રના પરિશીલનથી ખૂબ જ બુદ્ધિ પ્રભા ઉત્પન્ન થયેલી છે એવા આત્માઓને વિજ્ઞ અથવા વિવેકી કહે છે આ પ્રકારના અન્ન અને વિજ્ઞ આત્માઓ પૃથક પૃથક છે એક જ આત્મા નથી પરંતુ તે ભિન્ન