Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका
मतं दर्शयितुं सूत्रकार आह
प्र. श्रु अ. १ अकारवादि-सांख्यमतनिरूपणम् १६९
-' कुव्वं चे' त्यादि ।
मूलम्
१ २ ४
३ ५ ६ ७
८
कुवं च कारयं चैव सव्वं कुब्वं न विज्जई ।
११
१० १३ १२ १४
एवं अकारओ अप्पा एवं तेउ पगव्भिया ॥१३॥
छाया
कुर्व कारयश्चैव सर्वं कुर्वन्न विद्यते ।
एवम् अकारक आत्मा एवं ते तु प्रगल्भिताः ||१३|| अन्वयार्थः
(कुन्चंच कुर्व्व) कार्य कुर्वन् - कार्यकर्त्ता ( चैव चैत्र) एवंच ( कारयं - कारयन् ) अन्य - द्वारा कार्यं कारयन् प्रेरणां कृत्वाऽन्यद्वारा कार्यकारयिता, तथा (सव्वं कुव्वंसर्वं कुर्बन) समस्तक्रियां कुर्वन् समस्तक्रियाकारकः आत्मा (न विज्जइ-नविद्यते न वर्त्तते ( एवं - एवम् ) अनेन पूर्वोक्तप्रकारेण ( अप्पा - आत्मा ) जीवः
सूत्रकार कहते हैं " कुवं च" इत्यादि
शदार्थ - 'कु कु च' क्रिया करने वाला 'चैव चैव' और 'कारय - कारयन् ' दूसरे के द्वारा क्रिया कराने वाला 'अप्पा - आत्मा' आत्मा 'न विजइ-न विद्यते' नहीं है 'तेउ-तेतु' वे अकारकवादी 'एव-पवम्' इस प्रकार अकारओ - अकोरक' आत्मा क्रिया का कर्त्ता नहीं है 'एवं एवम्' उक्त प्रकार से कहने वाले 'पगमिया - प्रगल्भिता' धृष्टता करते हैं ॥१३॥
—अन्वयार्थ ---
च आत्मा स्वयं क्रिया करने वाला, प्रेरणा करके दूसरे से क्रिया कराने वाला तथा समस्त क्रियाएँ करने वाला नहीं है । इस प्रकार आत्मा કરવા સૂત્રકાર કહે છે કે कुत्र च " त्याहि
शब्दार्थ - 'कुत्र च - कुव' व' दिया उखावाणी 'चैत्र चैत्र' भने 'कारय - कारयन् ' जीन भाईत डियागो राववावाणी 'अप्पा - आत्मा' आत्मा 'न विजइ- न विद्यते' नथी 'तेउ-तेतु' तेमा२४ वाहियो 'पव-पत्रम्' उक्त अक्षरे अडवावाला 'पगव्भिया - प्रगल्मिता' ધૃષ્ટતા કરે છે. શા
-
અન્વયાય
આત્મા પેાતે જ ક્રિયા કરનારા નથી, પ્રેરણા કરીને અન્યની પાસે ક્રિયા કરાવનારા પણ નથી અને સમસ્ત ક્રિયાઓ કરનારા પણ નથી આ પ્રકારે આત્મા અકર્તા છે, તે
स्या २२