SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका मतं दर्शयितुं सूत्रकार आह प्र. श्रु अ. १ अकारवादि-सांख्यमतनिरूपणम् १६९ -' कुव्वं चे' त्यादि । मूलम् १ २ ४ ३ ५ ६ ७ ८ कुवं च कारयं चैव सव्वं कुब्वं न विज्जई । ११ १० १३ १२ १४ एवं अकारओ अप्पा एवं तेउ पगव्भिया ॥१३॥ छाया कुर्व कारयश्चैव सर्वं कुर्वन्न विद्यते । एवम् अकारक आत्मा एवं ते तु प्रगल्भिताः ||१३|| अन्वयार्थः (कुन्चंच कुर्व्व) कार्य कुर्वन् - कार्यकर्त्ता ( चैव चैत्र) एवंच ( कारयं - कारयन् ) अन्य - द्वारा कार्यं कारयन् प्रेरणां कृत्वाऽन्यद्वारा कार्यकारयिता, तथा (सव्वं कुव्वंसर्वं कुर्बन) समस्तक्रियां कुर्वन् समस्तक्रियाकारकः आत्मा (न विज्जइ-नविद्यते न वर्त्तते ( एवं - एवम् ) अनेन पूर्वोक्तप्रकारेण ( अप्पा - आत्मा ) जीवः सूत्रकार कहते हैं " कुवं च" इत्यादि शदार्थ - 'कु कु च' क्रिया करने वाला 'चैव चैव' और 'कारय - कारयन् ' दूसरे के द्वारा क्रिया कराने वाला 'अप्पा - आत्मा' आत्मा 'न विजइ-न विद्यते' नहीं है 'तेउ-तेतु' वे अकारकवादी 'एव-पवम्' इस प्रकार अकारओ - अकोरक' आत्मा क्रिया का कर्त्ता नहीं है 'एवं एवम्' उक्त प्रकार से कहने वाले 'पगमिया - प्रगल्भिता' धृष्टता करते हैं ॥१३॥ —अन्वयार्थ --- च आत्मा स्वयं क्रिया करने वाला, प्रेरणा करके दूसरे से क्रिया कराने वाला तथा समस्त क्रियाएँ करने वाला नहीं है । इस प्रकार आत्मा કરવા સૂત્રકાર કહે છે કે कुत्र च " त्याहि शब्दार्थ - 'कुत्र च - कुव' व' दिया उखावाणी 'चैत्र चैत्र' भने 'कारय - कारयन् ' जीन भाईत डियागो राववावाणी 'अप्पा - आत्मा' आत्मा 'न विजइ- न विद्यते' नथी 'तेउ-तेतु' तेमा२४ वाहियो 'पव-पत्रम्' उक्त अक्षरे अडवावाला 'पगव्भिया - प्रगल्मिता' ધૃષ્ટતા કરે છે. શા - અન્વયાય આત્મા પેાતે જ ક્રિયા કરનારા નથી, પ્રેરણા કરીને અન્યની પાસે ક્રિયા કરાવનારા પણ નથી અને સમસ્ત ક્રિયાઓ કરનારા પણ નથી આ પ્રકારે આત્મા અકર્તા છે, તે स्या २२
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy