Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
१५०
स्यात्, सर्वेपामैक्येन पार्थक्याऽभावात् । तथा सर्वव्यापकत्वमप्यात्मनो न संभवति । शरीराकारपरिणत भूते - एवचेतनाया उपलब्धिर्द्दश्यते, न च घटपटादिषु, अतो नात्मा सर्वव्यापकः । तथा देवदत्तज्ञानं यज्ञदत्तो नावगच्छति इत्यपि निर्विवादमेव । यदि सर्वेषामैकएवात्मा भवेत्तदा देवदत्तीयज्ञानं यज्ञदत्तोऽपि जानीयात् । नश्वेवं कुत्रचिदपि दृश्यते, अतो न सर्वेषामात्मा एक इति ॥ १० ॥ आत्मैकत्ववादिमतं निराकृत्य, तज्जीवतच्छरीरवादिमतं दूषयितुं तस्य पूर्वपक्षमाह – 'पत्तेयं' इत्यादि ।
मूलम्-
८
२
३ ४ ५ ६ ७
पत्तेयं कसिणे आया जे वाला जे य पंडिया |
९ २२१० १२ १५ ૧૩ ૧૪
संति पिचा न ते संति नत्थि सत्तोववाइया ॥ ११ ॥
छाया
प्रत्येकं कृत्स्ना आत्मानः, ये वाला ये च पण्डिताः । सन्ति प्रेत्य न ते सन्ति, न सन्ति सत्त्वा औपपातिकाः ॥ ११ ॥
तो जो पापी नहीं है उसको भी पापी जैसा ही दुःख भोगना पडता, क्यों कि सब एक होने से भिन्नता का अभाव है । तथा आत्मा सर्वव्यापक भी नही हैं। शरीर के आकार में परिणत ही चेतना की उपलब्धि होती है, घट पट आदि में नहीं है । तथा निर्विवाद है कि देवदत्त के ज्ञान को यज्ञदत्त नहीं जानता । यदि सब का आत्मा एक ही होता तो देवदत्त के ज्ञान को यज्ञदत्त भी जानता । मगर ऐसा कहीं भी नहीं देखा जाता । अतएव सव का आत्मा एक नहीं है ॥ १० ॥
भूत में यह भी
एकात्मवादी के मत का निराकरण करके " तज्जीव तच्छरीरवादी" के मत को दूषित करने के लिए उसका पूर्वपक्ष कहते हैं--" पत्तेयं" इत्यादि ।
છે તથા આત્મા સ વ્યાપક પણ નથી શરીરના આકારે પરિણત ભૂતમા જ ચેતનાની ઉપલબ્ધિ થાય છે, ઘટ, પટ આદિમાં થતી નથી તે કારણે આત્માને સર્વવ્યાપક પણ માની શકાય નહીં તથા એ વાત પણ નિર્વિવાદ છે કે દેવદત્તના જ્ઞાનને યજ્ઞદત્ત જાણુતા નથી. જો સૌના આત્મા એક જ હાત તે દેવદત્તના જ્ઞાનને યજ્ઞદત્ત જાણી શકત પણ એવુ કદી ખની શકતુ નથી તેથી એ વાત સિદ્ધ થાય છે કે સૌના આત્મા એક નથી "ગા ૧૦૫ मेअत्भवाहीगोना भतनु उन रीने हुवे सूत्रार “ तज्जीवतच्छरीरवादी” ना મતનુ (જીવની એક ભવમાથી ગતિ નહીં માનનારના મતનુ ) સ્વરૂપ પ્રકટ કરે છે " पत्तेय " इत्यादि