Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/023507/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Nowooooooooooooooooodaewala DONLesotreedoasteseastercastelease shriipuurvtnaacaaryvryhitN|| श्रीप्रव्रज्याविधानकुलकम् ॥ 20. CCXXXCOCI श्रीचन्द्रगच्छाम्बराम्बरतिलक श्रीप्रद्युम्नसूरीश्वरसूत्रितवृत्तियुतं । मुद्रयित्री-श्रीमालवदेशान्तर्गतश्रीरत्नपुरीय श्रीऋषभदेवजीकेशरीमलजी इत्यभिधाना श्वेताम्बरसंस्था । मुद्रक:-इन्दौरनगरे श्रीजैनवन्धुमुद्रणालयाधिपतिः श्रेष्ठीः जुहारमल मिश्रीलाल पालरेचा.. वीरसंवत् 2464 विक्रमसंवत् 1995 क्राइष्टसन् 1938 प्रतयः 500 पण्यं 2--80 oooocaxcomwcxxcrixnrar worxnnxnrnrixnrwarrior Nake mmomale Page #2 -------------------------------------------------------------------------- ________________ 5- %E le-%C4%AECECRECC 5 %% // श्रीप्रवज्याविधानकुलकस्य सटीकस्य विषयक्रमः ॥ प्रव्रज्या0 क्रमाणिकाः श्रीप्रद्यु 18॥ मूलगाथा विषयः पत्रांकः मूलगाथाः विषयः पत्रांकः मूलगाथा: विषयः पत्रांक नीयवृत्तौ द जिननमस्करणं चक्रदृष्टान्तातिदेशः 7-37 / . 3 प्रवज्यादुरापत्त्वम् वृत्तिनिर्माणहेतुः चर्म र 8(6)37 / 2 u0 सुकृतपुण्यस्य प्रवज्या 38 ग्रंथदशाधिकाराः युग , 9(3) 38 प्रवज्या दुष्प्रापत्वे निहवाः 64 | 1 मनुष्यदुर्लभता परमाणु , 10(7) 38 1क्रियमाणं कृतमिति न साधु 64 संसारविषमता इति मतस्थापकः जमाली (42) नृत्त्वदौर्लभ्ये दृष्टान्तदशकं 2 2 बोधिदुष्प्रापता 2 अन्त्यप्रदेशवादी तत्र-चोल्लके 1 ब्रह्मदत्तवृत्तं 2 2 pU0 बोधिर्जिनधर्मे दुष्प्रापा 38 (तिष्यगुप्तः 21) 67 पाशकदृष्टांत: 2 (261 ) 17 बोधिदाने ऋषभचरित्रं 39 3 अब्यक्ताः (आषाढाचार्यधान्य , 3 (5) 22 (त्रयोदशभवसम्बद्धं 299) शिष्याः 22) 68 धूत , 4(11) 22 अप्राप्तौ बोधेरुदायिनृपमारक- 4सामुच्छेदिकः(कौडिन्यः17)69/ रत्न , 5(7) 23 चरित्रं ( 23 ) 56 5 द्वयुपयोगः (गंगदेवः 18)70 / स्वम 6 (241)23 | अर्हद्दत्तचरित्रं (127) 50 6 त्रैराशिकः (रोहगुप्तः56)71 % -TECRECEDA Page #3 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्ती ॥ 2 ॥ मूलगाथाः विषयः 7 अबद्धामाने ( गोष्ट माहिल : 56 ) 74 8 दिगम्बरः (सहस्रमल्लः 45 ) 77 उपसंहारः 3 तः 9 4 प्रवज्याखरूपप्रकाशनं गाथापट्कं 3 क महाव्रतपंचकं 4 ख पत्रांकः मूलगाथाः 80 80 80 80 81 तत्र उद्गमदोषषोडशकं तद्वयाख्या ( संक्षिप्तार्थः ) 81 1 आधाकर्मदोषे श्राद्धदृष्टान्तः 82 रात्रिभोजनविरतिः ग देहे निर्ममत्वं घ आहारदोषरहितः पिण्डः, विषयः 2 औद्देशिक तद्वयाख्या 3] पूतिकर्म्म, 4 मिश्रजात " " 5 स्थापना " 6 प्राभृतिका " 11 अभिहृत 12 उद्भिन्न " 39 द्वयस्य कथा " 7 प्रादुष्कार " 8 क्रीत "2 9 अपमित्य उदाहरणं 10 परिवर्तित वणिगू " "" " " 13 मखदृष्टान्तः 85 यतिभगिन्या पत्रांकः मूलगाथाः " सद्वयाख्या " 88 विषयः 13 मालोपहृत 14 आच्छेद्य 15 अनिसृष्ट मित्रकथा 89 " दृष्टान्तः गोष्टान्तः 89 16 अध्यवपूरक, तद्वयाख्या 90 उत्पादनादोषाः 16 1 धात्रीपिण्डः तद्वयाख्या तत्रोदाहरणम् 85 22 " 2 दूतीपिंड: तद्वयाख्या 3 निमित्तपिंड: 4 आजीविकापिंड,, 33 5 वनीपकपिंडः 6 चिकित्सापिंडः,, 7 क्रोडधपिंः 39 " पत्रांकः 9.1 93 94 94 94 94 तत्रऊ. 95 "" अनुक्रमणिकाः ॥ ॥ 2 ॥ Page #4 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनी यवृत्तौ ॥ 3 ॥ मूलगाथाः 8 मानपिंडः विषयः 37 2 प्रक्षितदोषः 3 निक्षिप्तदोषः 9 मायापिंड 10 लोभपिंड 11 पूर्वपश्चात् संस्तवः 12 विद्याप्रयोगपिंड: 13 मन्त्रप्रयोगपिंडः 14 चूर्णप्रयोगपिंड: 15 योगपिंड 16 मूलप्रयोगपिंड एषणादोषदशकं तद्द्व्याख्या 1 शंकितः " " "2 " "" w 55 21 19 2 2 2 " 19 " "" 93 29 "" 19 " " पत्रांकः मूलगाथाः 95 98 102 103 104 104 104 106 107 107 " 19 4 पिहितः विषयः 5 संहृतः 6 दायकः 7 उन्मिश्रः 8 अपरिणतः 9 लिप्तः 10 छर्द्दित: 67 "" 22 11 99 39 37 " पत्रांकः मूलगाथाः " 11 "" ?? ,, मधुबिन्दु 37 108 दृष्टान्तः ग्रासपणादोपपंचकं 1 संयोजना तद्व्याख्या 112 2 प्रमाणदोषः 3 अंगारदोषः 4 धूम्रदोषः 99 108 99 y, " 5ङ पंच समितयः विषयः 5 क्षुद्वेदनादिदोषः,, च गुप्तयः छ ज झ ञ 6 ट पत्रांकः "" 112 112 तपोविधानोपदेशः 112 साधुवैयावृत्ये वासुदेववृत्तं 113 तपसि हरिकेशिवृत्तं 120 क्षमाणे गजसुकुमारवृत्तं 122 अममत्वं 122 अकिंचनवं 122 गुणसदावासः 123 द्वादश प्रतिमाः तद्वयाख्या 124 अनेकधाभिग्रहाः 125 तत्र श्री वीरप्रभोर्वृत्तं (333) अनुक्रमणिकाः ॥ 3 ॥ Page #5 -------------------------------------------------------------------------- ________________ पत्रांकः प्रव्रज्या0 नीयवृत्ती 180 BARIA मूलगाथाः विषयः पत्रांकः मृलगाथाः विषयः पत्रांकः मूलगाथाः विषयः __ श्रीवीरस्योपसर्गसहनं 125 4 उष्ण , अहंन्नकवृत्तं 159 16 रोग , हतशत्रोः 176 लक्रमणिकाः 7ठ यावज्जीवमस्नानं तत्र 134 | 5 दंश , श्रमणभद्रवृत्तं 161 17 तृणस्पर्श ,, भद्रस्य 171 समरादित्यचरित्रसाक्षी 124 | 6 अचेल , सोमदेवस्य 151 | 18 मल , श्रावकस्य 178 ड अनवरतभूमिशय्या 7 अरति , अर्हद्दत्तस्य 167 19 सत्कार , श्रेष्ठिनः 179 ढ केशोद्धरणं 8 स्त्री , श्रीस्थूलभद्रस्य, 20 प्रज्ञा कालकस्य । ण निष्प्रतिकर्मत्वं 144 9चयो , संगमस्थविरस्य , 21 अज्ञान ,आभीरस्य । तत्र सनत्कुमारवृत्तं (122), 10 नैपेधिकी ,, कुरुदत्तपुत्रस्य 157 ,, विपक्षे स्थूलभद्रस्य त गुरुकुलवास: 15 11 शय्या , भ्रातृदयस्य 158 मुनेश्च (162) विनये चंदनवालावृत्तं (78), 12 आक्रोश, ज्वलनस्य । 22 सम्यक्त्वपरिषहे थ परिषहाः (अर्जुनस्य) 158 आषाढाचार्यस्य (82) 192 1 क्षुधापरिषहे हस्तिमित्रवृत्तं 165 13 वध , स्कन्धस्य 171 द उपसर्गाः चतुष्पकाराः तत्र 197 ॥ 4 ॥ 2 पिपासा ,, धनशर्मवृत्त 157 | 14 याचना , बलदेवस्य 173 चिलातिपुत्रकथानकं 3 शीत , वणिक्चतुष्कं 158 15 अलाभ , ढंढणर्षेः 175/ घ ब्रह्मधारणं 199 Page #6 -------------------------------------------------------------------------- ________________ ऋ अनु. क्रमणिकाः श्रीप्रद्युः 238 मूलगाथा: विषयः पत्रांकः मूलगाथाः पत्राकः मूलगाथाः विषयः विषयः पत्रांकः मूलगाथाः विषयः पत्रांक: प्रव्रज्या पदा11taH14 पंचमं प्रवज्याया । अविश्राम: स्थिरीकरणेऽभयकुमारकथा म्नीयवृत्ती दुष्करत्वं शीलभरदुष्करवं 220 | धर्मसर्वस्वदेशनाख्यं दशमं द्वार 11 taH11 सुरेन्द्रदत्तकथा (71) 200 सह्यगिरिसिव्रतिकथा 220 26 क्षणभंगुरे संसारे धर्मे दा 15-16 षष्ठं धर्मफलदर्शनाख्यं |22taH24 निर्वाहकर्तृषु यतनीय द्वारं 205 श्लाध्यत्वमष्टमं द्वारं 221 अभयकुमारवृत्तं 238 तत्र भरतचक्रिकथा (91) अंगवीरः 222 कलिकुण्डपार्श्वनाथः 240 मनुजभवव्यर्थत्वे बोधः 210 धीरत्वे दृष्टान्ताः 223 कुक्कुटेश्वरपार्श्वः 261 17taH21 ब्रतनिर्वाहत्वं सप्तम मोहतरूच्छेदाख्यं प्रशस्तिः 242 210 नवमं द्वारं 224 प्रवज्याविधानप्रकरणावचूरिः246 वनस्वामिज्ञातं (108) अप्रमत्तत्वेन वर्तव्यं प्रसन्नचन्द्रवृत्तं तत्रागडदत्तर्षेः कथा(248) 248 / GUSESSE SIGHTS 25 AAKASH 217/ Page #7 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रव्रज्याविधाने THImalaM केवलं, यस्मिआन तदभिधयानुष्ठान मरुदेवाप्रभृतीना श्रीप्रवज्याविधानस्योपक्रमः अर्हन् यः परमो यमर्यमसमज्योतिर्मयं मन्यते, चक्रे येन च कर्ममर्ममथनं यस्मै नतोऽहं प्रभो ! / / यस्माद्विभ्यति गगमुख्यरिपवो यस्यामलं केवलं, यस्मिन्नितिनायिका कृतरतिः स स्ताज्जिनः श्रेयसे ॥ 1 ॥ व्यवहारप्रव्रज्या-विपश्चिद्धरा वृणुतैतत्प्रव्रज्याविधानकुलकं तदभिधेयानुष्ठानद्वारेण चेत्सती समीहा सनातनस्थानस्थास्नुतायां, न हि यतो विना प्रव्रज्याविधानममृतानन्दमयी सनातनपदस्थास्नुता, यद्यपि मरुदेवाप्रभृतीनामतीर्थसिद्धानां भरताधिपभरतचक्रथादीनां गृहस्थलिंगस्थत्वेन गार्हस्थ्यव्यवहारवतां च निःश्रेयसकैवल्यभावाद् भवत एव व्यवहारप्रव्रज्यां विनापि niH4 श्रेयसकैवल्ये, परं यथा देवानां विनापि कवलान् तृप्तेः संभवस्तथा केपांचित् तथाभव्यत्वस्य तथाविधत्वेन स्यातामपि तथा निःश्रेयसकैवल्ये, परं मनुष्यादयो न तादृशसातोदयवंत इति तेन देवादीन् अनुकृत्य जिजीविषुभिः कावलिकाहारः प्रतिक्षप्तुं शक्यः, एवमेव तथातथाभव्यत्ववतो मरुदेव्यादीनिरीक्ष्य निःश्रेयसकैवल्यप्राप्तिमतो विना व्यावहारिकप्रव्रज्यां नोदासितव्यं स्वप्नेऽपि प्रव्रज्यायां व्यवहारानुगतायां, न च विना चारित्रं विना च तपः सिद्धिं जानानैस्तीर्थकृत्पादैरपि न न चीर्ण व्यवहारचारित्रं, न च न तप्त कठिनकर्मेन्धनहुताशनसदृशं दुस्तपं तप इति, यदि श्रीमतां जिनानां न तथा तथाभव्यत्वं तर्हि के परे तत्कृतिमनुकर्तुमपि सर्व थाऽशक्तास्तदुपदेशलवमात्रलब्धसद्दर्शनादिलाभाः?, किंच-न युक्तमेवेदं धर्मश्रवणाद्यपि तेषां कादाचित्कभावावलंबनपटनां, यतो न श्रीजिनेश्वरैरन्यैश्च प्रत्येकस्वयंबुद्धैः श्रुतो बुद्धानां पार्थे धर्मः, तत्चतस्ते न धर्मश्रवणतपश्चरणव्यवहारचारित्रपराङ्मुखाः, ततो Page #8 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रव्रज्याविधाने STOTROCCUSEDUCA निःश्रेयसमभिलपद्भिः कार्यमेव व्यवहारप्रव्रज्यादि, तत एव सार्थकं बचनमिदं नियुक्तिगतं यदुत सम्यग्दृष्टयो देशविरताश्चैकगतिकाः । श्रमणनिर्ग्रन्थास्तु स्वर्गापवर्गगतिद्वययुताः, किंच-' जस्सट्ठाए कीरै नग्गभावे' इत्यादिकमाचक्षाणा जिनेन्द्रा अपि निःश्रेयसार्थिनां व्यवहारप्रव्रज्यायाः क्र्त्त्व्य्तामेवाहुः। प्रव्रज्यारूढिः- सत्स्वप्यनेकेषु चारित्रदीक्षाप्रव्रज्यापरिव्रज्यातपस्यानियमस्थितिप्रभृतिषु चारित्रवाचकेषु पर्यायेषु जैन-3 शास्त्रकृतां प्रवज्याशब्दस्य विशेषत उपादेयता, अत एव 'अगाराओ अणगारियं पव्वइए' 'पव्वज्जाठाणमुत्तमं ' 'पव्वइएण य अणगारेण ' 'पव्वज्जाविहाणसुत्तं' 'प्रव्रज्यां प्रतिपन्नो यः' 'पव्वज्जापडिवत्ती' इत्यादि, अत एव च दीक्षाशदं देशविरतानां स्वयंसेवकभावांगीकारविधावाख्यातवन्तः ख्यातकीर्तयः श्रीहरिभद्राचार्याः श्रीपंचाशके, पंचवस्तुके चाख्यायापि प्रव्रज्यायाः पर्या। यान् 'पब्वयणं पव्वज्जे ' त्युक्त्वा आरंभपरिग्रहयोस्त्यागमेव प्रवज्याया वाच्यतयोक्तवन्तः पूज्याः, एवं चास्य pravrajyAvidhAnaVIkulakasya पूर्वतनाचार्येण कृतिरतिशयेन युक्तैवेति मन्तव्यं, यद्यपि नात्र मूलसूत्रे प्रव्रज्याविधानेत्यभिधाया निर्देशस्तथापि 'दुलहा होइ पध्वज्जा' 'सा पुण दुप्परियल्ला' 'अहव द पव्वज्जा' इत्यादीन्यनेकानि वाक्यान्यस्य प्रव्रज्याविधानमित्यभिधां व्यञ्जयन्ति, वृत्तिकारास्तु भगवन्तः 'श्रीप्रव्रज्याविधा नेऽर्थमहतोऽत्युक्त्वा स्पष्टमेवास्य कुलकस्याभिधानं प्रव्रज्याविधानमित्याचरच्युः, 'श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृत्ति विधाये' त्युपसंहारेऽप्याख्यान्तः ख्याति निन्युरस्य प्रव्रज्याविधानेत्यभिधां, अवचूर्णिकारास्तु वृत्तिकृतामनुकारिणस्तेऽपि समाप्ती प्रव्रज्याविधानावचूर्णिईरत्युक्तवन्तः । SAALCASEAUCRACACASSES // 2 // Page #9 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या विधाने ॥ 3 ॥ AON J कुलकाभिधानं - यद्यपि वृत्तेः समाप्तौ ' इति प्रव्रज्याविधान कुलकवृत्तिः समाप्ता इति लिखितमेव स्पष्टतया वृत्तिकाराथ ' प्रव्रज्याविधानप्रकरणतिलकस्ये ' त्यप्यभिदधुः परं छन्दोवशात्तन्नातिसंभवहीनं महद्रन्थस्यावतारणार्थकं हि प्रक्रियते न चासौ तथा, किंतु अभव्यस्वरूपानुगतं यथा अभव्यकुलकं संबोधप्रकरणे जीवस्वरूपादिनिरूपकं 'जीवकुलकं ' श्रीप्रवचनसारोद्धारवृत्तौ तथेदं श्रीप्रव्रज्याविधानस्य मुख्यत्वेन निरूपकमिति यथार्थानुगतंप्रव्रज्याविधानकुलकमिति नाम, महाग्रन्थस्यावतारकत्वाभावेऽपि व्युत्पादनार्थत्वात् प्रकरणस्य प्रकरणत्वेऽपि न क्षतिः, तथा च प्रकरणार्थोपसंहार इत्युक्तावपि न क्षतिः । वाच्यविचारः-- यद्यप्यत्र मानुष्य दुर्लभत्वादीनि धर्मसर्वस्वान्तानि द्वाराणि गदितानि, परं मनुष्यादिदौर्लभ्ये सप्तमीनिर्देशात् अन्त्ये च धर्मशब्देन सर्वविरतेरभिप्रेतत्वात् युक्तमेव सर्वस्यापि प्रकरणापराभिधानस्य कुलकस्येव प्रव्रज्या विधानाभिधानं, यद्यपि व्याकरणकोशादिषु विधानशब्दो विध्यर्थे संशब्दितस्तथापि विधिशब्दस्य धर्मशास्त्रेषु ग्रहणादिविध रूढत्वात् विहाय विधिशब्दं विधानशब्दोऽधिकृतः साद्यन्तस्वरूपाख्याकतया, एवं च विधानशब्दस्य गुरुता परिहृता ज्ञेया, क्रमविचारः - मनुष्यस्वादिषु दशसु द्वारेषु क्रमप्रयोजनं तथा लाभादि स्वयमभ्युद्यत एव परं प्रव्रज्याद्वारे तदुष्करताद्वारे यदेभिः प्रकरणकृद्भिरभिहितं तदपि तथाक्रममेव भगवद्भिः श्रीहरिभद्रसूरिभिरने काख्यायिकास्वान्तराख्यायिकायुतायां श्रीज्ञाताधर्माख्यायि कोपाख्यायिकाप्रतिबिम्बभृतायां श्रीसमरादित्य कथायां न्यवेदि, तथा च तग्रन्थः समराइच्चकहा तइओ भवो एत्थ खलु सव्वकालमेव समसत्तुमित्तभावेण पाणाइवायविरई, अप्पमत्तयाए अणलियभासणं, दन्तसोहणमेत्तस्सवि अदिन्नस्स वज्जणा, मणवयणकाएहिं अवम्भचेरनिरोद्दो, वत्थपत्तोवगरणेहिंपि निम्ममत्तया, चउब्बिहराइ प्रस्तावना ॥ 3 ॥ Page #10 -------------------------------------------------------------------------- ________________ श्री प्रस्तावना प्रव्रज्याविधाने -%AA RESPESA-% // 4 // %E0 भत्तविरई, उग्गमुप्पायणेसणाविसुद्धपिण्डगहणं, संजोयणाइपञ्चदोसरहियमियकालभोयणं, पञ्चसमियत्तणं तिगुत्तया, ईरियासमि। याइभावणाओ, अणसणपायच्छित्तविणयाइसबाहिरम्भिन्तरतवोविहाण, मासाइया य अणेगाओ पडिमाओ, विचित्ता य दवादओ अभिग्गहा, अण्हाणं भूमिसयणिज्ज केसलोओ निप्पडिकम्मसरीरया. सब्वकालमेव गुरूण निद्देसकरणं,खुहापिवासाइप रिसहाहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा?-अच्चन्तदुब्बहमहापुरिसबूढाट्ठारससीलङ्गसहस्सभर4 वहणमविस्सामति । ता तरियव्यो खलु अयं बाहाहिं महासमुद्दो, भक्खियब्बो निरासाय एव वालुगाकवलो, परिसकियव्वं निसियकरवालधाराए, पायव्वा सुहुयहुयवहजालावली, भरियम्वो सुहमपवणकोत्थलो, गन्तव्वं गंगापवाहपडिसोएणं, तोलियन्वो " तुलाए मन्दरगिरी, जेयव्वमेगागिणा चाउरङ्गवलं, विधेयव्वा विवरीयभमन्तट्ठचक्कोवरि घिउल्लिया, गहियव्वा अगाहियपुवा तिहुयणजयपडागा । एओवमं दुक्करं समणत्तणंति ॥ अत एव समरादित्यस्य संक्षेपकाः पूज्यपादाः श्रीप्रद्युम्नसूरयः समरादित्यसंक्षेपेऽप्येवमेवाहः प्रव्रज्याविधानक्रम, तथा। च तद्न्थ : श्राद्धयुक्तमिव किं तु, श्रामण्यमतिदुष्करम् ॥ 181 ॥ सर्वत्र समता कार्या, धार्या प्ण्च्म्हाव्र्ती। निश्याहारो न कार्यश्च, ग्राह्यः शुद्धो दिवाऽप्यसौ ॥ 182 ॥ अपञ्चदोषं भोक्तव्यं, ध्येयाः shaasnmaatrH। धार्याश्च प्रतिमा भाव्या, भावना: pNcvishtiH॥ 183 // द्रव्याद्यभिग्रहाः कार्या, भूशय्या स्नानवर्जनम् । लोचो निष्पतिकर्मत्वं, गुर्वादेशविधायिता ॥ 184 ॥ C4NTERESPESAR // 4 // % Page #11 -------------------------------------------------------------------------- ________________ श्री प्रस्तावना प्रव्रज्याविधाने OM42355661 परीषहोपसर्गाश्च, सह्याः किं बहुनाऽथवा । धार्याऽष्टादशशीलाङ्गसहस्री दुर्वहा सदा ॥ 185 / / मरुद वस्त्रेण धार्योऽयं, तार्या गंगा विलोमतः । जेयमेकाकिना सैन्यं, मेरुस्तोल्यस्तुलाधृतः ॥ 186 ॥ राधावेधो विधेयोऽसावगृहीतः पुरा कचित् । निरन्तरं ग्रहीतव्यो जगत्रयजयध्वजः ॥ 187 ॥ कुलकानुकरणं-भगवाद्भिः श्रीहरिभद्रसारिभिः कुलकमभव्यस्वरूपोपदर्शकमादौ कृतं, तदनु श्रीअभयदेवसूरिभिश्चन्द्रगच्छ. मंडनैर्वन्दनकुलकादीनि कृतानि, तदनुकरणेन कैश्चित् पूर्वसूरिभिः प्रव्रज्याविधानाभिधमेतत् कुलकमकारि, यद्यपि श्रीमत्प्रद्युम्नसूरिमिरपि नैतत् कुलककारीणामैतिह्यमुपलब्धं तेन 'प्राच्यसाधुप्रवरविरचिते' इति प्रोचुः ते तथापि श्रीमद्भिः प्रद्युम्नसूरीणां पितृ ॥ व्यगुरुभिः श्रीपरमानन्दसूरिभिः एतत्कुलकानुकारेण संस्कृते प्रव्रज्यास्वरूपमात्रप्रदर्शनपरं कुलकं कृतं, एतच्च श्रीईयोपथिकीषट्त्रिंशिकायां मुद्रितमपि भव्यावबोधाय दर्शनीयतामेति, तच्चेदम् त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा सम्प्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिता ॥ 1 ॥ तथाहिपञ्चन्द्रियत्वनृत्वाऽऽर्यदेशकुलकल्पताऽऽयुषां भावे । सद्गुरुसंगश्रवणश्रद्धासु च सर्वविरतिः स्यात् ॥ 2 ॥ तदिमां चिन्तामणिका। मधेनुकल्पद्रुमोपमा लब्ध्वा । दीक्षां क्षणमपि कार्यों न हि प्रमादस्त्वया तस्याम् ॥ 3 ॥ ग्रहणाऽऽसेवनशिक्षाविषये यतितव्यमविरतमिदानीम् । धर्मतरुमूलकन्पे विनयेऽभिरतिर्विधातव्या ॥ 4 ॥ पञ्चमहाव्रतरत्नानि नित्यमेवानुशीलनीयाणि । षधि. जीवनिकायो हि रक्षणीयः स्वजीववत् (इव) 5 ॥ वाक्यं मृषा न वाच्यं परपीडाहेतुकं च सावधम् । नैवादत्तं स्तोकमपि वस्तु परकीयमादेयम् ॥ 6 ॥ चरणीयं ब्रह्मवतमनघं श्रीस्थूलभद्रमुनिनेव । मूर्छापरिग्रहोऽपि च वरिहार्योऽनेकदोषनिधिः ॥ 7 ॥ uRSANASACRUGROCEARH Page #12 -------------------------------------------------------------------------- ________________ प्रव्रज्याविधाने ॥ 6 ॥ TECAREGACICIAAG वज्यं च चतुर्भङ्गथापि सर्वदा रात्रिभोजनं सर्वम् । विज्ञानाराधनयोयतितव्यं चरणकरणानाम् ॥ 8 ॥ दशविधदश- प्रस्तावना । धासामाचार्याः कार्यस्तथाऽऽदरः परमः । सच्चक्रवालसामाचारी चाहर्निशं सेव्या ॥ 9 ॥ अष्टावप्याराध्या मातर इव मातरः । प्रवचनस्य । शीलाङ्गानामष्टादशसाहस्री च वोढव्या ॥ 10 ॥ कार्या च पिण्डशय्याकपटयात्रादिविषयिणी शुद्धिः । ग्रामकुलस्वजनादिषु परिहरणीयं ममत्वं च ॥ 11 ॥ गुणवृद्धिमृलहेतुगुरुकुलवासो न जातु मोक्तव्यः । कर्त्तव्या द्रव्यादिप्रतिबद्धाऽभिग्रहजिघृक्षा ॥ 12 ॥ विकृतित्यागः षष्ठाष्टमादिकष्टं तपश्च चरायम् । जेया परीषहचमूमहोपसर्गाश्च सोद्ध्व्याः॥13॥ अनियतवासो भिक्षाटनं च तलिकोपभोगपरिहारः । शीतातपदंशाद्याहितपीडाविषहणं कार्यम् ॥ 14 ॥ | स्नानविलेपनभूषाद्यभिलाषश्चेतसाऽपि नो कार्यः । भूमौ शयनं केशोल्लुंचनमपि दुष्करं सह्यम् ॥ 15 ॥ प्रतिमाभ्यासः कायो-18 त्सर्गो नानाविधासनाविधानम् । इत्यादिरनेकविधः कायक्लेशो विधातव्यः ॥ 16 ॥ शान्तिक्षमैश्च भाव्यं क्रोधाहङ्कारनिकृतिलोभाश्च । शत्रव इव निग्राह्या दमनीयः करणहयनिचयः ॥ 17 ॥ अन्यच्च चरेत्तिष्ठेदासीत तथा शयीत भुञ्जीत । भाषेत शान्तचित्तः सदैव किल यतनया साधुः ॥ 18 ॥ मानापमानलाभालाभेष्वविकारमानसर्भाव्यम् । सोढव्या द दुर्जनवचनकण्टकाहितमहापीडा ॥ 19 ॥ दण्डत्रितयं शल्यत्रयं च विकथास्वपरपरिवादः । ऋद्धिरससातगौरवमदविषया । दरतस्त्याज्याः ॥ 20 ॥ किं बहुना पैशाचिकमाख्यानं कुलवधूकथां श्रुत्वा । नित्यं संयमयोगैर्धार्यश्चात्माऽक्षणिक एव ॥ 6 | ॥ 21 ॥ एतत्समुद्रतरणं बाहुभ्यां श्रोतसि प्रतिश्रोतः । गमनं सिकताकवलस्य चर्वणं शिखिशिखापानम् ॥ 22 ॥ मेरोस्तुलया तोलनमिदं तु निशि निशितखड्गधारायाम् । चंक्रमणं शत्रुबले युद्धं चैकाकिनचैतत् ॥ 23 ॥ ग्राह्या च जयपताका PECIGARESCARRC SCARSA Page #13 -------------------------------------------------------------------------- ________________ प्रस्तावना श्री राधावधं विधाय नन्वेषा । इत्यादिभिरुपमानैः सुदुष्करा भवति जिनदीक्षा ॥ 24 ॥ अथवेयं प्रवज्या सुदुष्करा भवति कातरनराणाम् । वीराणां मोक्षसुखाभिलाषिणां हन्त सुकरैव ॥ 25 ॥ अपरं च सर्वमपि धर्मकृत्यमिह भावतः कृत विधाने है सफलम् । स्यादिति भावविशुद्ध्या परिपाल्याऽसौ सदा भद्रैः ॥ 26 ॥ इति दीक्षाविधिमेनं यो भव्यजनः करोति भावेन । 3 स भवेत्परमानन्दः सूरिः सज्ज्ञानचारित्रः । / 27 / / अथ तस्मिन्नेव भवे भवान्तरे वा मनुष्यसंबद्धे । हत्वा मोहं लब्ध्वा च ॥7॥दा केवलं शिवपदं लभते ॥ 28 ॥ इति प्रव्रज्याविधानं समाप्तम् ॥ किंच-यान् पद्मचन्द्रमरीन् श्रीमन्तः समरादित्यसंक्षेपे 'कूवडग्रामविश्राम' इति प्रोच्यास्तीपुस्तच्छिष्याः श्रीलक्ष्मचन्द्राः । अनेककुलकानां श्रीसर्वज्ञाष्टकादीनां फिसूत्राणि चक्रुः, यानि च त्रयोदशशताब्दीयताडपत्रानुसारेणेर्यापथिकीपट्विशिकायां नमुद्रितानि, तदनुसारेणानुमातुमिदमहं यदुत प्रत्नकाले विशेषेण कुलककृतौ प्रवृत्तिरभूदिति ॥ टीकाकृत्पारंपर्यादि-यद्यपि श्रीमद्भिः समरादित्यसंक्षेपे आख्यायि गुरुपारंपर्य परं तत् श्रीमद्भयश्चंद्रप्रभाचार्येभ्यः पुरस्ता. 18| देव, अत्र तु श्रीमन्महावीरप्रभोरारभ्य तदुक्तं, उभयमपि पारंपर्यमेवं - / संक्षपोक्तम्-चन्द्रप्रभः प्रभुरभूदिह चन्द्रगच्छ, तस्माद् गुरुश्च स्म्यूपुरिप्द्र्देव्याः। श्रीमान् धनेश्वर इति प्रथितोऽस्य शिष्यः, श्रीशान्तिप्रिरिति तस्य च देवभद्रः ॥ 1 ॥ अक्षावलिप्रवरपुस्तकमीचहश्वताम्बुजस्वरविपश्चि करे यदीये । शब्दानुशासनविर|श्चिरितः स देवानन्दप्रभुः पुरुषरूपगिरीश्वरोऽभूत् । / 3 ॥ श्रीरत्नप्रभदेवानन्दौ कनकप्रभः प्रभुश्चास्मात् । श्रीपरमानन्दविभोर्जय। सिंहः मूरिहदियाय ॥ 3 ॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीवालचन्द्रानुजो, ज्यायाञ् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपाल SPECIRECORECORR CIRCRRCAAAAEES O 00 Page #14 -------------------------------------------------------------------------- ________________ श्री प्रस्तावना प्रव्रज्याविधाने ॥ 8 ॥ वस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां संमतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नमूरिः कविः ॥ 4 ॥ वर्षे वारिधि पक्षयक्षगणिते ( 1324) श्रीवर्धमानस्थितश्चक्रेऽमुं प्रथमं लिलख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिबाहड. सुतश्रीगणिगस्याङ्गजौ, ग्रन्थार्थे रणमल्लसेगसचिवौ स्वं प्रार्थयेतां गुरुम् ॥ 5 ॥ यावद् ग्रन्धरथाश्चतुर्दशशती श्रीहारिभद्रा इमे, वर्तन्ते किल पारियानिकतया सिद्ध्यध्वयानेऽङ्गिनाम् । तावत्पुष्यरथः स एष समरादित्यस्य मन्निर्मितः, संक्षेपस्तदनुस्तवः प्रचरतु क्रीडाकृते धीमताम् ॥ 6 ॥ यस्मिश्चक्राणि रत्नत्रिवयमृषिगृहिश्रेयसी चोद्धियुग्मं, कारुण्यं स्थालमुच्चैरितरयमचतुष्काष्ठिकागाढवद्धम् । संवेगस्वच्छ भावी शिखरकलशको शुद्धबुद्धिः पताका, साधुश्राद्धौ च धुर्यों जयतु शमयुतः स्यन्दनः सैष शास्त्रम् ॥ 7 ॥ ___अत्रत्यं श्रीदेवानन्द shissyshriiknkprbhaashissykH| समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥ 1 ॥ वादीन्द्रदेवसूरेशे श्रीमदनचन्द्रगुरुशिष्यः प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ॥ 2 ॥ श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृति विधाय, प्राप्त किञ्चिन्मया यत् सुकृतमकृतकं योगशुद्धया विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्ती,धर्मे जैनेन्द्रधर्मे विशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥ 3 / / किञ्च-आकिञ्चन्यवतापि याचकजनो येन स्वतुल्यः कृतः कारुण्यं विविधोपसर्गजनकेऽप्युचैब्रुवे दुर्जने । एकेनाप्याखिला परीपहचमूः साऽपि द्रवाद् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्यादः स वीरस्त्रिधा ॥ 4 ॥ श्रीद्वीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधर्मायाः सधर्मा श्रीसुधर्माऽभृद्गणाधिपः ॥ 5 ॥ अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः prshsydhiiH। नान्योऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहसि ॥ 6 ॥ जम्बूकथाप्रबंधैर्यः, स्तेनो न्यायेन sNytH। सोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥ 7 ॥ शय्यम्भवो भवोदन्वत्तारणे त्र्न्नीनिभ्ः। दशवैकालिकग्रन्थं, निग्रन्थोऽपि AAREKAROKAR ॥ 8 // Page #15 -------------------------------------------------------------------------- ________________ श्री प्रस्तावना प्रव्रज्याविधाने व्यधादथ ॥ 8 ॥ यशोभद्रं वितन्वानं, यशोभद्रं विभुं स्तुमः । कर्मसंग्रामनामभ्यां, सम्भूतविजयं तथा ॥ 9 ॥ श्रीभद्रबाहुपादेभ्यो, नमो यैर्विहिता हिता । आवश्यकादिग्रन्थानां, नियुक्तियुक्तिसंगता ॥ 10 ॥ नमः श्रीस्थूलभद्राय, यो गार्थस्थ्ये व्रतेऽपि च । निजद्धा वर्द्धयन् कामं, काम कोशाप्रियाहृदि ॥ 11 ॥ श्रुतकेवलिभिः षड्भिस्तैः सदाऽऽचरणैरियम् । नास्त्यस्तिपक्षा जैनी वाक्, भ्रमरीवाभ्रमद् भुधि ॥ 12 ॥ दशपूर्वभृतामायो, जयत्यार्यमहागिरिः । यस्योगतिरनुल्लान्याऽन्यैः सच्चरणचारिभिः ॥ 13 ॥ श्रीसुहस्ती सुहस्तीव, जिनराजस्य शासने । चित्रं त्वनेन भूपालो, निजद्वारि निय्न्त्रित्ः॥ 14 ॥ श्रीसुस्थितगणाधीशः, स्वनामसदृशं जनम् । श्रीमान् सुप्रतिबुद्धश्च, चक्रतुर्देशनावशात् ॥ 15 ॥ अथ गणः कोटिकनामकोऽभूचेजस्विसंहत्युदयाद्रितुल्यः । यत्रेन्द्रदत्तो रविराविरासीद्भव्याम्बुजन्मप्रतिबोधकर्ता ॥ 16 ॥ शिष्यः सिंहगिरिस्तस्य, श्रीरोहणगिरिप्रभुः । यत्र वज्राकरे वज, इव वज्रोऽभवद्विभुः ॥ 17 ॥ वज्रस्वामी नवो वज्रो, ब्रह्माष्टादशकोणभृत् । रुक्मिण्यर्मिकया नैव, यः कथंचिन्नियंत्रितः ॥ 18 ॥ उद्दामधामवयधाम बभूव नाम, श्रीवनसेन इति तस्य विनयरत्नम् । यचन्द्रमुख्यसमिति-- प्रबरक्षमाभृन्मौलिष्ववाप वसतिं दुरवापरूपाम् ॥ 19 ॥ नागेन्द्रचन्द्रनिवृतिविद्याधरसंज्ञकाश्च चत्वारः । शिष्यास्तस्याभूवन् । मर्यादायां नदीनालाः ॥ 20 ॥ संज्ञाकपायविकथानरकादिकायुर्वन्धार्चरौद्रभवभेदचयं निपेष्टुम् । ये द्रव्यकर्मचरधर्मकथानुयोगास्ते जज्ञिरे किल चतुर्मितमूर्तिभाजः ॥ 21 ॥ श्रीवश्2असेन दृढमूलकृतप्रतिष्ठश्छायां सदा विदधात्यतिरम्यरूपाम् । पुष्पैरिव प्रसूमरैः * सुरभिर्यशोभिश्चन्द्राख्यया विजयवानयमस्ति गच्छः । / 22 ॥ तत्र श्रीतलवाटमन्दिरमहाराजालुकस्याग्रतो, वादं सप्रतिपत्रमक्षततमं कुर्वन् सदस्यैः समम् । संजातैकपदः समैरभिहितः प्रद्युम्नमूरिः प्रभुः, सूर्योऽयं जयताजडेऽपि रुचिमद्यन्नामाविम्यं म्यि॥23॥ आआआआआआनार ॥ 9 ॥ Page #16 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्याविधाने ॥ 10 ॥ तस्माद्वतेष्वथ च भूरिषु सूरिषु श्रीचन्द्रप्रभः प्रभुरभूद् गुणरत्नभूमिः । जिह्वाङ्कुशीभिरनिशं कविभिः खनद्भिः प्राप्तानि तानि न यतः परिनिष्ठितानि ॥24॥ पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुष्पा (सुमा) कल्पोऽनल्पविकल्परम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्त समयूपुर्यां तु देवी ( व्याः पुरो, ) देवीभृतगुरुप्रदत्तमिव यो मन्त्रं फलाढ्यं व्यधात् ॥ 25 ॥ तेनोहितं । पतनतो विरता प्रबोधं, वक्ति स्वयं हि समयूपुरपट्टदेवी । किं ब्रूमहे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वर गुरोर्गरिमाणमस्य ॥26॥ शिष्यास्तस्याथ चश्वारस्तत्त्वारब्धसुचेतसः । श्रीवीर 1 शान्ति 2 देवेन्द्र 33 देवपूर्वाख्यसूरयः 4 / / 27 / / श्री शान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । वंशेषु तेषां सुमनस्त्वमद्याप्यस्तीति चित्रं हदि कस्य न स्यात् 1 ॥ 28 ॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पतिमनन्तमन्तःसभं शुभं यः शुभमुज्जगार । / 29 / / हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्म्मध्वजः, कीत्तिर्घोषवती सदापि विशदा यस्याक्षमाला प्रभोः । देवानन्दगुरुर्जयत्ययमितः पुंरूपभृद्भारती, शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ॥ 30 ॥ शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिषः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभस्तदनु ॥ 31 ॥ अतुल्यशल्यत्रयवत् त्रयस्ते, चारित्रभूभर्तृकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ 32 ॥ आद्यस्तु विद्यमानेषु, श्रीदेवानंदसूरिषु । जगाम सदां धाम, तद्बोधनचिकीरिव ॥ 33 ॥ भूयौदार्यविशेषतोऽपि परमानंद प्रदानोद्यतः, सूरिनैष्ठिकशेखरः स परमान्नदः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः ॥ 34 ॥ वन्दे श्रीकनकप्रभस्य समतां यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिःश्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थत्वमुपा प्रस्तावना ॥ 10 ॥ Page #17 -------------------------------------------------------------------------- ________________ 5 प्रस्तावना प्रव्रज्याविधाने ॥ 11 ॥ 3534359:00 गमद्दमनिधौ यस्मिनकारोऽप्यसौ ॥ 35 ॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो, ज्यायान् श्रीजयसिंहतः प्रतिभया |श्रीवस्तुपालस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां सम्मतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसरिः प्रभुः ॥ 36 ॥ _ वृत्तिकृदन्थविचारः-इमे एव पूज्यपादाः प्रस्तुतेऽपि विवरणे स्वं तत्संक्षेपकर्तृतया ख्यापयन्ति, एतच निम्नप्रद। दितोल्लेखात स्पष्टतरं शेमुषीभृतां-. पृष्ठं 1 'वृत्ति प्रद्युम्नसरिः प्रथयति समरादित्यसंक्षेपकर्ता' पृष्ठे 144 "यदुक्तमुक्त्या युक्तं श्रीहरिभद्रगुरोर्मया । समरादित्यसंक्षेपे, यतिस्नानोज्झनक्षणे ॥ 1 ॥ कृते स्नाने क्षणं शौचं, रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥ 1 ॥ घातो जलस्थजीवानामन्यसञ्चाविवाधनम् । क्षीरक्षालनमंगार, ivaajnyaankaashnm||2|| अस्नाने तु न दोषास्ते, मत्वेति मुनिपुण्ग्वैः। वयं स्नानं ततः सिद्धिवधूसंगमसस्पृहः ॥ 3 ॥ पृष्ठे 242 श्रीदेवानन्दशिष्यश्रीकनकप्रभाशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमा व्यघात् ॥ 1 ॥ " एवं च श्रीमता कृतिद्वये न कोऽपि । विवादः, न च चित्रयितव्यं तेषां समरादित्यसंक्षेपकरत्वोपाधौ, यतः कथा हि समरादित्यस्य तथाविधा चैव यतो यथावद्भावार्थ । तस्या व्यवस्थाप्य न संक्षेप्तुं शक्या प्राकृतैः, किंच-ग्रन्थकृत्पूर्वजश्रीचन्द्रप्रभसूरीणामपि गुरुपादाः श्रीप्रद्युम्नसूरय इति स्पष्ट निष्टंकितं स्यात् पार्थक्यं तेभ्य इति योग्य एवोपाधिः, अन्यच्च-तत्र श्रीसमरादित्यसंक्षेपे यथा पूर्वतनसूरीणां नमनादि आसनस्वोपकारिणां नमनादि च विदधिरे तथा नात्रातोऽप्येककर्तृतोक्तौ द्वयोः प्रयोजनं स्यादपि, किंच-श्रीसमरादित्यसंक्षेपे व्यस्तसमस्तनिर्देशेन गूढचतुर्थादिना च यथाऽऽराध्यगुरुवराणां स्मृत्यादि न च तथाऽत्रेत्यपि हेतुत्वेन स्यादेव, मंगलमपि तत्र विस्तरेण, DIREOSADARSACARANA // 11 था पूर्वतन प्रद्युम्नवस्य भावदावा Page #18 -------------------------------------------------------------------------- ________________ श्री प्रस्तावना प्रव्रज्याविधाने ॥ 12 ॥ वववववव अत्र तु विभक्तिसप्तकक्रमेण सामान्याहत्स्तुतिरेव मंगलतया, समरादित्यसंक्षेप मंगलपूर्वतनाचार्योपकार्याचार्यस्तुतिक्रियैवं, अत्रत्या तु स्तुतिः शिरोधृता या सैव । चित्रभानुसुधाभानुचण्डभानुप्रभाधिकम् । शाश्वतं जयति ज्योतिः, परमं परमंगलम् ॥ 1 ॥ आदियोघिदमहन्तं, वृषभं कनकप्रभम् । प्रणोमि यदनुध्यानं, स्तम्भनं मोहभूपतेः ॥ 2 ॥ शान्त्याधहस्त्रयं नौमि, यत्पदाधो निधिव्ज्ः। नवहेमाम्बुजव्याजात्, परित्यक्तोऽपि नात्यजत् ॥ 3 ॥ जेताऽपि जगतामेष, विषमानो यतस्त्रसन् । सुचवां भूवनेऽनेशत्, स नेमिः पातु काप्रभुः ॥ 4 ॥ श्रीमतः पार्श्वनाथस्य, स्तुमस्तां गतरागताम् । यत्र प्रभावती मूर्तिः, सत्त्रं सर्वत्र दृश्यते ॥ 5 ॥ अन्तस्थाशीर्षवर्गान्त्यानपि पूज्यपदं नयन् । वर्धमानमहावीरनामभ्यां पातु को जिनः ॥ 6 ॥ विदितस्फूर्तयः शुद्ध संयमस्येव मूर्तयः । जिनाः सप्तदशान्येऽपि, श्रेयो विश्राणयन्तु व्ः॥7॥ चतुर्मुखभवां हंसगामिनीमर्थदीपिकाम् । स्फुरत्प्रकीर्णकामगोपांगपूर्णा गिरं स्तुवे ॥ 8 ॥ श्रीमते गोपमुख्याय, गौतमस्वामिने नमः । परितश्चारिता येन, त्रिपद्यपि जिनस्य गौः॥9॥ स सुधर्मसधर्मा श्रीसुधर्मा गणभृत्वरः । सवृन्दारकवृन्देन, वज्रिणा सेवितः श्रिये ॥ 10 ॥ जम्बूर्जित्वा जनीव्याजाच्चमूः कर्ममहीभूजाम् । तानेकांगाझिगायाष्टावयकष्टास्किमद्भतम् ॥ 11 ॥ वैरिणामन्तरंगाणां, षण्णामपि निषेधकाः । षट् सन्तु षड्वताधाराः, श्रुतकेवलिनः श्रिये ॥ 12 ॥ RECEKASIAGEGA Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना श्री IP प्रव्रज्याविधाने ॥ 13 ॥ REATEGORAKAAGACE वज्रोऽयं नवतत्यास्त्री, नवो ध्नाग्राव्भूत्। चारूमिकायां रुक्मिण्यां, यो धात्रापि न य्न्त्रित्ः॥ 13 ॥ तामवार्या स्तुवे यस्या, धर्मपुत्रो वृषासनः । गणेशो हरिभद्रायश्चित्रं भववियोगभूः ॥ 14 ॥ चतुर्दशशती ग्रन्थान, सदालोकान् समावहन् । हरेः शतगुणः श्रीमान् , हरिभद्रषिभुर्मुदे ॥ 15 ॥ तमःस्तोमं स हन्तु श्रीसिद्धसेनो दिवाकरः । यस्योदये स्थितं मूकैरुलुकैरिव वादिभिः ॥ 16 ॥ सिद्धव्याख्यातुराख्यातुं, महिमानं हि तस्य कः । समस्त्युपमितिर्नाम, यस्यानुपमितिः कथा ॥ 17 ॥ वादं जित्वाऽऽल्लुकक्षमापसभायां तलपाटके । आत्तकपट्टो यस्तं श्रीप्रद्युम्नं पूर्वजं स्तुवे ॥ 18 ॥ वस्त्रप्रतिष्ठाचार्याय, नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति, सुखप्रश्नेषु दर्शनम् ॥ 19 ॥ नृपतिर्बोधितोऽमारिवारिणा हेमसूरिणा । चित्रं तु चेतना जन्तुजाते जातेह भूतले ॥ 20 ॥ श्रीदेवानन्दसूरिभ्यो, नमोऽस्तु यदुपज्ञतः । सिद्धसारस्वतादीहक्, कुर्वेऽहं पालचापलम् ॥ 21 ॥ तद्विनेयं नमामि श्रीकनकप्रभसद्गुरुम् । पदार्थमर्थितो ज्ञात्वा, येन पोतोऽप्यहं पितुः ॥ 22 ॥ श्रीमते नरचन्द्राय, नमोऽस्तु मलधारिणे । ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ॥ 23 ॥ विभुं विजयसेनं तं, नौमि येन जनेऽखिले । न्यस्तो विकस्वरो न्यायस्तदीया कलिका मयि ॥ 24 ॥ कूवडग्रामविश्राम, पद्मचन्द्रप्रभुं स्तुवे । चातुर्विद्येन मे दत्ता, येनावश्यकवाचना ॥ 25 ॥ पहुप्रबन्धकाः श्रीबालचन्द्रस्य का स्तुतिः । मन्श्रीशवस्तुपालेन, यः स्तुतः कवितागुणात् ? ॥ 26 ॥ RECEBOEGLUNUSRECEOFULOM Page #20 -------------------------------------------------------------------------- ________________ -CA प्रस्तावना श्री प्रव्रज्याविधाने CRECOCALCCAE ॥ 14 // 55ऊन गूढचतुर्थादौ--प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किमभिधः पिता ॥ 50 ॥ कुमारसिंह इत्युक्ते, कुमारेणापरः सुहृत् । विशालबुद्धिनामाऽथ, पपाठाभिनवं कविः ॥ 51 ॥ प्रकाशा कीदृशी वार्ताऽऽशीर्वादे च किमुच्यते । किं च योग्यं सतां वासे?, भवात्कः स्याद्विवेकिनाम् ॥ 52 ॥ 1 * श्वाधिष्ठायकः shNkheshvrpaarshvjineshvre| कुमारेण विचिन्त्योक्तं, भूतान्न्द्पुर्ण्द्र्ः॥ 53 ॥ अहो मतेरातिशयो, भाषित्वेत्यथ भूस्स्न्न्ः। प्राह देव! मयाऽप्यस्ति, कृतं स प्राह तत् प्त्थ्॥ 54 ॥ वेश्यानां क नरे प्रीतिर्नीरसं कीदृशं फलम् । उपक्षये च को धातु,जिना किं प्रशस्यते ॥ 55 ॥ प्रद्युम्नस्य कवेरस्य, गुरूणां श्रीमतामिह । कनकप्रभसूरीणां, गुरवः के च विश्रुताः ॥ 56 ॥ पाठयित्वा पुनस्तं च, श्लाधित्वा कवितागुणान् । मैत्री पलात्मजः प्राह, श्रीदेवानन्दसूरयः ॥ 57 ॥ श्रीमन्तो deshnaavaaraanNtdrshitmuurtyH| जयन्तु मद्गुरोराः , कुमारोऽपाठयत् पुनः ॥ 89 ॥ ततःप्रोचे परिज्ञातं, shriidevaanndsuuryH| अथ चित्रमतिः प्राह, निजं गूढचतुर्थकम् ॥ 9 ॥ सज्ज्ञान सूक्तयः कर्मनिकरप्रभाविष्णवः । श्रेयसे सन्तु नः पूज्याः, पुनरूचे च पात्थ्त्ः॥91 ॥ कुमारोऽथावदज्ज्ञातं, कनकप्रभसूरयः । प्रोचेऽथ भूषणः पर्षभूषणो गूढतुर्यकम् ॥ 92 ॥ धर्मवीरत्वसकला, श्रितबान्धवतां श्रितः । श्रीप्रद्युम्नकवेन्द्यात् कुमारोऽपाठयस्पुनः ॥ 93 ॥ क्षणं विचिन्त्य च प्राह, धर्मवान्धववीकला । ॥ 14 ॥ Page #21 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या विधाने ॥ 15 ॥ वृत्तिकरणं गार्हस्थ्य संबंधश्च - श्रीमन्तः प्रद्युम्नसूरयः श्रीमत्या लक्ष्मीरूपाया लक्ष्म्याख्याया रमणीजनगणालंकारभूतायाः कुक्षिसरसि सरसिजायमानाः, श्रीमतां च बकुलदेवानां प्राग्वाटान्वयविभूषणानां कुलालंकरणस्य श्रीकुमारसिंहाभिधानस्य कुलस्योद्योतका इति प्रशस्तेरत्रत्यायाः ' प्राग्वाटान्वये ऽति ( 245) काव्यादवसीयते, यद्यप्यत्र श्रीमतो धन्धस्य श्रीकुमारसिंहापत्यत्वमात्रं संसूत्रयंति परं श्रीधन्धव्यवहारी श्रीमतां सहजो बान्धव इति 'सहजेनार्थितो धन्धनाम्ने' ति प्रस्तावनाद्वितीयकाव्यात् स्पष्टतरमवसीयत एव ततश्च श्रीमतामपि त एव जनयितारः, श्रीसमरादित्यसंक्षेपे तु 'प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किममिधः पिता ॥ 50 ॥ कुमारसिंह इत्युक्ते, कुमारेणेति वचनात् स्पष्टमेव स्वजनकस्य कुमारसिंहेत्यभिधानमुक्तं, यद्यपि 'धर्मवीरत्वसकल0 ' इत्यादिश्लोकोक्ते गूढचतुर्थ के 'धर्मबांधववीकल' इति बंधुनाम स्पष्टितं, परं श्रीवीकलस्य धर्मबांधवत्वेन श्रीधन्धस्य च सहजबान्धवताख्यानं संगतमेव, अनेन धर्मपत्न्यादयः शब्दा नाभिधातुमुचिता इति चेन्निर्णीयते नानुचितं स्यात् । ग्रन्थानां कर्तृत्वं शोधकत्वं च ' मत्या सतां संमतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसूरिः कविः' इति श्रीसमरादित्यसंक्षेपे अत्र च स्पष्टमुक्तत्वात् अपरसुकविकृतानां शोधकत्वं ज्ञायते वाङ्मयानां ततद्ग्रन्थकृद्भिरपि स्पष्टमेव स्वस्वग्रन्थानां श्री प्रद्युम्न सूरिभिः शोधनमनुमतं, तथा च श्रीबालचन्द्राचार्या उपदेशकन्दल्यां विवेकमंजरीवृत्तौ च श्रीदेवेन्द्रसूरयः उपमितिसारोद्धारे श्रीउदयप्रभसूरयः श्रीउपदेशमालाकर्णिकावृत्तौ श्रीमुनिदेवसूरयः श्रीशांन्तिनाथचरित्रे श्रीप्रभाचन्द्राः प्रभावकचरित्रे श्रीरत्नप्रभसूरयः कुवलयमालाकथा संक्षेपे श्रीधर्मकुमार सुधियः श्रीशालिभद्रचरित्रे श्रीविनय चंद्राचार्याः श्रीमल्लीनाथचरित्रे श्रीमानतुंगसूरयश्च श्रीमुनिसुव्रत चरित्रे स्पष्टतरं श्रीमतां प्रद्युम्नमूरीणामेव तत्तद्ग्रंथशोधकतामाचरव्युः प्रस्तावना ॥ 15 ॥ Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना CACAA श्री रचनाकाल:----यद्यपि अनेकानि ग्रन्थरत्नानि श्रीमद्बुद्धिरत्नाकरादुन्मुद्रितानि भविष्यन्ति परं तल्लाभाभावात् तत्तद्न्थप्रव्रज्याविधाने है रचनायाः कालो निणेतुं न शक्यः, परं श्रीसमरादित्यसंज्ञेपे 'वर्षे वारिधिपक्षयक्षगणिते' इत्युक्तेः, अत्र च 'वर्षेऽष्टपचयक्षाख्ये' इत्युक्तेः आया कृतिः चतुर्विंशत्यधिकायां त्रयोदशशताब्द्यां परा च अष्टाविंशत्यधिकायां त्रयोदशशताब्द्यां चाकारीति निस्संदि ग्धमेव, 1298 तः 1333 पर्यन्ते ग्रन्थानां शोधनस्योलखादवसीयते एतद्यदुत कर्तृताशोधकते श्रीमतां सहैव, एते सहभाविन्यौ ॥ 16 ॥ क्वचिदेव, परं श्रीमत्सूभयमप्यविशेषण । शोधनमस्या वृत्तेः-वादीन्द्रदेवसूरवंशे shriimdncNdrgurushissyH| प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ॥ 1 ॥ (242) इत्युक्तेः 'लिखने शोशने सज्जो, मुनिदेवो मुनीश्वरः' (245) इत्युक्तेश्च स्पष्टमस्याः शोधने लिखने च श्रीवादिदेवसूरिवंशीयश्रीमुनिदेवाभिधाः सज्जाः सुधियः, अनेन विचक्षणतमा अपि पूर्वसूरीन्द्राःग्रन्थानां ग्रन्थने शोधने लिखने चापि सज्जा एव बभूवुरिति निस्संदेह, अनुकरणीयं चैतदेदयुगीनानामपि महात्मना, श्रीसमरादित्यसंक्षेपोऽपि श्रीमद्भिर्जगचन्द्रमरिभिरशोधीति 'प्रथम लिलेख तु जगचंद्रः सुधीः पुस्तके ' इति तदन्त्यलेखादेव स्पष्टं । 6 पुस्तकदुर्लभता---यद्यपि प्राचीनतरोऽयं ग्रन्थः प्रत्ना च वृत्तिरपि तथापि न द्वित्रान पुस्तकालयानन्तरेण काप्यनयोः सत्ता, न च केनापि मुद्रितपूर्व उपयुक्ततरे चातिशयेन प्रबजितानां प्रविब्रजिषणां चीत मुद्रणमनयोरारब्धं, पुस्तकालयाश्चाधुना विशेषेण 15 जैनाभासानामेवाधीना इति न नूतनं, ततः पुण्ययत्तनीयादशल्लेखकृतादादर्शादेव केवलात् मुद्रिते एते इति कृते शोधनश्रमे क्षन्तव्यं क्षुण्णं क्षमाधरित्यर्थयते आनन्दसागरः श्रीसिद्धक्षेत्रे आपाढशुक्लप्रतिपदि 2464 / / SHOCHSCHES %%ACRECRest // 16 // Page #23 -------------------------------------------------------------------------- ________________ 1000000000000000000000000000000000000000000 breecoo0000000 0000000 ooooo 0000 | अधिकार दशकं प्रव्रज्या0 श्रीप्रघु नीयवृत्ती GOOSE0B नमः वीतरागाय । प्राचीनतराचार्यविरचितं समरादित्यसंक्षेपकृत्श्रीप्रद्युम्नाचार्यप्रणीतवृत्तियुतं श्रीप्रवज्याविधानकुलकम् । / BABASAAAAAAAAR 5555बर अर्हन् यः परमो यमर्यमसमज्योतिर्मयं मन्वते, चक्रे येन च कर्ममर्ममथनं यस्मै नतोऽहं प्रभो! / यस्माद्विभ्यति रागमुख्यरिपवो यस्यामलं केवलं, यस्मिन्निवृतिनायिका कृतरतिः स स्ताज्जिनः श्रेयसे ॥ 1 ॥ अर्थेन द्वादशांगीवदखिलसमयेष्वहता तुल्यरूपे, सूत्रेण प्राच्यसाधुप्रवरविरचिते ग्रन्थतः स्वल्पमाने । श्रीप्रव्रज्याविधानेर्थमहति सहजेनार्थितो धन्धनाम्ना, वृत्ति प्रद्युम्नसूरि प्रथयति समरादित्यसंक्षेपकर्चा ॥ 2 ॥ ॥ 1 ॥ Page #24 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीवृत्तौ ॥ 2 ॥ तत्र च दशाधिकाराः, तद्यथा - दुर्लभत्वं मनुष्यत्वे 1, बोधेदुष्प्रापता 2 ततः । प्रव्रज्याया दुरापत्वं 3, तत्स्वरूपप्रकाशनम् 4 ॥ 1 ॥ तस्या विषमताख्यानं 5, धर्म्मस्य फलदर्शनम् 6 / व्रतनिर्वाहकत्वं च 7, श्लाघा निर्वाहकर्तृषु 8 ॥ 2 ॥ मोहक्षितिरुहोच्छेदो 9, धर्म्मसर्वस्वदेशना 10 / इत्थं प्रकरणेऽमुष्मिन् दशद्वारविवेचनम् ॥ 3 ॥ तंत्र प्रकरणस्यास्य महार्थस्यापि सूत्रेण स्वल्पत्वान्मनसैवेष्टदेवतां नमस्कृत्य प्रथमगाथया परमपदसौख्यमुख्य निबन्धनमनुष्यत्वस्यैव दुर्लभतामाह संसारविसमसायर भवजलवडियाण संसरंताणं । जीवाण कहवि जै होइ जाणवत्तं व मणुअत्तं ॥ 1 ॥ संसार एव विषमः पोतप्राप्तावपि दुस्तरत्वात् सागरः - समुद्रः तत्रापरापरजन्मजले पतितानां संसरतां - परिभ्रमतां जीवानां कथमपि महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यतो महाभीष्मं मोहदुर्द्दिनं प्रबला विषयकुवाता वेला इवाधिरोहति नवनवा मनोरथाः महायाद इव दुर्वारो मकरध्वजः आवर्त्ता इव दुस्तराः कषायाः नागदन्ता इवोत्कटा रागद्वेषाः महोर्मय इव दुःखपरम्पराः और्वानल इवापध्यानं वेत्रवल्लीव स्खलन हेतुर्ममता नेत्रचक्रमिव कुविकल्पजालं महामत्स्या इव व्याधयः सर्वैरपि पोतभंगहेतुभिरन्वितो विषमः संसारसमुद्रः, अत एव मनुजत्वपोतस्य दुर्लभत्वेन दृष्टान्तदशकं सूचयति, ते चामी चुल्लग 1 पासग 2 घन्ने 3 जूए 4 रयणे य 5 सुमिण 6 चक्के य 7 / चम्म 8 जुए 9 परमाणू 10 दस दिहंता मुणेयव्वा ॥ 1 ॥ तत्र चुल्लगशब्देन देशपरिभाषया भोजनमुच्यते, तत्र दृष्टान्ते श्रीब्रह्मदत्तचक्रिकथा, तथाहि -साकेतस्वामिचन्द्रावतंसस्य तनयो व्रतम् । पुराऽऽदान् मुनिचन्द्राख्यो, मुनेः सागरचन्द्रतः ॥ 1 ॥ सार्थाद् भ्रष्टोऽन्यदाऽटव्यां, ग्लानो गोपैः स वीक्षितः । संसार विषमता ॥ 2 ॥ Page #25 -------------------------------------------------------------------------- ________________ दृत्व दौलभ्ये प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ब्रह्मदत्तकथा चतुर्भिरनपानाद्यैः, प्रतिचर्य पटूकृतः ॥ 2 ॥ प्रबोध्यादीक्षयत् सैप, चतुरश्चतुरोऽपि तान् । तन्मध्याद् द्वौ पुनर्द्धर्मे, जुगुप्सां चक्रतुर्मुनी ॥ 3 ॥ तो गत्वा स्वस्ततश्युत्वाऽभूतां शंखपुरे सुतौ । दास्यां शाण्डिल्यविप्रस्य, सर्पदष्टौ च तौ मृतौ ॥ 4 ॥ कालि. जराद्रौ व्याधेन, हतौ तौ युग्मजो मृगौ । हंसौ गंगातटे बचा, जालिकेन निपातितौ ॥ 5 ॥ बाराणस्यां ततो भूत्वा, दत्तमातंगनन्दनौ । चित्रसम्भूतसंज्ञौ तावभूतां स्नेहलौ मिथः ॥ 6 ॥ तत्र शंखमहीशन, नमुचिः सचिवो निजः । कृतागा भूतदतस्य, प्रच्छन्नं हन्तुमिष्यता ( मार्पतः) ॥ 7 ॥ तेनोचे नमुचिः पुत्रौ, यदि पाठयसे मम । तत् त्वां रक्षामि तद्वाक्यं, स तथैव व्यधादथ ॥ 8 ॥ पाठयंस्तौ स तन्मात्रा, विप्लुतः सन् जिघाण्सित्ः। भूतदत्तेन ताभ्यां तु, गुरुरित्यपसारितः ॥ 9 ॥ ततो निःसृत्य नमुचिहस्तिनापुरमागतः । चक्रे सनत्कुमारेण, चक्रिणा सचिवो निजः ॥ 10 ॥ इतश्च चित्रसम्भूतौ, मिलितावश्विनाविव । सद्गीतिगानतो हाहाहहूप्रतिकृती इव ॥ 11 ॥ सर्वगन्धर्वसर्वस्वमपूर्वविश्वकार्मणम् । ताभ्यां प्रकाशयद्भया च, न जने कस्य मानसम्? ॥ 12 ॥ चित्रसम्भूतचर्या, गीतनृत्यमनोज्ञया । अन्यदा पौरचर्चर्यः, सर्वा अपि विजिग्यिरे ॥ 13 ॥ राज्ञाऽथ प्रविशंतौ तौ, पुरस्यान्तनिषेधितौ । राजाऽज्ञाभंगमादाय, प्रविष्टावन्यदा पुरे॥ 14 ॥ गायन्तावुपलक्ष्यैतौ, लोष्टयष्टयादिभिर्हतौ । आरक्षेण च लोकैश्च, दूराद् दूरतरीकृतौ ॥ 15 ॥ निन्दन्तौ स्वं स्वगीतं च, रूपं तारुण्यमेव च । मृत्यवे पर्वतारूढौ, | यावद् झम्पां प्रदास्यतः ॥ 16 ॥ तावच्च मुनिना मृत्योनिषिध्याथ प्रबोध्य च । तौ व्रतं ग्राहितौ तीव्र, तपेते दुस्तपं तपः । ॥ 17 ॥ अन्यदा विहरन्तौ तावागतौ हस्तिनापुरम् । सम्भृतर्षिश्च भिक्षार्थ, प्राविशन् नगरांतरम् ॥ 18 ॥ राजमार्गगतः । सोऽथ, दृष्टो नमुचिमन्त्रिणा । साशंकचित्तस्तनिर्वासने पत्नील्ययुक्त स्ः॥ 19 ॥ ताडितस्तैरपक्रामन्नपि यावन्न मुच्यते । तावत % A4%95 Page #26 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तौ ॥ 8 ॥ क्रोधान्मुनिस्तेजोलेश्यामुदगिरन् मुखात् ॥ 20 ॥ तत् ज्ञात्वा सपरीवारकी पौरजनावृतः । तत्राभ्येत्य मुनिं दक्षः, क्षमयामास सामभिः ॥ 21 ॥ चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । वाक्यैः श्रुतानुगैस्तस्य, सुधीः क्रोधमरोधयत् ॥ 22 ॥ सम्भूतः शान्तकोपोऽथ, चित्रेणानायि तद्वनम् । नृपप्रभृतिको लोको, वन्दित्वाऽगान्निजाश्रयम् ॥ 23 ॥ चित्रः प्रोवाच संभूत!, ग्रासमात्रैषिणोरपि । एवं भवेत्तिरस्कारो, नाहारस्तद् वरं हि नौ ॥24॥ इत्यालोच्य मुनी एतौ द्वावप्यनशने स्थितौ । अहंपूर्वि - |कया लोकस्तयोरेति विदिषुः ॥ 25 ॥ चक्री ज्ञात्वा च नमुचिं पराभवकरं मुनेः । बद्धं चतुष्पथेनोर्ध्वेनानयत् साधुसन्निधौ ॥ 26 ॥ तौ वन्दित्वा महाभक्त्याऽदर्शयन्नमुचिं तयोः । मोचितः शोचिताचारोऽप्याभ्यां राज्ञो न कर्म्मणः ॥ 27 ॥ सपत्नीभिश्चतुः पष्टिसहस्रैः परिवारिता । वन्दनाय सुनन्दाऽऽगात्, स्त्रीरत्नमपि तौ मुनी ॥ 28 ॥ तस्याश्च वन्दमानाया, अलकस्पर्शतः पदोः । सम्भूतसाधोः सम्भूतः सर्वाङ्गपुलकोद्गमः ॥ 29 ॥ अप्यलर्कविषादेतदल कस्पर्शजं विषम् । दुःसहं यद्विपाकानुभवो भावी भवान्तरे ॥ 30 ॥ तपसाऽनेन भूयासं, स्त्रीरत्नपतिरित्ययम् । गते सान्तःपुरे राशि, निदानमकरोन्मुनिः ॥ 31 ॥ चित्रस्तं प्राह किं मौलिमेवं योजयसि क्रमे । मुक्तिदानप्रभूष्णु त्वं विषयार्थे vyaya~stapaH ॥ 32 || ते नेत्युक्तोऽपि सम्भूतो न मिथ्यादुष्कृतं व्यधात् । मृत्वा द्वावपि सौधर्मेऽभूतां देवौ महर्द्धिकौ ॥ 33 ॥ च्युत्वा चित्रस्य जीवोऽथ, प्रथमस्वर्गलोकतः । पुरे पुरिमतालाख्ये, महेभ्यस्तनयोऽभवत् ॥ 34 ॥ च्युत्वा सम्भूतजीवोऽपि, काम्पिल्ये ब्रह्मभूपतेः । भार्यायाश्चुलनीदेव्याः, कुक्षौ समवतीर्णवान् । / 35 / / चतुर्द्दशमहा स्वमसूचितागा मिचक्रितः । स्वर्णवर्णोऽभवत् सूनुस्तस्याः सप्तधनूच्छ्रयः ॥ 36 ॥ ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्डविश्रुतामाख्यां ब्रह्मदत्त इति व्यधात् ॥ 37 ॥ मित्राणि वदनानीव, चत्वारि ब्रह्म नृत्वदौलभ्ये ब्रह्मदत्त कथा ॥ 4 ॥ Page #27 -------------------------------------------------------------------------- ________________ नृत्व दौर्लभ्ये ब्रह्मदत्तकथा OM जाणोऽस्य च । कणेरुदत्तो दीर्घश्च, कटकः पुष्पचूलकः ॥ 38 ॥ ब्रह्मदत्तस्य पूर्णेषु, वर्षेषु द्वादशस्वथ । परलोकगतिं भेजे, ब्रह्मराजः प्रव्रज्या0 शिरोरुजा ॥ 39 ॥ दीर्घः परैत्रिभित्रातुं, तस्य राज्ये न्ययुज्यत । अदीर्घबुद्धिर्दीर्घस्तु, तत्कोशाधकरोनिजम् ॥ 40 ॥ श्रीप्रधु- रहो मन्त्रयमाणश्च, चुलन्या सह नर्मकृत् । रतिशर्म क्रमाद्भजे, मित्रस्नेहस्य मर्मभित् ॥ 41 ॥ दुर्वृत्तमेतयोर्वीते, गणरात्रे प्वित्र्धीः। नीयवृत्तों का विवेद च धनुर्मन्त्री, ब्रह्मराहृदयं परम् ॥ 42 ॥ अध्यायच्च धिगेताभ्यां, कुलं शीलं धृतिर्मतिः । लजा कुलस्य मर्यादा, त्यक्तमेक पदेऽखिलम् ॥ 43 / / मा भृदेतत्कृतोऽनर्थः, कुमारस्येति सोऽमुचत् । निज वरधनुं नाम, ब्रह्मदत्तान्तिके सुतम् ॥ 44 ॥ तेन ज्ञापितवृत्तान्तो, ब्रह्मभूः काककोकिले । मृगेमभद्रहस्तिन्योर्बटुकस्यैव युग्मके ॥ 45 ॥ मेलयित्वाऽथ शुद्धान्ते, गत्वा साऽऽकूतकामब्रवीत् । व्यधा एते ( व्यधुरेवं ) हनिष्याम्यन्यमप्यन्यायकारिणम् ॥ 46 ॥ तत्तद्वाक्यप्रचारेण, क्रकचेनेव सूत्रभृत् । चुलन्याः । पुत्रवात्सल्यदारु दीर्घो व्यदारयत् ॥ 47 ॥ उद्वायैनं जतुगृहे, निशि ज्वाल्यो hutaashnH। उभाभ्यां मन्त्रयित्वैवं, पुष्पचूलसुता वृता ॥ 48 ॥ तच्च ज्ञात्वा धनुमन्त्री, दीर्घराजं व्यजिज्ञपत् । वृद्धोऽहमधुना धर्म, दिदधे त्वदनुज्ञया ॥ 49 ॥ दूरस्थो नैव भव्योऽयमिति ध्यात्वाऽवदत् स तम् । राज्यश्रीस्त्वा विना मन्त्रिन्!, यामिनीव विना विधुम् ॥ 50 ॥ ततो गङ्गातटेऽत्रैव, धर्म सत्रादिना कुरु । तथा चके स सत्रं चानवच्छिन्नमवाहयत् ॥ 51 ॥ दानमानोपकारात्तैः, स प्रत्ययितपूरुषैः । चक्रे सुरंगां * द्विक्रोशां, ततो जतुगृहावधिः ॥ 52 ॥ ज्ञापितः पुष्पचूलस्तन्मन्त्रिणा दुहितुः प्दे। प्रैषीद्दासीसुतां सा चोपयेमे ब्रह्मसूनुना ॥ 53 ॥ अहो सहस्रसङ्ख्येऽपि, भाविन्यन्तःपुरे वरे । व्यूढा प्राग्भवदासत्वादिव दासीसुताऽदितः । / 54 ॥ चुलनी सस्नुषं प्रेषीत, कुमारं ताजतुवेश्मनि । स मन्त्रिसूनुना चात्मतृतीयस्त्वनु जग्मिवान् ॥ 55 ॥ गते यामयुगे वासगृहे ज्वलति मन्त्रिसूः । पृष्टः किमेतदित्याह, 5345464343REAL RECIES 5 // Page #28 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु श्रीयवृत्ती ॥ 6 ॥ चुलनीदुष्टचेष्टितम् ॥ 56 ॥ त्वामक्रिष्टुं सुरंगाऽस्ति, च्छन्ना तातेन दापिता । पाणिघातात् प्रकाश्यैतां ततो निःसर गम्यते ॥ 57 ॥ इत्युक्तो ब्रह्मस्तेन, तथा कृत्वा रसातले । मातृदुश्चेष्टितनेव, लज्जितः प्राविशत् स तु ॥ 58 ॥ क्रोशद्वितयमानेन, दीर्घरूपाऽपि साऽद्भुतम् । दत्तरंगा सुरंगाऽभूत्, तयोर्जीवितदानतः ॥ 59 ॥ धनुर्धृतौ सुरंगातस्तुरंगावधिरुह्य तौ । पश्चाशद्योजनीं यातावथाश्वौ मृत्युमापतुः ॥ 60 ॥ ततः पद्भ्यां गतौ श्रामं, कोष्ठकं ब्रह्मसूनुना । प्रोक्तो वरधनुर्मित्र !, बाधेते क्षुत्तृषा च माम् ॥ 61 ॥ प्रतीक्षस्वति स प्रोच्य, समानीय च नापितम् । वपनं कारयित्वा च, चूलामात्रमधारयत् । / 62 / / कषायवस्त्रो यज्ञो - पवीती च ब्रह्मनन्दनः । सत्योऽभूत् पिदधे सद्यः, श्रीवत्सं पट्टकेन च ॥ 63 ॥ ग्रामे च प्रविशन्तौ तौ विप्रवेषावुभावपि । निमन्त्र्य भोजितौ भक्त्या, विप्रेणैकेन सादरम् ॥ 64 ॥ भोजनान्ते द्विजेनोक्तः, कुमारो गणिकेन मे । पुराऽऽख्यायि समित्रो यः, पट्टच्छन्नभुजान्तरः ॥ 65 ॥ भुंक्ते तव गृहे तस्य, पदखण्डपृथिवीशितुः । त्वया बन्धुमती देया, स्वसुता तां तदुद्वह ॥ 66 ॥ तामुद्वा निशां स्थित्वा प्रातः प्रास्थात् समंत्रिसूः । ततः श्रुत्वा पथो रुद्धानुत्पथेनाटवामितौ ॥ 67 ॥ कुमारं तृषितं मुक्त्वा, वटाघो वारिणेऽगमत् । मंत्रिसूदर्घयोधैश्च रुद्धो बद्ध्वाऽथ दस्युत् ॥ 68 ॥ ब्रह्मदत्ते व्यधात् संज्ञां, पलायस्वेति सोऽप्यगात् । वनाद् वनान्तरं प्राणवृत्तिं चक्रे फलैर्जलैः । / 69 / / तृतीयादिवसे वीक्ष्य, तापसं तेन संयुतः । गत्वाऽऽश्रमं कुलपतिं ववन्दे तेन भाषितः ॥ 70 ॥ ब्रह्मभूः सत्यमेवाह, प्रोचे कुलपतिस्ततः । दिष्टया भ्रातृव्य ! दृष्टोऽसि, सुखं तिष्ठात्र मेऽन्तिके ॥ 71 ॥ तेनेत्युक्तश्च तत्रैष, द्विजेनैकेन सख्यभाक् । शस्त्रशास्त्रकलाभ्यासप्रीतः प्रावृषमत्यगात् । / 72 / / शरद्यसौ गतः सार्द्ध, तापसैः समिदाहरैः । गजस्याद्रौ सकृन्मूत्रं वीक्ष्यास्यानुपदं ययौ ॥ 73 ॥ न्यायाध्वनीनः सोऽध्वानमतीतः पंचयोजनीम् । ददर्शेभं च निर्भ नृत्वदौलभ्ये ब्रह्मदत्तकथा ॥ 6 ॥ Page #29 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु नीयवृत्ती ॥ 7 ॥ र्त्स्य, विदधे चात्मसन्मुखम् ॥ 74 ॥ कृतशुण्डाफटाटोपं, सकोपं चाभिधावितम् । शिक्षावित् खेदयामास, चिरं नागं नरेन्द्रजः ॥ 75 ॥ तदा कुमारपक्षस्थो, गर्जिस्पर्द्धाद्विषं द्विपम् । धाराधरोऽम्बुधाराभिर्व्यद्रावयदुपद्रवन् ॥ 76 ॥ कुमारोऽपि च दिग्मूढो, नदीमेकां सुदुस्तराम् । उत्तीर्यास्यास्तटेऽपश्यत्, पुराणं पुरमुद्वसम् ॥ 77 ॥ कुमारः प्रविशस्तत्रापश्यत् खड्गवरान्विताम् । वंशजालीं स चिच्छेद, च्छेदच्छेकोऽसिना च ताम् ॥ 78 ॥ तदन्तःस्थस्य कस्यापि धूमपस्य शिरः पृथक् । कबन्धं च पृथग् वीक्ष्य, वीक्षापनोऽन्वतप्यत ॥ 79 ॥ गच्छन्नग्रे महोद्याने, प्रासादं सप्तभूमिकम् । दृष्ट्वाऽऽरूढो ददशैंकां, स्त्रीं निषण्णां सुदुःखिताम् ॥ 80 ॥ अपृच्छत्तु स तां का त्वं 1, किमेकाकी च शोचसि । सा प्राह कथय त्वं स्वं कः ? किमर्थ समागतः 1 ॥ 81 ॥ सत्ये प्रोक्तं कुमारेणोत्थाय सा प्रणिप्रत्य च । ऊचे ते पुष्पचूलस्य, मातुलस्य सुताऽस्म्यहम् ॥ 82 ॥ दत्ता ते पुष्पवत्याख्या, नाट्योन्मत्ताभिधेन तु । खेचरेण हृता विद्यां साधयत्येष धूमपः ॥ 83 ॥ कुमारः प्राह तं शत्रु, साधयित्वाऽहमागतः । साऽथ द्विगुणमुत् तेनोपयम्य रमिताऽनिशम् ॥ 84 ॥ प्रातश्च शब्दमाकर्ण्य, स प्राहइतां कुतो ध्वनिः 1 / सोचे खण्डाविशाखाख्ये, कन्ये जाम्यौ तव द्विषः ॥ 85 ॥ तन्निमित्तं विवाहोपस्करहस्ते समागते । त्वं दूरे भव जानेऽहं त्वय्यभिप्रायमेतयोः ॥ 86 ॥ रागे रक्तां विरागेऽन्यां, चालयिष्ये प्रताकिकाम् । इति संकेतमाधाय गता साऽभ्यर्णमेतयोः ॥ 87 ॥ क्षणांतरे च स श्वेतां, पताकां वीक्ष्य चालिताम् । प्रियानुरागादुल्लंघय, वनमेकं सरोऽव्रजत् ॥ 88 ॥ तत्र स्नात्वा स पीत्वाऽऽपस्तत्तीरवनमागतः । विधेर्विज्ञानसर्वस्वं कन्यामेकाम लोकत ॥ 89 ॥ सा दास्या सह जल्पन्ती, तं पश्यत्यन्यतो ययौ । वस्त्रभूषणतांबूलभृद्दासी चाययौ क्षणात् ॥ 90 ॥ स्वामिन्या मे भवद्योग्यं, प्रैषीत्युक्त्वा समर्प्य च । सोचे नाथ ! तदादेशात् त्वां नेष्ये मंत्रिमंदिरे ॥ 91 ॥ नृत्व दौलभ्य ब्रह्मदत्त कथा ॥ 7 ॥ Page #30 -------------------------------------------------------------------------- ________________ नृत्व प्रव्रज्या0 श्रीप्रद्युः दौलेभ्ये ब्रह्मदत्त कथा नीयवृत्ती ॥ 8 ॥ CALCIEWALECHACHAR पदोऽवधार्यतां तत्रेत्युक्तः सोऽगात् तया समम् । सा प्रोचे मंत्रिमः प्रेषीत् , श्रीकान्ताराजपुत्र्यमुम् ॥ 12 ॥ मंन्त्रिणोपास्यमानोऽयं, 6 निनाय क्षणदां क्षणात् । प्रातचोपनृपं यातः, कुमारो मंत्रिणा सह ॥ 93 ॥ नृपेण सत्कृतः कन्या, तद्दतां परिणीतवान् । ब्रह्मदत्तस्तया सार्द्ध, गणरात्रमतीतवान् । / 94 ॥ ब्रह्मदत्तोऽन्यदा क्रीडन् , रहस्येनामुवाच च । एकस्याज्ञातवंशादेः, पित्रा दत्तासि मे कुतः? ॥ 95 ॥ श्रीकान्ता प्राई तत्कान्ता, वसन्तपुरपत्तने । राज्ञःशबरसेनस्य, सूनुर्मम पिता प्रभो ! ॥ 96 ॥ पर्यस्तो राज्यतः द क्रूरगोत्रिभिः पल्लिमाश्रितः । स सद्योग्रामघातायः, पुष्णाति च परिग्रहम् ॥ 97 ॥ अहं चतुर्णा पुत्राणां, पश्चाज्जातीत वल्लभा । पित्रोक्ता वत्स ! कथ्यो मे, यस्ते कोऽपि मतो व्र्ः॥ 98 ॥ वीक्षमाणा सरस्तीराध्वन्यध्वन्यव्रज सदा । त्वां समासादयं नाथ, मनोरथपथातिगम् ॥ 99 ॥ स पल्लीपतिरन्येद्युग्रामघातकृते ययौ । कुमारोऽपि समं तेन, क्षत्रियाणां क्रमो ह्ययम् । / 100 / ग्रामेऽथ लुट्यमाने द्राक्, कुमारस्य सरस्तटे । नत्वा वरधनुः कण्ठे, लगित्वा चारुदद् भृशम् ॥ 1 ॥ आश्वासितः कुमारण, स। स्ववृत्तान्तमभ्यधात् । वटाधस्त्वां तदा मुक्त्वा, गतोऽहं नाथ ! पाथसे ॥ 2 ॥ प्राप्तो दीर्घभटै रुद्धो, बद्धः पृष्टश्च दस्युवत् । 5 अरे वरधनो! ब्रह्मदत्तः क्वति ? मयोदितम् ॥ 3 ॥ व्याघ्रण भक्षितः स्थानं, दर्शयेति च तेऽवदन् । इतस्ततो भमश्चक्रे, तव संज्ञा दीपलायने ॥ 4 ॥ परिव्राड्दत्तां गुटिका, मुखे निक्षिप्तवानथ । तत्प्रभावाच्च निःसंज्ञो, मृत इत्युज्झितोऽस्मि तैः॥ 5 ॥ गतेषु तेषु चाकृष्य, गुटिकां त्वां गवेषयन् । ग्रामे क्वापि परिव्राजमनमत् तेन भास्सित्ः॥ 6 ॥ अहं वरधनो ! मित्रं, धनोरस्मि पितुस्तव । वसुभागो महाभाग!, ब्रह्मदत्तः क्व वर्तते ॥ 7 ॥ मया च कथिते सत्ये, म्लानास्यः स पुनर्जगौ । तदा जतुगृहे दीर्घो, बीक्ष्य चैक करकम् ॥ 8 ॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । रुद्धवान् युवयोर्माग, कुपितो धनवे तथा । / 9 ॥ नष्टो धनुस्ते माता तु, 3555ASASSAGE ॥ 8 // Page #31 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 9 ॥ क्षिप्ता मातङ्गपाटके । श्रुत्वेत्यहं गतस्तत्र, च्छद्मकापालिकोऽभवम् ॥ 10 ॥ प्रतिवेश्य भ्रमन् पृष्टस्तैर्विद्यासाधनं जगौ । मैत्री चारक्षकेणाभूत्तन्मुखाच्च निवेदितम् ॥11॥ मातस्त्वत्पुत्रमित्रस्ते कुरुते पादनंदनम् । गत्वाऽन्येद्युः स्वयं बीजपूरं सगुटिकं ददौ ॥ 12 ॥ सति ज्ञा ( शीताढ्यां तां मृतां मत्वाऽऽरक्षो राज्ञे न्यवेदयत् । स च संस्कारकान् प्रैषीन् मया तेऽभिहितास्तदा ॥ 13 ॥ कृतेऽधुनाअस्याः संस्कारे, न राज्ञो न च वः शुभम् । गतेषु तेषु स्वस्थानमारक्षकमहं जगौ ॥ 14 ॥ भवान् भवेत् सहायचेतद्विद्यां साधमाम्यहम् । शबेन सम्मते तस्योत्पाट्य नीतः शत्रो बहिः ॥ 15 मण्डलं मण्डयित्वोच्चैरर्चित्वाऽऽरक्षकं ततः । दिक्पूजाछद्मना प्रेष्य, स्वांचां गुटिकयान्यया ॥ 16 ॥ कृत्वा सचेतनां स्वं च ज्ञापयित्वा निवार्य च । रुदतीं तां तातमित्रदेवशमं गृहेऽमुचम् ॥ 17 ॥ युग्मम् ॥ भ्रमन्नागामितो दिष्ट्या, दृष्टस्त्वं पुण्यराशिवत् । तत्पृष्टश्च स्ववृत्तान्तं कुमारोऽपि न्यवेदयत् ॥ 18 ॥ दीर्घातङ्कं पुनः श्रुत्वा, तौ कौशाम्बीं समीयतुः । तत्र सागरदत्तस्य, श्रोष्ठनो बुद्धिलस्य च ॥ 19 ॥ उद्यानेऽपश्यतां लक्षं, पणन्तौ कुक्कुटाहवम् । तत्र जात्योऽप्यजात्येन, भग्नः सागरकुक्कुटः ॥ 20 ॥ मन्त्रिभूः सागरं प्राहाजात्यं त्वज्जात्यभङ्गदम् । पश्यामि त्वदनुज्ञातोऽहं तं बुद्धिलकुक्कुटम् ॥ 21 ॥ तन्मुक्तोऽयोमयसूचीयुताघि कुक्कुटं विदन् । निषिद्धो बुद्धिलेनार्धलक्षदानस्य संज्ञया ॥ 22 | मित्रसङ्केततो ब्रह्मदत्तोऽयःसूचिकाः पदोः । आकृष्यायोधयत्तौ द्वौ भग्नो बुद्धिलकुक्कुटः ॥ 23 ॥ सागरो रथमारोप्यानयत्तौ सुहृदौ गृहे । इच्छान्नपानभोगाद्यैस्तत्र तौ तस्थतुः सुखम् ॥ 24 ॥ अन्यदा किश्चिदाख्याय, गते बुद्धिलकिङ्करे । मन्त्री लक्षार्धलञ्चाया, लब्धं हारमदर्शयत् । / 25 / / कुमारे निजनामांकं, लेखं तत्र च पश्यति । मूर्त्तं वाचिकमभ्येत्य तावत् सा स्वास्यतो मुदा ॥ 26 ॥ मन्त्रिणे किश्चिदाख्याय, गताऽऽख्यात्यथ मन्त्रिसूः । ततः कुमाराय लेखप्रतिलेखार्थमैदसौ ॥ 27 ॥ मयोक्ता ब्रह्मदत्तस्य कस्य लेखोऽथ नृत्व दौल ब्रह्मदत्त. कथा ॥ 9 ॥ Page #32 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती दलिम्प ब्रह्मदत्तकथा साऽवदत् । धनप्रवरपुत्र्यस्ति, रत्नवत्यत्र सादरा ॥ 28 ॥ अथैतया वरार्थिन्याऽऽराद्धो यक्षो वरं ददौ । चक्रिणं ब्रह्मदत्ताख्यं, श्रीवत्साकं सुलक्षणम् ॥ 29 ॥ आख्यत्तु यक्षः स ज्ञेयः, स्वभ्रात्रोः कुक्कुटाहवे । त्वया समित्रोऽप्यायातस्तेन साधं च सङ्गमः ॥ 30 ॥ पूर्व मन्मन्दिराऽऽसन्चे, भावि तद्यक्षभाषितम् । ध्यायन्त्या रत्नवत्याऽसौ, कुक्कुटाजी विलोकितः ॥ 31 ॥ प्रैषि बुद्धिलदासस्य, हस्ते लेखश्च तत्कृते । तत्तस्य ब्रह्मदत्तस्य, प्रतिलेखं ममार्पय ॥ 32 ॥ प्रतिलेखं त्वदीयं चार्पयित्वा प्रैषि सा मया । कुमारः सानुरागोऽभृद्रत्नवत्यां तदाद्यपि ॥ 33 ॥ अष्टभिः कुलकम् ॥ दीर्घोपरोधात् कौशाम्बीभूपती शोधयत्यलम् । सागरो भृगृहान्तस्तौ, क्षिप्त्वाऽरक्षन्निधानवत् ॥ 34 ॥ तो निर्जगमिषू रात्रौ, रथमारोह्य साग्र्ः। कियन्तमपि पंथानं, नीत्वाऽथाचालयत् स्वयम् ॥ 35 ॥ तौ गच्छन्तौ च यक्षस्योद्याने नारीमपश्यताम् । अस्त्रपूर्णरथारूढां, तयाऽहूतौ च नाम्त्ः॥ 36 ॥ गत्वा द्रुतं शुभे! का त्वं?, साऽऽह या कथिता पुरा । तापस्या भवतोः साऽस्मि, रत्नवत्याख्यया शुभौ ॥ 37 ॥ कुमारोऽथ स्मारोह्त्त्द्व्च्:shrvnnonmdH। मनोरथं रथं चाग्रे, स्थिते धनुसुते सति । / 38 ॥ क गम्यामिति तेनोक्ता, सोचेऽस्ति मगधे पुरे । धनावहः पितृव्यो मे, प्रेर्यतां वाजिनौ ततः । / 39 ॥ नम्रां गुणवती तन्वीं, स तां शाङ्गलतामिव । आकृष्यारोह्य चोत्सङ्गे, मित्रेणावाहयत् हयान् । / 40 ॥ रथेनास्याटतोष्टव्यां, कण्टकश्च सुकण्टकः । चौरसेनापती सेनायुतौ तं रोद्धमुद्यतौ ॥ 41 ॥ तो दूरापातिना शीघ्रवेधिना ब्रह्मसूनुना । मधुकैटभवद् दूरीकृतौ निर्जित्य जिष्णुना । / 42 / / रणश्रान्तो रथे सुप्तोऽनुज्ञया मन्त्रिजन्मनः । प्रेयस्या । सह तौ रथ्यौ, तस्थतुस्तटिनीतटे ॥ 43 ॥ जागर्ति ब्रह्मभूर्यावत्, तावन्नवास्ति सारथिः । तत्पदं वीक्ष्य रक्ताक्तं, मूञ्छितो न्यपतद्रथे ॥ 44 ॥ स्वाञ्चलेन चलेनाय, रत्नवत्याऽथ वीजितः । ससंज्ञःक्कासि मित्रति, विललाप स बालवत् । / 45 ॥ विलपन रत्न SARA ॥ 10 ॥ स्याटतोऽटच्या का॥10 निर्जित्य जिवनवास्ति सारा Page #33 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती दौम्ये ब्रह्मदत्तकवा ॥ 11 ॥ 4545555 बत्याऽसौ, बोधितो नाथ ! कानने । बह्वापदि तव स्थातुं, शोचितुं चापि नोचितम् ॥ 46 ॥ गत्वाऽथ वसतिग्रामे, शुद्धिः कार्या स्वमन्त्रिणः । जीवत्यसौ ध्रुवं धन्य !, त्वत्प्रतापेन र्क्स्सित्ः॥47॥ तयेत्युक्तस्तुदनेष, रथ्यौ ग्राम समासदत् । ग्रामेशेन निजावासे, नीत्वा पृष्टौ च कारणम् । / 48 ॥ कथिते तेन संप्रेष्य, नरान् संशोध्य चाटवीम् । शरं सरक्तं तैर्लब्धं, कुमारस्य पुरोऽमुचत् । / 49 ॥ मृतं मित्रं विनिश्चित्य, कुमारःशयितो nishi। यामयुग्मेऽपतन् ग्रामे, चौरास्तेन विजिग्यिरे॥50॥ ग्रामेशश्चानुगो निन्ये, प्रातस्तं mgdheshvre। यत्याश्रमे प्रियां मुक्त्वा, कुमारोऽविशदन्तर । / 51 ॥ वीक्ष्य हर्म्यगवाक्षस्थस्त्रीयुग्मेनेति भाषितः । प्रेमभाजं जनं त्यक्त्वा, गन्तुं ते युज्यते कथम् 1 ॥ 52 ॥ कोऽहं के वा युवा? त्यागः, की चेति ब्रह्मभूदिते । ते पाहतुः प्रसीदेहि, विश्राम्य प्राणनायक! ॥ 53 ॥ इत्युक्तेऽतः प्रविष्टस्य, कृतस्नानाशनस्य च । ब्रह्मदत्तस्य ते स्वाख्यानिकामित्याख्यतां मुदा ॥ 54 ॥ वैताढ्यदक्षिणश्रेण्या, नगरे शिवमन्दिरे । विद्याधरेन्द्रज्वलनशिखविद्युच्छिखासुते ॥ 55 ॥ नाट्योन्मत्तानुजे आवां, नाम्ना खण्डाविशाखिके । तातोऽस्ति चान्यदा सख्याऽग्निशिखेन समन्वितः ॥ 56 ॥ गच्छतोऽष्टापदे वीक्ष्य, सुरान् यात्रार्थमुद्यतः । आवां चाग्निशिखं चैव, मित्रं तात ! सहानयत् । / 57 / / मानवर्णान्वितां रात्नी, चतुर्विंशतिमहताम् । अर्चयित्वा च वन्दित्वा, वावन्दामहि चारणौ ॥ 58 ॥ देशनान्ते मुनी चैती, पप्रच्छाग्निशिखोऽनयोः । कन्ययोः को वरो? भ्रातृघातीति प्राहतुश्च तौ । / 59 ॥ तातश्चावां च तदा स, ग्लाना आवां vishesstH। गत्वा सहोदरे यत्नं, कुर्वीमहि तदाद्यपि ॥ 60 ॥ स नौ भ्राताऽन्यदा पुष्पचूलपुत्रीं जहार यत् । जानात्यतः परं सर्वमार्यपुत्रः स्वयं हि तत् ॥ 61 ॥ तदा च पुष्पवत्यावां, सम्बोध्यावोचदुच्चकैः । ब्रह्मदत्तो युवां भर्ता, भवतु स्वयमागतः ॥ 62 ॥ मतेऽपि नौ तयौत्सुक्याच्छुभ्राऽचालि पताकिका । गते त्वय्यनुयान्त्यौ त्वां, भ्रामं भ्राममिहागते ॥ 6 ॥ आ Page #34 -------------------------------------------------------------------------- ________________ द प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती दौर्लभ्ये ब्रह्मदत्त कथा ॥ 12 ॥ HOUGUARODUCAMSHEDISHA गतिस्त्वमेको नौ पुण्यैराकृष्टोऽसि समागतः । उद्वहावां ततो ब्रह्मदत्तस्ते परिणीतवान् ॥ 64 ॥ रत्वाऽऽनिशं समं ताभ्यां, पुष्पवत्यन्तिकेऽथ ते । आराज्यलाभं सम्प्रेष्यान्विष्यद् रत्नवती स्वयम् ॥ 65 ॥ अदृष्ट्वा तां रजन्नेवापृष्टो द्यूचे न वेम्यहम् । दृष्ट्वा स्त्री कापि दिव्यांगी, कुमारं स्वगृहेऽनयत् ॥ 66 ॥ रत्नवत्याः पितृव्येन, कारितोपयमोत्सवः । ब्रह्मसूनुस्तया सार्द्ध, भेजे विषय सुखम् ॥ 67 ॥ मृतकार्येऽन्यदाऽऽरब्धे, मन्त्रिसूनोर्द्विजन्मसु । घसत्सु विप्रवेषो द्रागेत्य प्रोचे स म्ण्त्रिसूः॥68॥ महत्त भोजने तृप्तिः, | साक्षाद्वरधनोर्भवेत् । तच्छ्रुत्वा ब्रह्मभूरेनमाश्लिषत् saashrulocnH॥69|| नीत्वाऽतःस्नपयित्वा च, भोजयित्वा च मंत्रिभूः । पृष्टोऽवो-| चत्तदा सुप्ते, त्वयि रुद्धोऽस्मि त्स्क्रैः॥170॥ हतोऽहं पत्रिणकेन, दस्युना पतितो भुवि । लतान्तरे तिरोधाय, गतेष्वेषु च निःसृतः ॥ 71 ॥ ग्रामे ग्रामेशतः शुद्धि, ज्ञात्वा त्वामागतः प्रभो! / दृष्ट्वा त्वां दृष्टवांश्चन्द्रं, कैरव इव पार्वणम् ॥ 73 ॥ ब्रह्मदत्तोऽव। दत् क्लीवैरिव स्थेयं कियच्चिरम् ? / विना पौरुषमस्माभिर्वसन्तोऽथ तदाऽऽगमत् । / 74 ॥ तदा च राज्ञो मत्तेभा, स्तम्भमुन्मील्य निर्ययौ । कन्यां स्खलद्गति कांचित, कराग्रेणाग्रहीच्च सः ॥ 75 ॥ हाहारवं कुमारश्च, श्रुत्वाऽभीस्तं प्रधावितः । तां विमोच्य वशी. कृत्य, नागं स्तम्भेऽनयत् क्षणात् । / 76 ॥ राजाऽपृच्छत्तदाकारविक्रमाचारविस्मितः । कोऽयं कुतस्त्यस्तं चाख्याद्रत्नवत्याः पितृव्यकः ॥ 77 ॥ राज्ञा कन्यास्ततो दत्ता, ब्रह्मदत्तः प्रतीष्टवान् । परिणीय च तास्ताभिः, समं रेमे चिरं सुखम् ॥ 78 ॥ अन्यदैत्य जरत्येका, तं प्रोचे भ्रामिताण्च्ला। अस्ति वैश्रवणेभ्यस्य, श्यामेत्याख्या सुता त्वया ॥ 79 ॥ पीलोः करग्रहात् त्राता, सेच्छति त्वत्करग्रहम् । एतावद्रूपसद्रूपजितकामावकामतः ॥ 8 ॥ तयेत्युक्तः कुमारस्तं, परिणिन्ये शुभे दिने । सुबुद्धिमन्त्रिणः पुत्री, | नन्दाख्यां मन्त्रिभूः पुन्ः॥81॥ ब्रह्मदत्तस्ततो वाराणस्यां कटकभूपतेः । पुत्री कटकवत्याख्यां, लेभे स्वंगां चमूमपि । / 82 ॥ SHABASAHASE // 12 // Page #35 -------------------------------------------------------------------------- ________________ तत्सैन्यैः सहितः सैन्यैर्नृपश्च धनुमन्त्रियुक् । दीर्घ दीर्घपथे नेतुं, प्रस्थितो ब्र्ह्म्राज्भूः॥83॥ब्र्ह्म्द्त्तोऽव्द्च्चैत्य्,क्त्त्के कटकं नृपम् । 1 मनुज. प्रव्रज्या0 मैत्री ते दीर्घराजेन, सार्द्ध त्यक्तुं न युज्यते ॥ 84 ॥ कटकः प्राह कर्णेऽतिश्वपचं यस्य दुवचम् । मैत्रीकालुष्यकृत्तेन, सार्द्ध दुर्लभतार्या श्रीप्रद्यु गत्वेति तं वद । / 85 ॥ काम्पील्यं ब्रह्मभूर्गत्वा, सदीर्घ रुरुधे ततः । दीर्घः सर्वाभिसारेण, निःसंसार रणोन्मुखः ॥ 86 ॥ पाप-12 चोल्लकम्नीयवृत्ती पूर्णाऽपि सा पूर्णा, प्रवर्त्तिन्यन्तिके यतिः । चुलनी दुस्तपं तप्त्वा, तपः सिद्धिं क्रमादगात् ॥ 87 ॥ ततो नासीरवीराणां, संगरः दृष्टान्तः कृतसंगरः । दारुणोऽभूत्तयोरे, दीर्घश्रीब्रह्मदत्तयोः ॥ 88 / / संगरे चतुरंगण. निजाङ्गेन, तयोरथ । ब्रह्मदत्तकरं च्क्र्माक्रा॥13॥ मत् प्रक्रमं ततः ॥ 89 ॥ प्रांत स तेन दीर्घस्य, दीर्घरज्जोरिवाकरोत् । स्तुवन्तः पुष्टवृष्टिं च, ब्रह्मदत्ते व्यधुः सुराः ॥ 9 ॥ प्रविश्य स्वपुरं पत्नीः, सर्वाश्चानीय सर्वतः । स्त्रीरत्नं कुरुमत्याख्याविख्यातं प्रत्यतिष्ठिपत् । / 9 / / चक्री चक्रानुगो गत्वा, साध-15 यित्वा च भारतम् । काम्पिल्यपुरमभ्येत्य, प्रविवेश सविस्तरम् ॥ 92 ॥ सच्चतुर्दशरत्नाधीशितुर्नवनिधीशितुः । राजभिर्विदधे तस्याभिषेको द्वादशाब्दिकः ॥ 93 ॥ तपोवने सखा तस्य, द्विजः सोऽथ त्माग्त्ः। विधायोपानहां मालां, वंशाग्रध्वजकारकः ॥ 94 ॥ तं दृष्ट्वा वेत्रिणं राजाऽपृच्छत्कोऽयं? स चावदत् । द्वारस्थो द्वादशान्दानि, देव! सेवामयं व्यधात् । / 95 ॥राजाऽथ् प्राह किन्न्वेतत् ?, सोऽथाह भवता समम् । भ्राम्यतो मेऽथ संघृष्टा, एतावत्य उपानहः ॥ 96 ॥ तथापि न प्रसन्नस्त्वं, प्रत्यभि जाय तं नृप्ः। हसनस्खलितं चक्रे, सेवायामन्यदाऽवदत् । / 17 ॥ तुभ्यं ददामि राजाद्यं, किमित्युक्ते द्विजोऽवदत् । राज्येऽपि W भोजनं सारं, सदाऽधारं प्रयच्छ तत् ॥ 98 ॥ अहं हि राज्यराजानां, मंदिरेषु ततोऽखिले । भुक्त्वा च भरतेऽभ्येत्य, भोक्ष्ये तव । लगृहे एनः ॥ 99 ॥ एवमस्त्विति राज्ञोक्ते, तथा कुर्वन्नवाप स्ः। मृत्युं न चक्रिभोज्यं तु, दुर्लभं मर्त्यजन्मवत् ॥ 10 ॥ SAIRABAR BHARAS050-50545 Page #36 -------------------------------------------------------------------------- ________________ 1.मनुजदुर्लभतायां प्रव्रज्या0 श्रीप्रद्युनीयवृत्तों चोल्लकदृष्टान्तः ॥ 14 ॥ *CCEOCOCCC0%आत् अपि नाम लभेतासौ, पुनश्चक्रिगृहेऽशनम् । न तु मानुष्यकभ्रष्टो, मानुष्यं लभते पुन्ः॥1॥ इति नृत्वदुरापत्वे, दृष्टान्तोऽयं निवेदित्ः। प्रसङ्गादागतं चक्रिकथाशेषं तु कथ्यते ॥ 2 ॥ अन्यदा नाट्यसंगीते, प्रपश्यन् पुष्पगेन्दुकम् । मूछा गतः स्मरन् जाति, प्राग् भवान् पश्च सोऽस्मरत् ॥ 3 ॥ ज्ञातुं प्राक्सोदरं श्लोकस्याद्धं स प्रथितं व्यधात् । आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ॥ 4 ॥ अघोषयच्च यः कोऽपि, श्लोकार्द्ध पूरयिष्यति । राज्याई तस्य दास्यामि, न चापूरिष्ट कश्चन ॥ 5 ॥ एतच्चाबालगोपालं, कण्ठस्थं पठ्यते ज्ञैः। चित्रजीवोऽन्यदा तत्राऽऽगादेको विहरन् व्रती ॥ 6 ॥ तं चारघटिकात श्रुत्वोद्याने श्लोकमपुरयत् । यथा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियुक्तयोः ॥ 7 ॥ तत् पठित्वा मुनेः पार्श्वे, स राज्ञोऽग्रे पपाठ च । पृष्टश्च चक्रिणा तस्य, कविं व्यज्ञपयन्मुनिम् ॥ 8 ॥ तुष्टिदानं स दत्त्वाऽस्मै, सोत्कण्ठो मुनिमभ्यगात् । वन्दित्वा साश्रुदृक् पूर्वस्नेहात पार्श्व उपाविशत् । / 9 ॥ धर्मलाभं मुनिर्दवा, कारुण्यक्षीरसागरः । देशनामित्युपाक्रस्त, चक्रयनुग्रहकाम्यया ॥ 10 ॥ राजन्नसारे संसारे, सारो धर्मो । जिनोदितः । शरीरलक्ष्मीस्वाम्यादि, सर्वमेव चलाचलम् ॥ 11 ॥ षट्खण्डं भरतं धीर!, त्वयाऽसाधि यथा श्रिये । षड्जीवकायरक्षां त्वं, तथा साधय सिद्धये ॥ 12 ॥ ब्रह्मदत्तोऽवदद्राज्यं, भुवैतत्तपसः फलम् । सिद्धां हित्वा कृषि नव्यां, कर्तुं हल्यपि नेच्छति ॥ 13 / / मुनिः प्रोवाच सत्योऽपि, मया त्यक्ताः श्रियः स्त्रिय्ः। तन्नाशे वा स्वनाशे वा, तत्सम्बन्धो हि न स्थिरः ॥ 14 ॥ दासत्वे दंदशूकस्य, दशनान्मरणं स्मरन् । मृगत्वे व्याधवेधाच्च, हंसत्वे कण्ठमोटनात् ॥ 15 ॥ मातङ्गत्वे स्मर चक्रिन्, लोष्टयष्टथादिताडनम् । इयत्यामपि सामन्यां, प्राप्तायां किमु मुह्यसि ॥ 16 ॥ इत्थमुक्तोऽपि नैवायमबुध्यत ततो मुनिः । तमसाध्यतमं ज्ञात्वा, हित्वाऽगात् क्रमतः शिवम् ॥ 17 ॥ भूशक्र इव चक्री तु, चक्रितां पालयत्यलम् । जबज्ञेनान्यदा तस्य, प्राभृते प्रहितो 5555A5%25) Page #37 -------------------------------------------------------------------------- ________________ SHASSANA 1 मनुजदुर्लभतायां चोल्लकदृष्टान्तः ह्य्ः॥ 18 ॥ जिज्ञासुस्तस्य वेग स, तमारूढोऽश्वसेनया । समं पुरादहिर्यातः, कशया तमताडयत् ॥ 19 ॥ विजित्य निजवाजेन, प्रव्रज्या0 पारध्यसादिनिषादिनम् । तार्क्ष्यस्तार्क्ष्य इवोत्पत्य, स विवेश महाटवीम् ॥ 20 ॥ श्रान्तादश्वात् समुत्तीर्योत्तार्य पर्याणमायधीः । पायश्रीप्रद्युः यित्वा सरस्यम्मस्तमबन्नात्तरौ नृप्ः॥ 21 / / स्वयं स्नात्वा पयः पीत्वा, तीवो तीर्मुपाग्त्ः। अद्वैतरूपलावण्यां, लुलोके नागम्नीयवृत्तो कन्यकाम् ॥ 22 ॥ यावता वीक्षते तावदुत्तीर्णो गोनसो नगात । सा भूत्वा नागिनी तेन, सह प्राप रहो रतिम् ॥ 23 ॥ अहो नीचे रतिः स्त्रीणां, नोपेक्ष्यो vrnnsNkrH। ध्यात्वेत्याहत्य कशया, शान्तरोषोऽमुचत् स ताम् ॥ 24 ॥ काकं पिक्या समं नाहं, ॥ 15 ॥ सहे बाल्येऽपि योऽवदत् । चक्रित्वे ब्रह्मदत्तोऽयं, तत्ताहक सहते कथम् ? ॥ 25 ॥ चक्री चाथ समायाते, पदपङ्क्तयनुसारतः । आ सैन्ये वनं शनैः स्वस्थीभूय तेन समं ययौ ॥ 26 ॥ गत्वा च नागकन्याऽऽख्यद्रुदती नागमीदृशम् । स्त्रीलोलो ब्रह्मदत्तो मामटव्यां । स्वां सखीयुताम् ॥ 27 ॥ स्नानोत्तीणों निक्षिष्ट, रत्यैवात्यर्थमार्थयत् । अनिच्छन्ती च तेनाहं, कशाभिस्ताडिताऽस्मि च ॥ 28 ॥ ततो नागकुमारोऽसौ, नृपं सोपयितुं स्यात् । आययौ वासवेश्मान्तः, स्त्रीनीकारो हि दुःसहः ॥ 29 ॥ तदानीं ब्रह्मदत्तं च, पट्टराश्येवमृचुषी । यदश्वापहृतेः स्वामिन् , भवद्भिः किञ्चिदैक्ष्यत? ॥ 30 ॥ नागनारीदुराचारचारणां कथयत्यथ । रानि नागकुमारस्तत्, सर्वमन्तर्हितोऽशृणोत् ॥ 31 ॥ विज्ञाय स्वप्रियादोष, शान्तरोषोऽथ सोऽभवत् । आगाच्छरीरचिन्तार्थ, बहिर्वासगृहान्नृपः ॥ 32 ॥ नागमैक्षत सोऽवोचत् , ब्रह्मदत्तो जयत्वयम् । पातालेऽपि दुराचाररक्षिता ब्र्ह्म्न्न्द्न्ः॥33॥ तद्राइ कुपितो दग्धुकामस्त्वामहमागमम् । श्रुत्वा च त्वद्वचः शान्तस्तुष्टस्तेऽस्मि वरं वृणु । / 34 ॥ राज्ञोचे मम राज्ये कोऽप्यन्यायी मा स्म भूदिति । | नागः प्राह पुनस्तुष्टः, स्वार्थ याचस्व सम्प्रति ॥ 35 ॥ विश्वस्य राजाऽयाचिष्ट, सर्वप्राणिगिरो मम । विदिताः सन्तु नागोऽथ, SARKARIORE T आ Page #38 -------------------------------------------------------------------------- ________________ श्री mA1मनुज प्रव्रज्या0 श्रीप्रद्यु: म्नीयवृत्ती प्रोचे संपत्स्यते hydH॥36 ॥ परं कथयतोऽन्यस्मै, शिरस्ते भावि सप्तधा । गते नागे महिष्याऽसौ, समं वासगृहं स्थितः ॥ 30 ॥ शुश्राव चैकदा पल्ली, पत्युरित्यूचुषीं पुर्ः। राजांगरागाच्छ्रीखण्डं, देहि दोहदपूर्तये ॥ 38 ॥ गृहोलः प्राह मे कार्य, जीवितव्येन । & दुर्लभतायां चोल्लकहै नास्ति किम् ? / राजा ज्ञात्वा तयोर्भाषां, हसन्नुक्तः स्वभार्यया ॥ 39 ॥ हासस्य कारणं किं ? ते, कथितं मृत्युदायकम् । तेने दृष्टान्तः त्युक्ते पुनः प्राहः, तद्वाक्याप्रत्यया प्रिया । / 40 ॥ ममापि गोप्यमित्यात्थ, मृत्योरपि च दुस्सहम् । तदावयोः समं मृत्युरस्तु । प्रेमप्रपन्नयोः ॥ 41 ॥ ततः सान्तःपुरो वेलावित्तगौरवितैः सह । स्त्रीग्रहेऽपि ततो राजा, श्मशाने मृत्यवेऽचलत् ॥ 42 ॥ सवल्लभस्य तस्याथ, गजारूढस्य गच्छतः । आजक सम्मुख छागी, छागं प्रोचे स्वभाषया ॥ 43 ॥ जवपूलमितो राशेर्दोहदं देहि मे प्रिय ! / छागोऽवादीद्यवादाने, मृत्युमें चक्रिपत्तितः ॥ 44 ॥ छागी प्रोचे त्यजत्येष, भार्यार्थे जीवितं नृपः । सस्नेहस्त्वं तु निःस्ने. | हः, पशुमूर्खश्च वर्त्तते ॥ 45 ॥ छागोऽवदन्न मोऽहं, मोऽयं पशुरप्ययम् । अनेकस्त्रीपतिः प्राणांस्त्यजत्येकस्त्रियः कृते ॥ 46 ॥ चक्री तद्वाक्यमाकर्ण्य, तं चानाय्यान्तिके छगम् । कण्ठेऽस्य न्यस्य सौवर्णमालां वेश्म निजं ययौ ॥ 47 ॥ सशब्दोऽताडशती पौडशानामि ( यत्तां स, स्थिता शान्ते ) त्यगान्नृपः । पालयश्चक्रवर्तित्वपदं प्राच्यनिदानतः । / 48 ॥ अन्यदा मित्रविप्रेण, प्रार्थितः स्वात्रभोजनम् । ब्रह्मदत्तोऽवदद्विपोन्मादकृद् दुर्जरं हि तत् ॥ 49 ॥ कृपणोऽस्यन्नदानेऽपि, वावद्कमिति द्विजम् । रसवत्या स्वया चक्री, सकुटुम्बमभोजयत् ॥ 50 ॥ ततस्तस्य सपुत्रस्य, तीवकामादभूनिशि । अज्ञातज्ञातिसम्बन्धः, पशु ॥ 16 ॥ धर्मः पशोरिव ॥ 51 ॥ हियोपेतः कुटुम्बस्य, नास्यं दर्शयितुं क्षमः । अचिन्तयद् द्विजो राज्ञा, पापेनाहं विगोपितः ॥ 52 / / द्विजो बहिर्भमन्नेक, पशुपालमलोकत । कर्करैस्तपत्राणि, काणयन्तं यथेहितम् । / 53 ॥ उपचर्य च तं प्रोचे, द्विजः प्रक्षिप्य 55555 ॥ 16 ॥ Page #39 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 17 ॥ का गोलके । दृग्मालिके त्वयाऽऽकृष्ये, राज्ञः सोऽथ तथा व्यधात् ॥ 54 ॥ प्राप्तोऽङ्गरक्षराहन्यमानो विप्रंस चाख्यत । तत्तु ज्ञात्वा ॥1 मनुजद्विजं चक्री, सकुटुम्बमघातयत् ॥ 55 ॥ रोषेणैष तदाऽप्यन्धः, पुरोधःप्रभृतीनपि । अघातयद् द्विजानित्थमादिदेश च मन्त्रिणम् दुर्लभतायां ॥ 56 ॥ निधेहि स्थालमापूर्य, विप्रनेत्रैर्ममाग्रतः । श्लेष्मातकफलैर्भूत्वा, तं तस्याग्रे मुमोच स्ः॥ 57 ॥ ब्रह्मदत्तः स्पृशन्नेत्र- पाशकबुद्धथा तन्मुमुदे हृदि । यथा नैव तथा प्रीतः, स्त्रीरत्नस्पर्शतोऽपि हि ॥ 58 ॥ विप्रन्नेत्रधिया श्लेष्मातकान्येतस्य मृद्नतः । ययुः दृष्टान्त: षोडश वर्षाणि, रौद्रध्यानानुबन्धिनः ॥ 59 ॥ कौमारेऽष्टाविंशतिर्मन्तुलित्वे, षट्पश्चाशद् दिग्जये षोडशैव । जज्ञेदानां षट्शती चक्रिभावे, सर्वाङ्कन ब्रह्मदत्तायुरेतत् ॥ 60 ॥ सप्तवर्षशतीमित्थमतिक्रम्य स संगभाक् । रोद्रध्यानी ययौ मृत्वा, सप्तमी नरकावनिम् है ॥ इति ब्रह्मदत्तकथा । उक्तश्चोल्लगदृष्टान्तः ॥ अधुना पाशकदृष्टान्तः ॥ तथाहि गोल्लदेशेऽस्ति, ग्रामश्चणकनामकः । वेदविद्याचणस्तत्र, ब्राह्मणश्चणिसंज्ञया ॥ 1 ॥ चाणीश्वरी गृहिण्यस्ति, तस्य पुण्यगुणाश्रया । तयोश्च देवगुर्वादिनतयोर्याति वासराः ॥ 2 ॥ अन्यदा तस्य सुश्राद्धस्याश्रये साधवः स्थिताः । पर्युपास्ते स तान्नित्यं. नित्य्कृत्य्प्राय्न्न्ः॥3॥ तदा चन्द्ररुचिस्वमसूचितोऽस्य सुतोऽजनि । दन्तैः समं स साधूनां, पदयोस्तेन पातित्ः॥4॥ तत्पृष्टैर्मुनिभिर्भावी, नृपोऽयमिति जल्पिते । स तस्य दन्तान् घर्षित्वा, पुनराख्यन्मुनीशितुः । ॥ 5 ॥ गुरुर्ब्रते स्म बिम्बेनान्तरितो भविता नृपः । अथास्य जनको नाम, चाणक्य इति निर्ममे ॥ 6 ॥ स बाल्यातिक्रमे जज्ञे, ॥ 17 ॥ चतुर्वेदी षडङ्गवित् । मीमांसान्वीक्षिकीविज्ञो, धर्मशास्त्रपुराणवित् ॥ 7 ॥ स च सुश्रावकत्वेन, सन्तोषसुखपोषवान् । परिणि|न्येऽनघां कन्या, सुब्राह्मणकुलोद्भवाम् ॥ 9 ॥ जीर्णकोसुंभसंव्यानाऽपमानास्पदमासदत् । स्वस्वसृष्वात्यदत्तासु, सुवर्णकल्प-1 Page #40 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 1.मनुजदुर्लभतायां पाशकदृष्टान्तः श्रीप्रद्युः नीयवृत्ती ॥ 18 ॥ HOCOGECEMECRECRUICHAR का चारुषु ॥ 10 ॥ खेदमेदस्विनीं दृष्ट्वा, पृष्टा खेदनिबन्धनम् । न किंचिदपि सा पाह, बाष्पाविलविलोचना ॥ 11 ॥ सा निःश्वास वती प्त्युनिव्न्धेनातिपृच्छ्त्ः। आख्यद्दरिद्रतोद्भूतमपमानं पितुर्गहे ॥ 12 ॥ स दध्यौ धिगिदं नःस्व्यं, स्वकुलेऽप्यपमानदम् । मानदं धनवत्वं स्यादपवादविवर्जितम् ॥ 13 ॥ धनिना हि जनो गर्जत्यसत्येनापि स्र्व्दा। सत्येनापि च निःस्वेन, सज्जलजः है प्रजायते ॥ 14 ॥ किंच कार्य विना स्नेहमर्थहीने च गौरवम् । प्रतिपन्ने च निर्वाह, विरलाः केऽपि कुर्वते ॥ 15 ॥ ध्यात्वेति लिप्सया सोऽगात, पाटलीपुत्रपत्तने । प्राग्न्यस्तेष्वासनेष्वाद्यासने च विनिविष्टवान् ॥ 16 ॥ आद्यमाचक्रमे तेन, चाणक्येन । यदासनम् । तदलंकुरुते नन्द, एव भद्रासनं यतः ॥ 17 ॥ नन्देन सममायातः, सिद्ध्पुत्रोऽव्द्त्त्दा। वाडवो निषसादेष, है च्छायामाक्रम्य भूभुज्ः॥18॥ उक्तो नृपस्य दास्याऽथ, चाणक्यः shmvaakytH। द्वितीयस्मिन्निषीदास्मिनासने द्विजसत्तमः ॥ 19 ॥ इत्युक्तः स तया प्राह, स्थास्यत्यत्र कमण्डलुः । न्यास्थच्च तत्र तत्पूर्व, नात्यजच्च नृपासनम् ॥ 20 ॥ इत्थमुत्थाप्यमानोऽयमा सनान्यपराण्यपि । दण्डयज्ञोपवीताक्षमालाचैररुधद् बुधः ॥ 21 ॥ दासी प्राह त्यजत्येष, न शठः पीठमादिमम् । रुणाद्धि दुष्ट3 बुद्धिश्च, विष्टराण्यपराण्यपि ॥ 22 ॥ तत् किं वातर्किनैतेन, धृष्टेनेति भुजिष्यया । विप्र उत्थापयांचक्रे, क्रमघातेन विष्टरात् ॥ 23 ॥ | तत्क्षणं चणिनः सूनुर्दारुणः प्र्तिघारुन्न्ः। प्रतिज्ञामकरोदित्थं, सर्वलोकस्य पश्यतः ॥ 24 ॥ कोशभृत्यमहामूलं, मित्रपुत्रशिफा कुलम् । नन्दमुन्मूलीयष्यामि, ययुदृढ इव द्रुमम् ॥ 25 ॥ विम्बान्तरितमात्मानं, स जानन् भाविन नृपम् । निर्गत्य मार्ग- | यामास, नरं राज्यधरं चिरम् ॥ 26 ॥ अन्यदा यत्र नन्दस्य, मयूरपरिपोषकः । तद्ग्रामे गतवानेष, परिव्राजकवेषभृत् ॥ 27 ॥ तन्महत्तरपुत्र्याश्च, तत्र गर्भानुभावतः । दोहदश्चन्द्रपानेऽस्ति, भिक्षार्थी प्राविशत् स तु । / 28 ॥ तत्पृष्टः प्रोचिवान् पुत्रं, यदि मे Page #41 -------------------------------------------------------------------------- ________________ 1 मनुजदुर्लभतायां प्रव्रज्या श्रीप्रद्यु नीयवृत्ती साऽपिवच्च पाशक दृष्टान्त: ॥ 19 ॥ ABHARASHTRA मादत्त निवितम् । तदहं दोहदं पुत्र्या, दोहदं पूरयाम्यहो ॥ 29 ॥ पुत्री च पुत्रीगर्भश्चानेशतां मेति चिंतयन् । उक्तं चाणक्यवाक्यं तदमन्यत महत्तरः ॥ 30 ॥ अथ राकारजन्यन्तर्विवरान्तरसंयुतम् । चाणक्यो विदधे बुद्धिप्रकटः पटमण्डपम् ॥ 31 ॥ तस्याः सितायुतक्षारपूरितं रौप्यभाजनम् । सबिम्बितेन्दुविम्बं सोऽदीदृशत् तन्मृगीदृशः ॥ 32 ॥ उक्ता पिबेन्दुबिम्ब तत्, साऽपिबच्च यथा यथा । तथा तथा नरः पूर्व, संकेताद्विवरं पिधात् ॥ 33 ॥ चाणक्येऽथ गते पूर्णश्रद्धा सुतमसूत सा । स दत्तचन्द्रगुप्ताख्यः, क्रमशस्तत्र वर्धते ॥ 34 ॥ चाणक्यो धातुवादेन, कृत्वा किंचन कांचनम् । तत्रैतो राजरीत्या तं, रममाणमलोकयत् ॥ 35 ॥ देशं कस्यापि कस्यापि, ग्राम क्षेत्रं च कस्यचित् । ददतं तं द्विजःप्रेक्ष्य, प्रोचे किंचिद्ददस्व मे ॥ 36 / / गां गृहाणेति बालोक्ते, स प्रोचे कोऽपि हन्ति माम् । बालः प्रोवाच भूरेषा, वीरभोज्या गृहाण तत् ॥ 37 ॥ तुष्टस्तदुक्तिविज्ञानाद्गां गृहाणेति त्द्व्च्ः। पृथिव्यर्थे विचिन्त्यैष, शकुनग्रन्थिमादधे ॥ 38 ॥ कस्यायमिति तत्पृष्टे, परिव्राजकपुत्रकम् । तमाख्यद्वालकाः सोऽहमाह तं च चणिप्रसूः ॥ 39 ॥ ऊचे च चन्द्रगुप्तं त्वां, सत्यभूपं करोम्यहम् । स तेन सह यातश्च, चाणक्योऽमेलयच्चमूम् ॥ 40 ॥ अरुधत् पाटलीपुत्रं, नन्देनाभाजि सोऽच्मूः। सचन्द्रगुप्तश्चाणक्यः, प्राणेशव त्रान्न्व्र्जित्ः॥ 49 ॥ पृष्ठे च सादिन्यायाति, मौर्य न्यस्य सरस्य यम् । कुर्वन् रजकतां पृष्टस्तेनाख्यत्तं सरःस्थितम् ॥ 50 ॥ तत्रस्थं वीक्ष्य तं सादी, चाणक्यायाश्वमार्पयत् । मुक्त्वाऽसि कञ्चुकं मुश्चन् , चाणक्येनासिना हतः ॥ 51 ॥ तमाहूयाश्वमारोह्य, स्वेनारुह्यानशच्च स्ः। तमपृच्छत् किमध्यायि, यदा त्वं कथितो मया ? ॥ 52 ॥ स प्राह भविता भव्यमित्थं वेश्यार्य एव तत् । चाणक्योऽचिन्तयद्योग्योऽयं न विप्रतिपत्स्यते ॥ 53 ॥ क्षुधितं चन्द्रगुप्तं च, मुक्त्वाऽन्नार्थोऽविशत्पुरे । तत्कालभुक्तदध्यन्नद्विजोदरमदारयत् ॥ 54 ॥ करम्ब स गृहीत्वाऽस्य, 555555AGRA Page #42 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु श्रीयवृत्ती ॥ 20 ॥ (36 जठरात्पठरादिव । अभोजयदिमं बालं, कालज्ञश्चणिनन्दनः ॥ 55 ॥ निशायां स गतो ग्रामे, भिक्षार्थी स्थविरागृहे । पर्यवेषि तयाऽर्भाणां तदा चोष्णा विलेपिका ॥ 56॥ एकश्च क्षिप्तहस्तोऽन्तः, प्लुष्टः क्रोशंस्तयोदितः । मूढ ! त्वमपि चाणक्यतुल्यो भोक्तुं न वेत्सि रे ॥ 57 ॥ तत्पृष्टा साऽवदत्पूर्व, सर्व गृह्येत पार्श्वतः । तद्विचार्य गतो बालं, भिक्षया तमभोजयत् ॥ 58 ॥ गत्वाऽथ हिमवत्याह, मैथ्या पर्वतकं नृपम् । राज्यं विभज्य सौन्दर्यरीत्या नन्दस्य गृह्यताम् ॥ 59 ॥ तन्मतः पार्श्वतो देश, क्रमेणादातुमुद्यतः । पुर्वेकस्यां त्वभंगायां, त्रिदण्डीभूय सोऽविशत् ॥ 60 ॥ मत्वा तदिन्द्रकन्यानां माहात्म्यं लोकनेओदितः । मायया ताः समुत्थाप्य तत्पुरं स्वकरेऽकरोत् ॥ 61 ॥ इति देश वशीकृत्य, पुष्टोऽर्थेन बलेन च । सोऽरौत्सीत् पाटलीपुत्रं सर्वतः सह पार्वतैः ॥62 ॥ नन्दो मन्दाक्षमन्दोऽथ, धर्म्मद्वारं विमार्गयन् । गच्छेकेन रथेनार्थं, गृहीत्वेत्युदितस्ततः ॥ 63 ॥ भार्याद्वयं च कन्यां चार्थे व्यावृत्य रथेन सः । निर्यान्मौयं प्रपश्यंतीमपश्यत्तनुजां भृशम् ॥ 64 ॥ नन्देन सा व्रजेत्युक्ता, यदारोहद्रथे तदा । भग्ना नवारका चन्द्रगुप्तश्चैतां न्यवारयत् । / 65 / / त्वद्वेश्या भाविनो भूपा, नवेति चणिसूनुना । प्रोक्तेऽन्यरथमारोप्य, तां शस्ये न्यविशत् पुरे ॥ 66 ॥ अन्तः पर्वतकेऽप्येते, द्विभागं सर्वमाहितम् । तत्र नन्दप्रयुक्ताऽऽसीत्, कन्या च विषवासिता ॥ 67 ॥ तदिच्छुः पर्वतस्तस्याः, पाणिग्रहमकार्यत । भ्रमन्नम्यग्नि मूर्च्छावांश्चन्द्रगुप्तमुवाच तत् ॥ 68 ॥ वयस्य ! म्रियते सोऽथ, तत्प्रतीकारकारकः । विकटां भृकुटिं कृत्वा, चाणक्येन निषेधितः ॥ 69 ॥ यदुक्तं तुल्यसामर्थ्यं, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात् स हन्यते ॥ 70 ॥ चन्द्रगुप्तः स्थितो तूष्णीं, संस्थितः पर्वतस्ततः । अभूतां चंद्रगुप्तस्य, राज्य। भागवुभावपि ॥ 71 ॥ अन्यदा नंदगृह्येषु, देशोपद्रवकारिषु । चाणक्योऽमार्गयच्चौरग्राहमुग्रतरं नरम् । / 72 / / गतः पुराद्वहि 1 मनुजदुर्लभतायां पाशक दृष्टान्तः ॥ 20 ॥ Page #43 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीवृत्तौ ॥ 21 ॥ वक्ष्य, नलदामं कुविन्दकम् । ज्वलनं ज्वलयन्तं तं हेतुं पप्रच्छ सोऽवदत् ॥ 73 ॥ मत्कोटकेन दुष्टेन, दष्टो मम सुतस्ततः । खनित्वा तालं मूलात् मत्कोटान् विशसाम्यहम् ॥ 74 ॥ श्रुत्वेत्ययं गतः स्थाने, तमाकार्य स कार्यवित् । चक्रेऽसामान्यसेनान्यभन्या यिव्ययबद्धधीः ॥ 75 ॥ तेनोपचर्य भोज्याद्यैः सकुटुम्बा अपि क्रमात् । तस्करास्ते सविश्वासा, विशस्ता एव चक्रिरे ॥76 ॥ कृत्वेत्यकंटकं राज्ये, कोशार्थार्थं महर्द्धिकान् । आह्नाय तैः समं मद्यपानमारब्धवानयम् ॥ 77 ॥ जिज्ञासुस्तत्तदाकूतं, स्वयं चामद्यपोऽप्ययम् । उत्थाय नटवन्नृत्यन्नित्यगायत् स मत्तवत् ॥ 78 ॥ द्वे वस्त्रे धातुरक्ते मे, त्रिदण्डं स्वर्णकुण्डिका । वशे च नृप इत्यर्थे तद्वादयत डुम्बरीम् ॥ 79 ॥ श्रुत्वेत्यसहमानोऽन्यः, स्वां प्रागप्रकटां श्रियम् । ऊर्ध्वकृत्य भुजं नृत्यन्, प्रकाशयितुमुद्यतः ॥ 80 ॥ यतः क्रुद्धातुरोन्मत्चानुरक्त व्यसनश्रिताम् । म्रियमाणस्य च प्रायोऽभिप्रायो यात्यगोप्यताम् ॥ 81 ॥ स जगौ च गजे मत्ते, द्विगत्यूतिसहस्रगे । लक्षं पदे पदेऽत्रार्थे, तद्वादयत डुंबरीम् ॥ 82 ॥ परः प्राहाशिलक्षेत्रे प्रजाते च तिलाढके । लक्षं तिले तिलेऽत्रार्थे, वाद्यतां मम डुम्बरीम् । / 83 / / वक्त्यन्योऽद्रिनदीपूरस्यैका हनवनीततः । बध्नामि पालिमत्रार्थे, तद्वादयत डुम्बरीम् ॥ 84 ॥ परः प्राह यदेकाहर्जातबालाश्वबालकैः । छादयामि नमोऽत्रार्थे, वाद्यतां मम डुम्बरीम् ॥ 85 ॥ प्रोचे परस्तु यन्मेऽस्ति, रत्नभूतं द्वयं गृहे । एकः शालिभिन्न शालिशालिप्रसवशालितः ॥ 86 ॥ परो गर्दभिकः शालिश्छिन्नश्छिन्नः प्ररोहति । अस्यार्थस्य समर्थत्वे, वाद्यतां मम हुंबरीम् ॥ 87 ॥ ऊचेऽन्योऽस्म्यनृणो नित्यसुगन्धः प्रीतिमत्प्रियः । सहस्रद्रविमात्र, वाद्यतां मम डुम्बरीम् ॥ 88 ॥ तद् ज्ञात्वा द्रव्यमुचितं याचितं चणिसूनुना । मासं प्रत्येकवस्त्रस्य, प्रक्षणं तुरगास्तथा ॥ 89 ॥ अक्षय्यनिधिवत्किच, कुशूलाः शालिभिर्भृताः । तन्मर्मवेदिना तेन सर्वमित्थमुपाददे ॥ 90 ॥ अन्यदा देवतादत्तावक्षौ चिन्तित - धान्य दृष्टान्तः ॥ 21 ॥ Page #44 -------------------------------------------------------------------------- ________________ - PAL आ श्री प्रव्रज्या0 दृष्ट त श्रीप्रद्यु: नीयवृत्ती ॥ 22 ॥ ARCHIRECIRCCIRCRECCASIASAR पातिनौ । प्राप्यकं पुरुषं विष्णुगुप्तो दक्षमशिक्षयत् ॥ 91 ॥ स जगौ यो विजेता मे, स्थालं गृह्णातु सोऽखिलम् । जये तु। मम दीनार, एको देय इति स्फुटम् ॥ 92 ॥ पणेन तेन दीव्यन्तस्तेनान्ये जिग्यिरे ज्ञाः। sa tu tainetthmpyrth, चाणक्योऽमेलयबहुम् ॥ 93 ॥ अपि नाम स जीयेत, कदाचिदपरैनरैः । मानुष्यकात् परिभ्रष्टो, मानुष्यं लभते न तु ॥ 94 ॥ उक्तः । paashkdRssttaaNtH|| ___अधुना धान्यदृष्टान्तः,-धान्यानि यवगोधूमवीहिषष्ठिकशालयः । कोद्रवाणुककंगुन्यो, मुद्गमाषौ वरालकः ॥ 1 ॥ | तिलातसीचुनिष्पावा, हरिमन्थत्रिपुण्ड्रको । मसूरधान्यकाढक्यः, कलायश्च कुल्त्थ्काः॥2॥ भरतक्षेत्रसम्भृतान्येतानि निखिला-है न्यपि । संपिण्ड्य सर्पपप्रस्थस्तन्मध्ये च निवेश्यते ॥ 3 ॥ धान्यैः करम्बितं तं च, वृद्धाऽव्च्य्कारिन्नी। सूर्पण सर्षपप्रस्थं, पुनः पूरयते कथम् ॥ 4 ॥ अपि सा भृशमाराद्धदेवतायाः प्रभावतः । पूरयेन् न तु मानुष्यं, तद्भष्टैर्लभ्यते परम् ॥ 5 ॥ इति ॥ अथ द्यूतपृष्टान्तः, कांचनपुरे कनकरथो राजा पुराऽजनि । तस्यापि भूपतेः साष्टशतस्तम्भाश्रया सभा ॥ 1 ॥ एकैक। स्तम्भके konnaashcaassttottrshsrshH| नित्यं निविशते तत्र, स जराजर्जरांगकः ॥ 2 ॥ तत्पुत्रो राज्यलोभेन, तं जिघांसति मूढधीः । तं चेंगितादिभिर्मत्वाऽमात्यो राज्ञे न्यवेदयत् ॥4॥राज्ञ्याऽथ् चिन्तितं लिप्सो कृत्यं किञ्चिदस्ति हि । नापेक्षते कुलं जाति, पुण्यं |प्रेम यशोऽपि हि ॥ 5 ॥ लोभाविष्टः प्रभुं मित्रं, हन्ति बन्धुमपि ध्रुवम् । ध्यात्वेत्युचे स तं योऽनुक्रमं न सहते हि नः ॥ 6 ॥ (पूर्वराज्यासनस्थेन, घृतं स रमते ननु । ) जयिनो छूतखेलासु, तस्य राज्यं प्र्दीय्ते॥7॥ कथं जेतव्यमित्युक्ते, तेन प्राह म्हीप्तिः। (तवैक एव) दायस्तु, दाया मे सकला अपि ॥ 8 ॥ एकैकः कोणको जेयो, वारानष्टोत्तरं शतम् । तत्सङ्खयेषु जितेष्वेषु, स्तम्भ एको SHARE Page #45 -------------------------------------------------------------------------- ________________ रत्नदृष्टान्तः प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 23 ॥ भवेज्जितः ॥ 9 ॥ अष्टोत्तरशतस्यापि, स्तम्भानामपि निर्जयात् । राज्यं तवेति स कथं, दायेनैकेन तज्जयेत् ? ॥ 10 ॥ सोअपि । दैवतसाहाय्यादेकस्मादपि दायतः । राज्यं लभेत मानुष्यं, न मानुस्स्भ्व्च्युत्ः॥11॥ अथ रत्नदृष्टान्तः-अथ कश्चिद्वणिग्रत्नं, रत्नसन्दोहरोहणः । परे तत्र पुरे कोटीध्वजाः सन्ति shsrshH॥1॥ महोत्सवेषु है सर्वेषु, स्वस्वकोटीमितान् ध्वजान् । ऊर्ध्वयन्त्यपरे रत्नवणिग् nova'yate पुन्ः॥2॥ पितरि प्रोषितेऽन्येद्युः, परस्पर्द्धायुतैः सुतैः। | देशायाते वणिग्वर्गे, विक्रीतो रत्नसंचयः ॥ 3 ॥ ऊर्वीकृताः प्ताकास्तैर्द्र्व्य्कोत्तिमितास्त्त्ः। ते रत्नग्राहकाः स्वस्वदेशान् 4 | देश्याः पुनर्ययुः ॥ 4 ॥ अथायातः पिता वीक्ष्य, ध्वजानूवीकृतान् सुतैः । चिरत्नरत्नपूगस्य, परिज्ञाय च विक्रयम् ॥ 5 ॥ तान् बाढं ताडयित्वाऽऽह, रत्नान्यानीयतां द्रुतम् । भ्राम्यन्ति यत्नतो रत्नी, याता देशान्तरेषु ते ॥ 6 ॥ रत्नानि न पुनः प्रापुर, प्राप्नुवन्त्यपि तानि ते । देवतादिप्रसादेन, मानुष्यं तु सुदर्लभम् ॥ 7 ॥ ___अथ स्वप्नदृष्टान्तः--पुर्यस्त्युज्जयिनी नाम, जयिनी निजसम्पदा । भोगवत्यमरावत्यलकालीकत्वकारिणी ॥ 1 ॥ तत्रास्ति न्यायधवलो, विचारधवलो नृप्ः। रिपुभूधवलोपोद्ययशसा धवलोऽवनौ ॥ 2 ॥ आ नामार्तिविच्छेद, यः कुर्वन्नपि सर्वदा । | स्मरानैपरनारीणां, नाति हर्तुमभूत् क्षमः ॥ 3 ॥ तत्र च त्रस्तसारङ्गनेत्रा नेत्रापि मानिता । कुलं ककाकलापस्यागण्यलावण्यमन्दि। रम् ॥ 4 ॥ देवदत्ताभिधा दत्तामरनारीविरूपता । गणिका मणिका सास्ति, shRnggaarrsvaarinnH||5|| स्वप्रज्ञयाञ्चलस्तत्राचलनामाऽस्ति विश्रुतः । सार्थवाहसुतस्तस्यामत्यन्तमनुरागवान् ॥ 6 ॥ स विचित्राणि वस्त्राणि, निष्प्रवाणिनियच्छति । भूषणान्यपि विश्रस्तदूषणानि सुर्द्रुव्त्॥7॥ तं निष्कलमपि श्रीभिः, सकलं विक्ल्ण्क्धीः। स सेवते पणस्त्रीणां, पतिरों हि नाप्र्ः॥8॥ EPHICS ASPIRACICAG // 23 // NUAR Page #46 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रप्रियुनीयवृत्ती BINDASSONS । इतश्च पाटलीपुत्रे, पवित्रक्षत्रगोत्रजः । मूलदेवः कलाचैत्यमूलदेव इवाभवत् ॥ 9 ॥ विज्ञानभूमिः कुशलः, सकलासु कलासु स्वामच । उदारचित्तः कृत्यज्ञः, प्रतिज्ञातार्थसाधकः ॥ 10 ॥ कृतज्ञो गुणरागी च, दक्षः शूरः priyNvdH। रूपलावण्यतारुण्यपुण्यका दृष्टान्त: | रुण्यमन्दिरम् ॥ 11 ॥ त्रिभिर्विशेषकम् । / नेत्रानन्दप्रदस्यापि, कणस्यापि कलानिधेः । व्यसनं तन तत्याज, मित्रमत्या(पत्न्या) दिवारित्ः॥13॥ अन्यदा जनकेनैष, सरुषा परुषाक्षरम् । उक्तस्तदपमानेन, निरगानगरात् त्त्ः॥ 14 ॥ पृथ्वी पृथ्वीं क्रमेणैष. क्रामन् चङ्कमणक्रमात् । उज्जयिन्यां समागच्छदतुच्छगुणसेवाधिः ॥ 15 ॥ गुटिकायाः प्रयोगेण, तत्र वामनरूपभृत् । निन्दन । बलिमनो याश्चादैन्यं चक्रे कदापि n॥16॥क्थाप्र्व्न्ध्ग्न्ध्र्व्क्लाप्र्व्र्कौतुकैः। विस्मापयन्न कस्यैष,वामनो वा म्नोऽह्र्त्॥17॥ स कलाकुशलां श्रुत्वा, देवतावत् पणस्त्रियम् । सामान्यनररुच्यासु, दूरमात्माभिमानिनीम् ॥ 18 ॥ तवक्षोभाय तदासन्न, देवसमाश्रयं त्रयम् । अन्यान्यवर्णसम्बन्धरम्यं गान्धर्वमादधे ॥ 19 ॥ युग्मम् । / सा तदप्रतिमं श्रुत्वा, पीयुषप्रतिमं श्रुतेः । विषय । नयदा(ना)दीनां, नैव स्वविषयं व्यधात् । / 20 ॥ माधुर्यधुर्यमेतस्याविगीतं गीत्मुच्च्कैः। श्रुतिद्वारा प्रविश्यास्याश्चित्तरत्नमचोरयत् ॥ 21 / / गतिस्य विश्रमस्थानं, तस्य चित्तापहारिणः । जिज्ञासुरथ सा दक्षं, प्रैर्षात प्रेष्याजनं निजम् ॥ 22 ॥ तेन विज्ञेन विज्ञाय, गत्वाऽऽचख्ये यथातथम् । यदयं वामनः कोऽपि, गीतं गायत्यवामनम् ॥ 23 ॥ मन्ये वामनमूर्ति तं, माधवं देवदत्तया । विचिन्त्य माधवी प्रेष्या, प्रैष्यस्याह्वानहेतवे ॥ 24 ॥ कुब्जा सा सहजेनेयं, भूत्वा विनयवामना । मधुवत् मधुरेणोच्चैर्वचसा तं ॥ 24 ॥ वचस्विनम् ॥ 25 ॥ देव! त्वदीयगीतेन, स्वामिनी मे विमोहिता । देवदत्ताभिधा वेश्या, मृगवन्मृगलोचना ॥ 26 ॥ shrutgiitshrute-17||24|| स्तस्या, रञ्जिते यद्बहुश्रुते । बहुदृष्टे ततो दृष्टी, द्रष्टुं त्वामुत्सुके प्रभो ॥ 27 ॥ स्वरेण ते शरेणेव, मुख्चापाच्च्रिस्स्न्नुना। विद्धं तस्य । ॥ 24 ॥ 5455345345 SHARE Page #47 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 मनुध श्रीप्रद्यु म्नीयवृत्ती दुर्लभतायां स्वप्नदृष्टान्त: ॥ 25 ॥ CHANNSTRE मनस्तेन, नान्यतो गमनक्षमम् ॥ 28 ॥ मायामय इवायामः, स्वरस्तव तरः shrH। तस्याः कान्तमागत्य, यत्तामेव विभेद स: ॥ 29 ॥ प्रतिजागरितुं तत्तां, देवदत्तां तवाधुना । वैद्यस्येवागतियुक्ताऽष्टांगवैद्यकवेदिनः ॥ 30 ॥ ततस्तदीयविज्ञप्तिमङ्गमा जंगमा विदन् । धुनीहि मा समागत्य, गृहानस्याः पुनीहि च ॥ 31 ॥ युक्तियुक्तं तयेत्युक्तं, कर्ण्यमाकर्ण्य वामनः । गुणैरवामनः प्राह, निरुत्साह इवाकृतौ ॥ 32 ॥ गणिकासङ्गमोऽमानमानग्लानिविधायकः । न मानचित्तवित्तस्य, मानसे मम रोचते ॥ 33 ॥ वेश्या प्रियस्य कस्यापि, वक्ष्या नो काश्यपीव यत् । तान् पुण्यधनसंयुक्तान्, संत्यज्य रमते परैः ॥ 34 ॥ bhaasvdiishvrlokeshhRssiikeshprcetsH| हित्वा परान कुचेलोऽपि, वेश्यानां धनदः प्रियः ॥ 35 ॥ न कुलेन कुलीनानां, न कलाभिः कलावताम् । न गुणैर्गुणिनां वश्या, वेश्या वित्तेन केवलम् । / 36 ॥ सत्काव्यशुद्धिकार, इव साधारणस्त्रियः । अर्थहीनं परित्यज्याश्रयंते सार्थकं पदं । / 37 ॥ तेनेत्युक्तेऽब्रवीत् कुब्जा, सत्यमब्जमुखेदृशम् । रज्यते स्वामिनी नस्तु, कलावति कलावती ॥ 38 ॥ सगुणेन त्वयाऽऽकृष्ट, तस्या निजमनामृगम् । प्रत्यानेतुमहं प्रेषीत् श्लेषणीयापरं मनः ॥ 39 ॥ देव! त्वां देवगन्धर्वगर्वसर्वस्वतस्करम् । स्वामिनीचित्तचौरं च, ग्रहीष्यामि बलादपि ॥ 40 ॥ तामित्युक्तवती रुष्ट, इवायमनपायधीः । आस्फाल्य सरलीचक्रे, सद्यो विद्याप्रयोगतः ॥ 11 ॥ सा स्वमन्यादृशं वीक्ष्य, विस्मयस्मयमन्दिरा । मेने जन्मान्तरं प्राप्त, तद्विज्ञानसुवेधसः ॥ 42 ॥ पूजाचिकीरिव न्यस्य, पदस्तस्य शिरोऽम्बुजम् । आनन्दाश्रुजलैः स्नान, कुर्वतीवाथ तं जगौ ॥ 43 ॥ पूर्व पद्धो विधाता मां, कुब्जाङ्क प्रकरोऽकरोत । नवेन वेधसाऽहं तु, भवता सरलीकृता ॥ 44 ॥ हन्ताऽहं तादृशी चक्रे, त्वयाऽभिनववेधसा । प्रत्येति स्वामिनी नैव, यथा मे शपथैरपि ॥ 45 ॥ भवन्तं प्रेषिताऽऽह्वातुं, ब्रजन्ती त्वां विनाऽधुना । रूपेणान्यादृशी 5555STRIES ॥ पूर्व ॥ 25 ॥ Page #48 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 26 ॥ वेश !, प्रवेशमपि नो लभे ॥ 46 ॥ तद्विभायार्थ ! किङ्कर्यां, दयामय ! दयां मयि । प्रसद्याथ समागत्य मां प्रवेशय वेश्मनि ॥ 47 ॥ निर्बन्धेन तयेत्युक्तो न्यस्तबाहुः सुबाहुना । गृहीत्वा स गृहं नीतः पुरोभूय प्रवेशितः ॥ 48 ॥ तां वीक्ष्य विस्मिता देवदत्ता प्राह हलेऽसि का ? / साऽथ वामनवृत्तान्तमाख्यान्ती सर्वमाख्यत ॥ 49 ॥ अगण्यपुण्यलावण्यं, वामनं वीक्ष्य तं सुदा । तच्चाकर्ण्य सकर्णा सादापयच्चारु विष्टरम् ॥ 50 ॥ निविष्टो विष्टरे तस्मिन्नयं सुस्मितया तया । उक्तस्तां मधुरालापैधैर्हृतहृदं व्यधात् ॥ 61 ॥ तदा वैणिक एकोऽत्रागत्य वीणामवादयत् । तुष्टा तुष्टाव तं देवदत्ता त्वं साधु साधु भोः ॥ 52 ॥ मूलदेवोऽवददहो, जानात्युज्जयिनीजनः । अतीवपुण्यनैपुण्यः, सुन्दरासुन्दरांतरम् ॥ 53 ॥ देवदत्ताऽऽह किं क्षूणमत्र : प्रोवाच वामनः । वंशेऽशुद्धे सगर्भायां तंत्रयां क्षुण्णं स्त्रियामिव ॥ 54 ॥ कथं ज्ञायत इत्युक्ते, तया स प्राह दर्शये । वीणामथार्पयद्वीणावादकस्तस्य विस्मितः ॥ 55 ॥ वंशान्तः कर्करं तन्त्रीमध्यात् केशं च सोऽकृषत् । ततः समारचय्यैषोऽवीणयच्च प्रवीणधीः ॥ 56 ॥ देवदत्ता तदायत्तचित्ताऽभूत् सपरिच्छदा । करिणीव सदाऽऽरावस्वभावा maunmaashryt॥57|| तद् वीक्ष्य स्तब्धकर्णौ च, घूर्णमानौ च विस्मितौ । गणिकावैणिकौ विश्वकर्म्माऽयमिति दध्यतुः ॥ 58 ॥ गणिका वैणिकं प्रीता, सम्पूज्य व्यसृजत् ततः । भोजना। वसरेऽभ्यर्णेऽभ्यधाच्च निजचेटिकाम् ॥59 ॥ हलेऽङ्गमर्द्दमाहूय, समे ह्यावाहुभावपि । शरीरसज्जनं सद्यो, मज्जनं कुर्वहे यथा ॥ 60 ॥ अनुमन्यस्व मामेव, यथाऽभ्यंग करोम्यहम् । इत्युक्ते मूलदेवेन, सोचे जानास्यदोऽपि किम् ॥ 61 ॥ स प्राह नैतज्जानेऽहं जानानान्ते स्थितः पुनः । अथ चम्पकतैलेनाभ्यंगमभ्यंगमादधे ॥ 61 ॥ सुखयन्नयमंगे तां, छविमांसास्थिरोमसु । चक्रे हृतहृदं वित्तं, हृदन्तः सा त्वचिन्तयत् ॥ 62 ॥ विजानाति शयोऽस्याहो, करयोर्मृदुताऽप्यहो । छन्नवेषस्तदेकः स्यात्, कोऽपि सिद्धः पुमान् मनुष्यदुर्लभतायां स्वमदृष्टान्तः ॥ 26 ॥ Page #49 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु नीयवृत्ती ॥ 27 ॥ ध्रुवम् ॥ 63 ॥ अवामनं गुणैरेनं मन्ये कपटवामनम् । ध्यात्वेति देवदत्ताऽस्य देवस्येवापतत् पदोः ॥64 ॥ अवोचं च महाभाग !, गुणैररिमैः । ज्ञातोऽस्त्युत्तममर्त्यस्त्वं प्रतिपन्नै च वत्सलः । / 65 / / दाक्षिण्यावारपारश्च तदात्मानं प्रदर्शय । रूपे तवाहमुकाऽस्मि, योगिनीव परात्मनि ॥66 ॥ तन्निर्बन्धान्निजास्यस्थामाकृष्य गुटिकामथ । मूलरूपधरो मूलदेवो देवोपमोऽभवत् ॥ 67 ॥ साक्षाद् वीक्ष्य कलावन्तं तं भास्वन्तं च तेजसा । दर्शवद्दर्शनीयं सा, प्राज्ञमान्यममन्यत ॥ 68 ॥ तं यथाकामरूपं च कामरूपं च वीक्षितुम् । सहस्राक्षत्वमैच्छच्चापतच्च पदयोः पुनः ॥ 69 ॥ महाप्रसाद इत्युक्त्वा, स्वयमभ्यज्य तं ततः । समं स्नात्वा च भुक्त्वा च, दुकूले पर्यधापयत् ॥ 70 ॥ अजल्पच्च विनैकं त्वां नापरेण नरेण मे । केनाप्यरञ्जि दूरज्यं, मानसं मानसंभृतम् ॥ 71 ॥ तत् सत्यं दृश्यते केनैकेन साकं न संकथा ? / विरलं मानुषं चित्तस्यामंदानन्दकृत् पुनः ॥ 72 ॥ त्वयोपरोधशीलेन, तन् मदीयानुरोधतः । रम्ये हर्म्ये समागम्य, विश्रम्यमिह सर्वदा ॥ 73 ॥ मूलदेवोऽवदद् गुण्ये, गुणज्ञे गुणरागिणी ! | विदेशे निर्द्धने चास्मादृशि स्नेहो हि न स्थिरः ॥ 74 ॥ प्रायः कार्यवशादेव, स्नेहः सर्वस्य जायते । कार्य सर्व धनेन स्यान्निर्धनेन न किंचन ॥ 75 ॥ सोचे देशः परः स्वो वा, सत्पुंसां नैव कारणम् । न मुञ्चत्यम्बुधित्यक्तं, पाञ्चजन्यं हरिः करात् ॥ 76 ॥ असारेऽर्थे च दक्षाणां न रागः स्याद् गुणेषु तु । सद्भावः सज्जनानां हि, कोटिकोटिमुपैति यत् ॥ 77 ॥ प्रार्थनां सर्वथाऽप्येनामनुमन्यस्व मे ततः । तन्मतेऽथ तयोर्जज्ञ, संयोगः स्नेहनिर्भरः ॥ 78 ॥ देवदत्ताऽन्यदा रंगभूमौ नृत्त्वा नृपाग्रतः । पटहं पटुभिः पातैर्मूलदेवस्त्ववादयत् । / 79 / / पुष्टरंगवशातुष्टो विचारधवलो नृपः । अदत्त देवदत्तायै, वरं न्यस्तस्तयाऽथ सः ॥ 80 ॥ मूलदेवः पुनर्धूतव्यसनाद्वसनान्यपि । हारयन् प्रियया वाचा, प्रोचे सानुनयं तया ॥ 81 ॥ तव राकाशशाङ्कस्याङ्क इव व्यसनं मनुष्यदुर्लभतायां स्वप्न दृष्टान्तः ॥ 27 ॥ Page #50 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीयवृत्ती ॥ 28 ॥ प्रिय ! / निधानं बहुदोषाणां परित्यक्तुं हि युज्यते ॥ 82 ॥ इदं हि विभो धर्म्मस्य, शौचलञ्जार्थनाशनम् । सत्यशत्रुः पितृभ्रातृमातृमित्रादिमोषकृत् ॥ 83 ॥ न देवो न गुरुर्यत्र, विवेको न मनागपि । लोकद्वयप्रणाशश्च तद् द्यूतं देव ! मा वह ॥ 84 ॥ इत्युक्तोऽपि न स त्यक्तुं शक्तस्तदभवद्रसात् । व्यसने ह्युपदेशो न मन्त्रो विष इवोद्भटे ॥ 85 ॥ इतश्च निश्चलप्रेमा, तस्यामचलसार्थपः । मूलदेवोपरि द्वेषं, vaha~drANi मार्गति ॥ 86 ॥ तदीयशंकया मूलदेवस्त्ववसरं विना । नायाति सदने तस्याः, परायत्ता हि तेन सा ॥ 87 ॥ जनन्याऽथ निजन्यायसदृशं शिक्षिता सुता । अचलं श्रीदमादस्त्व, मुञ्चामुं चार्थवर्जितम् ॥ 88 ॥ सा प्राह नाहमेकान्तादम्ब ! द्रव्यानुरागिणी । गुणानुरागिणी त्वस्मि, सोचे के कितवे गुणाः 1 ॥ 89 ॥ देवदत्तावदद्धरो, दाक्षिण्यान्धिः कलानिधिः । प्रियभाषी विशेषज्ञः, कृतज्ञो गुणरागवान् ॥ 90 ॥ अतोऽहं न त्यजाम्येन मक्काप्येनामबोधयत् । अनेकविध दृष्टान्तैर्गुरुः शिष्यमिवोत्कटः ॥ 91 ॥ निर्यासं यावके प्रान्तमिक्षौ पुत्रे च कृत्तकाम् । सा कदम्बा कदम्बं च, चन्दने याचिते ददौ । / 92 / / प्रत्यूषे प्रेरिता धूपवेला देवानुमानतः । (श्रेष्ठो तमः प्रियतमस्तव त्वं तं तु नोज्झसि ॥ 93 ॥ दध्यौ च देवदत्तेयं, वृद्धा गृद्धा ध्रुवं धने । स्पष्टांस्तानिति दृष्टान्तान् दत्ते मत्तेव मूढधीः ॥ 94 ॥ अन्यदा सा तयेत्युक्ता, याचस्वभुं किलाचलम् । तदाख्याते च स प्रैषीदिक्षुभिः शकटं भृतम् ॥ 95 ॥ यत् प्रैषीक्षुभरस्तेन, तदहं करणी कथम् । सुतयोक्तं जगादाम्बा !, स खुदारमनाः सदा ॥ 96 ॥ सर्वस्य परिवारस्यावारितप्रसरं हि सा । दास्यतीति धिया तेन, सुधियां प्रेष्यनो भृतम् ॥ 97 ॥ ततश्च माधवीमूचे, देवदत्ता हले ! वच । मूलदेवाग्रतः श्रद्धां, मर्दायामिक्षुभक्षणे ॥ 98 ॥ तयाऽऽख्याते गृहीत्वक्षुयष्टी द्वे तक्षति स्म सः । कृत्वा द्वथंगुलखण्डानि, पर्वाणि प्रोज्झ्य सर्वथा । / 99 / / चातुर्जातकवर्णेन, मिश्री - मनुष्यदुर्लभतायां स्वमदृष्टान्तः ॥ 28 ॥ Page #51 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 29 ॥ कृत्याखिलान्यपि । कर्पूरेणाधिवास्याथ, मनागू भिवा च कण्टकैः ॥ 100 ॥ शरावद्वयमानीय, कुलालनिलयादयम् एकं भृत्वा तदाऽन्येनाच्छाद्य तां प्राहिणोत्ततः ॥ 101 ॥ विशेषकम् ॥ अचलप्रहितानिक्षून्, भिक्षूनिव गृहाङ्गणे । लुठतः स्पृशती पद्भ्यां वेश्मनि प्रविवेश सा ॥ 102 ॥ विम्बादिवाधिवासस्थादुत्सार्याच्छादनं ततः । शरावसम्पुटं तस्या, निकटं प्रकटं व्यधात् ॥ 103 ॥ वर्द्धमानमुदाऽऽदाय, वर्द्धमानद्वयं च तत् । देवदत्ताऽवदत्तामाहूयाम्यां दर्शयत्यदः ॥ 104 ॥ नराणामन्तरं पश्य, ततोऽहं गुणरागिणी । अक्कयाऽचिन्त्यथात्यन्तप्रीतेयं न त्यजत्यमुम् ॥ 105 ॥ करोम्युपायं तं येन, कामुको गामुको भवेत् । स्वयमेव विदेशाय, ततः स्याद् रुचिरं चिरम् ॥ 106 ॥ चित्ते चिरं विचिन्त्येति, प्रोचे प्रज्ञाबलाऽचलम् । गुप्तस्त्वमेधि मेधाविन् !, कृत्वाऽलीकप्रवासिताम् ॥ 107 ॥ प्रविष्टो मूलदेवोऽथ त्वयाऽभ्येत्य भटैः सह । विमाननीयो देशेऽपि, वसत्यसौ ॥ 108 ॥ तथास्थेऽस्मिन् मूलदेवमाहूतं देवदत्तया । कुट्टिनी कपटे पट्टी, सार्थेशस्य न्यवेदयत् ॥ 109 ॥ तस्मिन्नकस्मादायाते, स्वभटैः साकमुत्कटैः । साऽतुल्यं दधती शल्यं, पल्यंकाधः प्रियं न्यधात् ॥ 110 ॥ तं विज्ञाय च पल्यंके, निःश केन हृदाऽचलः । उपाविशदयं दक्षः, प्रोचे च गणिकामिति ॥ 111 ॥ कुरुत स्नानसामग्री, वेश्या प्राहैवमस्त्विति । उत्तिष्ठताभ्यङ्गकृते, वराशि परिधत्त च ॥ 112 ॥ अवोचदचलः स्वमे, दृष्टोऽद्य यदिमैरहम् । वस्त्रैः खद्वास्थितोऽभ्यक्तः, स्नातश्चैतत्ततः कुरु । / 113 / / सर्वे विनश्यते वेश्याप्रोक्तं प्रोचेऽचलः पुनः । दास्ये तूलीदुकूलाद्यं सुचिरं रुचिरं परम् ॥ 114 ॥ कुट्टिन्या त्वेवमित्युक्ते, तया तत्र स्थितोऽपि सः । अभ्यंग्योद्वर्त्तितः खल्या, स्नपितश्च जलैरपि । / 115 / / पतिता मूलदेवस्योपरि स्नानाम्भसा चसाः । अदत्त देवदत्तायाः, स्नेहस्येव जलाञ्जलिम् ॥ 116 ॥ अचलः सावयामास, स्नाननीरेण तत्प्रियाम् । प्रेम श्रीर्देव मनुष्यदुर्लभतायां स्वप्नदृष्टान्तः ॥ 29 ॥ Page #52 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती 5%AA ॥ 30 ॥ TREAkkRUARCHASHA | दत्तायास्तत्राशुष्यत्तदाऽद्भुतम् ॥ 117 ॥ अधःस्थे मूलदेवेऽथ, भृतेऽखिलमलांभसा । कुट्टिनी संज्ञयाऽभ्येयुर्भटाः प्रकटहेतयः म्नुस्स्य्॥ 118 ॥ मृलदेवं गृहीत्वा च, व्यालइआल इव द्विपः । गर्जन्नुवाच पश्यास्ति, कश्चित्ते शरणं यदि ॥ 119 ॥ सोऽथ स्वं दादुलेभतायां स्वामवेष्टितं मत्वा, वैरिभिनष्टचेतनः । निरायुधं च प्रोचे तं, कुरु स्वरुचितं ननु ॥ 120 ॥ अचलोऽचिन्तयत् कश्चिदयं हि पुरुस्सोत्त्म्ः॥ दृष्टान्तः आकृत्या ज्ञायते कस्य. स्खलितं न भवे भवेत् ॥ 121 ॥ उक्तञ्च कः सुखी नित्यं, कस्य लक्ष्मीश्च निश्चला । स्खलितं कस्य न स्यात् कः, खण्ड्यते नैव दैवतः ॥ 122 / / ध्यात्वेत्यूचे भवानेवंविधाऽवस्थास्थितो मया । अमोच्यहं त्वया मोच्यस्तदेवाद् व्यसने सति ॥ 123 ॥ द्विधाऽप्युत्तीर्णनीरोऽसौ, निर्गतो मन्दिराद् द्विधा । सस्नौ स्पृष्टांत्यजेनेव, सचेलः सरसोऽन्तरे ॥ 124 ॥ दध्यौ च मान्ययं मानम्लान्या प्रग्लानमानसः । गत्वोपायं क्वचित् कुर्वेऽमुं प्रति प्रतिविप्रिये ॥ 125 ॥ मित्रेषु नोपकुर्वति, नापकुर्वति शत्रुषु । ये नराः केन राजन्ते, ते मानं मानशालिषु? ॥ 126 ॥ ध्यात्वेति समयज्ञोऽयं, भिक्षया प्राणवृत्तिकृत् । दुःखवार्द्धितट बेन्नातटं प्रत्यचलत्ततः । / 127 / / पर्यटएण्श्चाटवीमेकां, प्राप द्वादशयोजनीम् । विशन्निःशम्बलो निःसहायश्चास्यां व्यचि- न्तयत् । / 128 ॥ यदि कश्चित् द्वितीयः स्यात् , सहायो वचनेऽपि हि । सुखादुत्तीर्यते तेन, सार्द्ध विपदं चाटवीम् ॥ 129 / / इति ध्यायति तत्रागाद्दर्शनीयाकृतिः क्षणात् । ब्राह्मणष्टक्कजातीयः, शबलस्थगिकां दधत् ॥ 130 ॥ पृष्टस्तेन व याताऽसि 1,5 द्विजःप्रोचेऽटवेस्तटे । परे वीरनिधानारव्यं, ग्रामं गन्ताऽस्मि सुन्दर ! ॥ 131 ॥ त्वं व गंताऽसीति पृष्टेऽपरो घेनातटं ज्गी। द्विजो जगाद तङ्केहि, यावोऽथ चलितावुभौ ॥ 132 ॥ अहो यामयुग यद्भया, ताभ्यां दृष्टं सरोवरम् । क्षणं विश्रम्य ते मार्गे, च्छायायां गतभान्तिके ॥ 133 ॥ मृष्ट्वा करक्रमं छायाशालिपालिद्रुमश्रिते । अपरेऽच्छोटयट्टक्वाडवः शम्बलस्थगीम् ॥ 134 ॥ % Page #53 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीमद्यु नीयवृत्ती ॥ 31 ॥ आकृष्य भस्त्रिकामध्यात्, सक्कुमारक्तमानसः । कांस्यपात्रे जलेनाद्रकृत्यारेभे च खादितुम् ॥ 135 ॥ अचिन्ति मूलदेवेन, ब्राह्मणा जातिरीदृशी । प्रायः क्षुधाप्रधानैव, पश्चाद्दास्यति मे ततः । / 136 / / भट्टस्तु भुक्त्वा बद्ध्वा च स्थगिकामभवत् पथि । परोऽपराधे दातेति, ध्यायन्ननुजगाम तम् ॥ 137 ॥ तदाप्यदत्ते कल्येऽसौ, दास्यतीत्याशया व्रजन् । शिश्याते ते निशीथे न्यग्रोधस्यादरतोऽध्वनः ॥ 138 ॥ तथैव प्रस्थितौ प्रातः, पुनर्मध्यंदिने स्थितौ । तथैव बुभुजे टक्को, मूलदेवाय न स्वदात् ॥ 139 ॥ द्वितीयेऽथ दिने दध्यौ, मूलदेवोऽथ वाडवः । सत्कून् दास्यति निस्तीर्णप्राया यद्वर्त्ततेऽटवी ॥ 140 ॥ तस्मिन्नपि दिने स्वेन, भुक्त्वा भनामुखं द्विजः । मूलदेवमुखेनामा बबन्धे दृढबन्धनैः ॥ 141 ॥ अटव्यां लंघनं चैकं, तस्य त्रीण्यपराण्यपि । न तथा दुदुवुश्चत्तं यथा द्विड् मानलम्पटम् ॥ 142 ॥ त्रुटितायामथाटव्यामद्रवद् विपथे द्विजः । मम ग्रामस्य मार्गोऽयमयं बेनातटस्य च ॥ 143 ॥ मूलदेवोऽवदद्भद्रायातोऽस्मि त्वत्प्रभावतः । मम त्वं सुहृदेवाथ, ममाख्यामपि विद्धि भोः ! ॥ 144 ॥ तन्मयापि कदाचिच्चत् कार्यं किमपि सिध्यति । बेनातटं तदाऽऽगच्छे, किञ्च ते नाम ? सोऽवदत् ॥ 145 ॥ पित्रा सद्धड इत्याख्या, दत्ताऽन्येन जनेन तु । मम निर्घृणशर्मेति, मूलदेवः स्मितस्ततः ॥ 146 ॥ गतेऽस्मिन् मूलदेवोऽथ, ग्रामे वसति कुत्रचित् । भिक्षां प्रविष्टः कुल्माषान् भ्रान्त्वा भ्रान्त्वाऽऽप नापरम् ॥ 147 ॥ gaccha~zcAbhisaraH शुष्कदेहं गेहं तपः श्रियाम् । अपश्यमुनिमायान्तमेकं मासिकपारणे ॥ 148 ॥ अचिन्तयच्च धन्योऽस्मि, यदस्मिन् समये मया । मुनिः कल्पतरुर्दृष्टोऽसमुद्भूततरौ मरौ ॥ 149 ॥ अत्र चैष दरिद्रस्यौकस्यष्टापदवृष्टिवत् । जनंगमगृहे मत्तमतङ्गज इवागतः ॥ 150 ॥ किं चैष दशभिर्धम्मैः पात्रं रत्नत्रयाऽधिपः । सर्वसंगपरित्यागी, सुपात्रं हि महामुनिः ॥ 151 ॥ विन्यस्तमीदृशे क्षेत्रे, वस्तुसस्यं कुटुम्बिना । सिक्तं भावाम्भ मनुष्यदुर्लभतायां स्वम दृष्टान्तः ॥ 31 ॥ Page #54 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु नीयवृत्तौ ॥ 32 ॥ साऽनन्तफलं लोकद्वये भवेत् ॥ 152 ॥ मासोपवास्ययं मेऽद्योपवासत्रयपारणे । पारणायापतत् भाविकल्याणमणिभिद् ध्रुवम् ॥ 153 ॥ माषान् ददे तदेतस्मै, ग्रामो ह्ययमदायकः । कतिष्वपि गृहेष्वेष, महात्मा हि यतो व्रजेत् । / 154 ॥ अहं पुनर्भमियेऽस्मिन् ग्रामोऽस्त्यन्योऽप्यदूरतः । तत्र लप्स्येऽर्पयाम्यस्मिस्तत् कुल्माषानकल्मषे ॥ 155 ॥ ध्यात्वेति दर्शितास्तेन, ते नतेन मुनिं प्रति । साधुद्रव्यादिसंशुद्धिं ध्यात्वा दधे च पात्रकम् ॥ 156 ॥ प्रवर्द्धमानभावस्तानदादित्यपठत्तथा । धन्यानां पुरुषाणां स्युः, कुल्माषाः साधुपारणे ॥ 157 ॥ तदा नमः स्थिता साधुभक्त्या देवीत्युवाच तम् । मूलदेव ! त्वया साधु, कारितं साधुपारणम् ॥ 158 ॥ प्रार्थयस्व ततः श्लोकार्थेन यत्तव रोचते । सोऽयाचद्देवदत्तां च, राज्यं चेमसहस्रभृत् ॥ 159 ॥ देव्यूचे वत्स ! निश्चितस्तिष्ठावश्यं भविष्यति । तवेदमचिरादेव, मुनिपादप्रसादतः ॥ 160 ॥ मूलदेवस्तथेत्युक्त्वा, नत्वा च मुनिपुंगवम् । निवृत्तोऽथ मुनिर्गत्वोद्याने पारणकं व्यधात् ॥ 161 ॥ मुनौ सर्वस्वदानेन तदाऽनेन समोऽस्तु कः 1 / मुनिनाऽपि च यो भिक्षामादायादात् महीशताम् ॥ 162 ॥ भ्रमन्नन्यस्तु लब्ध्वाऽन्यभिक्षां विक्षोभवर्जितः । भुक्त्वा बेनातटं प्राप्तः, सुप्तो देश्यकुटौ स्फुटम् । / 163 / / चरमे यामिनीयामे, स्वप्नेऽपश्यन्मुखे विशत् । यामिनीकामिनीस्वर्णकुण्डलं चन्द्रमण्डलम् ॥ 164 ॥ कोऽपि कापटिकः स्वमे, तद्वीक्ष्यान्योऽन्यमाख्यत । ते व्याख्यन् घृतखण्डाभ्यां, मण्डकं लप्स्यसेऽद्य यत् । / 165 ॥ परमार्थ न जानन्ति, स्वप्नस्यैतेऽल्पमेधसः । ध्यात्वेति मूलदेवेन, न स्वस्वनो निवेदितः ॥ 166 ॥ द्रमकस्तु स भिक्षायां समच्छादनपर्वणि । लब्धवान् घृतखण्डाभ्यां मण्डितं प्रौढमण्डकम् ॥ 167 ॥ मूलदेवः पुनर्गत्वाऽऽरामं चारामनायकम् । कुसुमोच्चयसाहाय्यादार्थधीः पर्यतोयषत् । / 168 / / तस्माद्दास्यति (दादाय ) पुष्पाणि, फलानि च शुचित्वभाक् । स्वमाध्येतुः सुधीर्घाम, जगाम च ननाम च मृनुष्यदुर्लभतायां स्वझदृष्टान्तः ॥ 32 ॥ Page #55 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्तौ ॥ 33 ॥ / / 169 // तेनैष बहुमानेनाभाष्य पृष्टः प्रयोजनम् । जगाद योजितकरं, स्वप्नव्यतिकरं च तम् ॥ 170 ॥ उपाध्यायः प्रमुदितः, प्राह स्वनफलं तव । आख्यास्ये सुमुहूर्त्तेऽहमद्यास्माकं भवातिथिः ॥ 171 ॥ इत्युक्त्वा स्नपयित्वा च, प्रवाणी निष्प्रवाणधीः । परिघाप्य च दैवज्ञस्तं नृपवदभोजयत् ॥ 172 ॥ उक्तः श्लोकोत्तरं नैमित्तिकेन च स सादरम् । पुत्रीं प्राप्तवरामेदां, कुलोद्वह ! ममोह ॥ 173 ॥ मूलदेवस्ततोऽवादीत्, तात ! जामातरं कथम् । अज्ञातकुलशीलं मां, करोषि नीतिवर्जितम् ॥ 174 ॥ नैमि - तिकोऽवदद्वत्स !, ज्ञातं तव कुलादिकम् । आचारेण यदाचारः, कुलमारव्याति देहिनाम् । / 175 / / किञ्च कौस्तुभते जो वच्चम्पके सुरभित्ववत् । सुधामाधुर्यवच्च स्यात्, सतां शीलमकृत्रिमम् ॥ 176 ॥ निष्कलंक कुलं कर्त्तु, निष्कलंका गुणाः क्षमाः । तानृते त्वनृतेनैव, कुलेन विमलेन किम् ? / / 177 ॥ तन्मदीयमिदं सद्यः प्रतिपद्यस्व भाषितम् । महांस्त्वं महतां व्यर्था, प्रार्थना हि न जायते । / 178 ॥ इत्युक्त्वा मूलदेवेन स सुतां पर्यणाययत् । आख्यच्च सप्ताहोरात्रमध्ये भृपो भविष्यसि ॥ 179 ॥ | देवताऽऽदेशतः स्वमस्वमपाठकवाक्यतः । निश्चिक्ये स नृपत्वं स्वं स्वभित्र त्रिः परीक्षितम् ॥ 180 ॥ तुष्टस्तत्र सुखं तिष्ठन् स स्वमात् सप्तमेऽहनि । पुराद्वहिर्गतः सुप्तचम्पकस्य तरोस्तले ॥ 181 ॥ इतश्चोपरते तत्रापुत्रे धात्रीधये रुजा । अमुञ्चन् पश्च दिव्यानि पार्थिवाधिकृताः पुरि । / 182 ॥ तानि भ्रमं भ्रमं पुर्या, बहिर्ययुः परिभ्रमम् । सुप्तं चम्पकमूले च, मूलदेवं व्यलोकयन् ॥ 183 ॥ तं विलोक्यापरावृत्तच्छायं दैवतभावतः । दिव्यानि तत्र पञ्चापि कौतुकादिव तस्थिरे ॥ 184 ॥ अप्यूर्जितं गजो गर्जन्, हयो हेपारवं व्य्धात्। भृंगारेणाभिषिक्तश्च चामराभ्यां च वीजितः । / 185 / / छत्रेण विहितच्छाये, जाते जयजयारवे । गजेन स्कन्धमारोप्य, स्वयं पुर्यां प्रवेशितः ॥ 186 ॥ युग्मम् ॥ ऊचे नभःस्थया देव्या चैवं सर्व कलानिधिः । नाम्ना विक्रेमराजोऽयं, राजा मनुष्यदुर्लभतायां स्वन दृष्टान्तः ॥ 33 ॥ Page #56 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 34 ॥ दैवप्रभावभाक् ॥ 187 ॥ दुष्टानां शासकस्यास्य शासने यो न वर्त्तते । तस्याहं न क्षमामीति, प्रोच्य देवी तिरोदधे ॥ 188 ॥ युग्मम् ॥ ततश्च मन्त्रिसामन्त पुरोधः प्रमुखो जनः । सर्वोऽप्याज्ञाविधेषोऽस्याभिषेकं प्रवणो व्यधात् ॥ 189 ॥ दानेन गृहिरत्नेन, सद्योऽप्युप्तं फलेग्रहि । राज्यं सेभसहस्रं स, भुनक्ति व्यक्तशक्तियुग् ॥ 190 ॥ सत्यां पाणिगृहीत्यां स राज्ये प्राज्ये च सत्यपि । नाभून्मोचयितुं शक्तो, देवदत्ताघृतं मनः ॥ 199 ॥ विचारधवलाभिख्येनावन्तिपतिना ततः । व्यधादुज्जागरं प्रेमसागरं प्राभृतेन्दुना ||| 192 ॥ इतश्च तादृशीं दृष्ट्वा, मूलदेवविडम्बनाम् । देवदत्ताऽचलेऽतीवोत्तीर्णचित्ता जगाद ताम् ॥ 193 ॥ वेश्याऽहं न तु पत्नी ते, तथापि हि गृहे मम । यदेवं कुरुषे तन्न, धार्यः खेदो मदर्थिना ॥ 194 ॥ उक्त्वेति गत्वा नत्वा च विज्ञा व्यज्ञपयन्नृपम् । वरेण तेन मे नाथ !, प्रसादः क्रियतामिति । 195 ॥ याचस्वेति नृपेणोक्ते, देवदत्ताऽवदत्ततः । मूलदेवं विना नान्य, आयोज्यः पुरुषो मम । / 196 / / अचलो गृहमागच्छन्निषेध्यश्च नृपोऽवदत् । भवत्वेवं पुनः कोऽयं, वृत्तान्तः ? कथयस्व मे ॥ 197 / / ऋजुत्वजनकस्याथ, मूलदेवस्य वैरतः । अचलद्वेषिणी सर्व, वृत्तान्तं माधवी जगौ ॥ 198 ॥ क्रुद्धो नृपः समाहाय्यावदद्रत्ने इमे हि मे । यत् खलीकुरुषे तत् त्वं नृपः 1 किं वस्तुनिष्कृप ! ॥ 199 ॥ अधुना शरणं कस्ते, मयि प्राणप्रणाशके ? / वेश्याऽऽह किं शुनाऽनेन, हतेनैनं विमुञ्चत ॥ 200 ॥ नृपः प्राह गिराऽमुष्या, मुक्तोऽस्यानीय तं त्वया । प्रवेष्टव्यमिहेत्येष, प्रणम्य निरगात् पुरः ॥ 201 ॥ अप्राप्तमूलदेवोऽयं, स्वया न्यूनतया तया । गतः पारसकूलं स, पोतं भृत्वा क्रयाणकैः ॥ 202 ॥ वृत्तान्तं मूलदेवस्तं, चरैर्मत्वा सुसञ्चरैः । प्रेयस्यै प्रेषयल्लेख, प्राभृतं च नृपं प्रति । / 203 ॥ स्वस्ति बेनातटान्मूलदेवः सर्वसहाऽधिपः । प्राप्तविक्रमराजाख्यो, देवतायाः प्रसादतः ॥ 204 ॥ उज्जयिन्यां देवदत्तां, प्राणेभ्योऽपि प्रियां प्रियाम् । स्तनोपपीडमाश्लिष्य, समादिशति मनुष्यदुर्लभतायां स्वम दृष्टान्तः ॥ 34 ॥ Page #57 -------------------------------------------------------------------------- ________________ मनुष्य श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती दुलेभतायां स्वम दृष्टान्त: सादरम् ॥ 205 ॥ कुशलं मे त्वयाऽपि स्वं, विज्ञप्यं कौशलं प्रिये । कार्य चाहं पात्रदानाद्भवेऽप्यत्र नृपोऽभवम् ॥ 206 ॥ यच्च दानं मुनेदत्तं, तद्भक्त्या देवता मम । तुष्टा वरं वृणु प्राह, याचिता च मयेति सा॥207॥ इभकुम्भस्तनी त्वं च, राज्यं चेभसहस्रयुक् । ददी लातं मया राज्यं, त्वां विना ध्वान्तनृत्तवत् । / 208 ॥ मत्वेति नृपमापृच्छयागत्य राज्यं सनाथय । त्वत्प्रतिज्ञातनिर्वाहायैव राज्यमभूदिति ॥ 209 ॥ लेखमेषाऽनिमेषाक्षी, वीक्षमाणा क्षणे क्षणे । न तृप्यति स्म सद्वर्ण, साक्षात् प्रियसमागतम् । / 210 / / स्नानभोजनवखाद्यैः, प्रियसन्देशहारकम् । अमानमानसप्रीतिस्तं सन्मानयति स्म च ॥ 211 ॥ सोऽथ गत्वा नरेन्द्रस्याप्युपायनमुपाययत् । स्वस्वामिवाचिकं वाचि, करोति स्म तथेदृशम् ॥ 212 / / देव! श्रीमूलदेवस्त्वां, नृपीभूतो वदत्यदः । देव प्रसद्य मे देवदत्तां सत्याकरोत्विति ॥ 213 ॥ तदीयं राज्यमप्येतद्देवदत्तेति किं नृपः (पुन्ः)| इत्युक्त्वाऽऽहाय्य तामाख्यद् , दूतसद्भूतभाषितम् ॥ 214 ॥ महाप्रसाद इत्युक्त्वा, सा किरीट्यकरोत् करौ । तां नृपः प्रमनाः प्रैषीदास्या परिवृतां त्त्ः॥215॥ बेन्नातटं समायाता, महर्द्धया च प्रवेशिता । नराधिपेन यत्तस्य, सर्वस्वं जीवितं च सा ॥ 216 ॥ तयोर्नरेन्द्रयोः प्रीत्या, राज्यमेकमिवाभवत् । निर्भरं च |प्रेम देव्द्त्ताविक्र्म्राज्योः॥217॥ मूलदेवनृपः सार्बु, तया सुखनिमग्नधीः । बभूव चैत्यबिम्बादिविधानार्चनतत्परः । / 218 ॥ इतश्चागण्यपण्याढ्योऽचलः पारसकूलतः । बेनातटं तट प्राप्तोऽपृच्छत् पृथ्वीशनाम सः ॥ 219 ॥ राजा विक्रमराजोत्र, शक्रविक्रमसंक्रमः । ज्ञात्वेति भाजनं रत्नसम्भृतं प्राभृतं व्यधात् ॥ 220 ॥ नत्वा नृपं निविष्टोऽयं, विष्टरे तेन दापिते । स राज्ञा प्रत्यभिज्ञातो, नाच्लेनाच्लाप्तिः॥ 221 ॥ नृपोऽपृच्छत् कुतः श्रेष्ठिन्!, सोचे पार्स्कूल्त्ः। अथ ताम्बूलवस्त्राद्यैर्नृपस्तं बहमानयत् ॥ 222 / / स प्राह प्रेष्यतां देव!, कोऽपि पण्यं निरूप्यते । स्वयमायामि राज्ञोक्ते, प्रसाद इति सोऽवदत् । / 223 / / 15555555 Page #58 -------------------------------------------------------------------------- ________________ मनुष्य प्रव्रज्या श्रीप्रद्यु: नीयवृत्ती ॥ 36 ॥ BIBABASA यबन्धहीनं विधाप्य च । अवाचदचलाना विद्वेषिकुलकालोऽयं, तत्र पंचकुलान्वितः । गूढकोपो ययौ गोपोऽन्तरप्राप्ताशुशक्षाणिः ॥ 224 ॥ चन्दनागुरुमञ्जिष्टाशंखपूगफलादिकम् । तेन पञ्चकुलाध्यक्षं, दार्शतं स्वक्रयाणकम् ॥ 225 ॥ एतदेतावदेवेति ?, राज्ञोक्त सोऽवदद्धवम् । राज्ञा पञ्चकुलं प्रोचेऽर्द्ध-18 दुलेभतायां स्वम। दानीक्रियतामयम् ॥ 226 / / समक्षं मम सर्व तत्तुलायां तोल्यतां पुनः । तस्यान्तश्चाल्पमूल्यं च, बहुमूल्यं विभाव्यताम् ॥ 227 ॥ दृष्टान्तः पदप्रहारतद्भारशल्यवेधैश्च लक्षितम् । मञ्जिष्ठास्थानमध्यस्थं, रूप्यरोवद्रुमादिकम् ॥ 228 ॥ तत्पाटने च तद् दृष्टं, रुष्टोऽथ नृपतिजंगौ । निजान्निबध्यतां बाढमेष प्रत्यक्षतस्करः ॥ 229 ॥ वेपमानवपुर्वद्धो, भटैरथ म्दोत्क्त्तैः। शिक्षामारक्षकेभ्योऽथ, दत्त्वा सौधमगान्नृपः ॥ 230 ॥ अन्तश्चतुष्पथं सोऽथारक्षकेण नियन्त्रितः । अनुत्तरीयश्चानीतश्चौरवद्वीक्षितो जनैः ॥ 231 ॥ गाढबद्धं |चतं वीक्ष्य, बन्धहीनं विधाप्य च । अवोचदचलानाथस्त्वं मां जानासि वा नवा ? ॥ 232 ॥ स प्राह पृथिवीनाथं, को न दावेद? नूपोऽवदत् । ओधेनालं पटु बहि, सोचे सम्यग् न वेद्यहम् ॥ 233 / / संज्ञया ज्ञापिता राज्ञा, देवदत्ताऽथ चाययौ । सर्वो ङ्गभूषणज्योतिरुयोतितदिगन्तरा ॥ 234 ॥ सत्रपस्तत्र पश्यस्तामभवन्न्यग्मुखोऽचलः । नाम्नाऽपि क्रियया चापि, देवदत्ताऽथ तां जगौ । / 235 ॥ स श्रीमान् मूलदेवोऽयं, यस्त्वया भणितस्तदा । व्यसने पतितो देवोन्मोच्यः शोच्योऽप्ययं त्वया ॥ 236 ॥ | तदेष प्राणसन्देहापन्नं त्वां दीनवत्सलः । राजाऽमुञ्चदिति श्रुत्वा, स विलक्षो ननाम तौ ॥ 237 ॥ ऊचे च यत्तदा ग्रस्तः, शुचिः स्वामी कलानिधिः । तमसेव मया तद्धि, सर्व क्षन्तव्यमेव मे । / 238 ॥ सुधाकरकरस्पर्शसरसेऽकरवञ्च यत् । देव ! चन्द्रमणौ हन्त, हन्ताह तापपीडनम् ॥ 239 / / यन्मूलदेव! देवस्त्वं, मूलदेवस्तदीर्यसे । तचाज्ञस्तचतस्त्वां तु, न वेद निजखेदतः ॥ 240 ॥ / देवनामांकित नाम, प्रत्यक्षं स्वं दधत्योप । देवी मया न विज्ञाताऽस्मि यदश्ममयोऽचलः ॥ 241 ॥ तेनागसा प्रवेशं मेऽवन्ती 233 / / संज्ञया ज्ञापिता राज्ञा, पि, देवदत्ताऽथ है। म्ला। राजाऽमुञ्चादात 238 ॥ सुधाकरकरस्व ॥ त, न वेद निजखदतात ) Page #59 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीयवृत्ती ॥ 37 ॥ शोऽपि ददाति न । तन्ममागतिकस्येव, भ्रमतः स्थानदो भव ॥ 242 ॥ इत्युक्त्वा भूतलन्यस्तमस्तकः सोऽभवत् पुनः । पृष्ठे हस्तप्रदानेन ताभ्यां चक्रेऽथ निर्भयः ॥ 243 ॥ पंचभिः कुलकम् ॥ अथ संस्नप्य सानन्दं, भोजयित्वा च सादरम् । स देवदत्तया देवदूष्याणि परिधापितः ॥ 244 ॥ नृपेण मुक्तशुल्कश्च गतोऽवन्त्यां स तद्गिरा । विचारधवलेनापि, सत्कृतः स्वगृहे स्थितः ॥ 245 ॥ अथ निर्घृणशर्म्मापि श्रुत्वा तं नृपमागतः । दत्तः स एव च ग्रामो, राज्ञाऽस्यादृष्टसेवया ॥ 246 ॥ अथ काटकोऽश्रौषीन्, मूलदेवं जनश्रुतेः । राजस्वमेन राजानं जातं चारुविचारतः ॥ 247 ॥ स दध्यौ तत्र गच्छामि, लभ्यते यत्र गोरसः । तं पीत्वा स्वपिमि स्वमं येन पश्याम्यहं पुनः ॥ 248 ॥ कदापि प्रेक्षते स्वनं, सोऽपि दैवनियोगतः । न तु जन्तुर्मनुष्यत्वभ्रष्टो मानुष्यकं पुनः ॥ 249 ॥ इति स्वप्नदृष्टान्तः ॥ अथ चक्रदृष्टान्तः स च " राहावेहविणिम्मिय " ति गाथायां उपरि भणिष्यते । अथ चर्मदृष्टान्तः, हद एकोऽस्ति विस्तीर्णो, योजनानां सहस्रकम् । चर्म्मणेव समन्तात्तु, शैवलेन परावृतः ॥ 1 ॥ कूर्म ग्रीवाप्रवेशानुमानेन च्छिद्रमत्र च । प्रसारयति स ग्रीवां, हायनानां शते शते ॥ 2 ॥ एकदा कौमुदीरात्रौ तेन ग्रीवा प्रसारिता । छिद्रेण निःसृता तेन, ज्योतिश्चक्रं स दृष्टवान् ॥3॥ स वीक्ष्य कौमुदी वल्लेस्तत्पुष्पफलसन्निभम् । दध्यौ च स्वकुटुम्बस्य, निखिलं दर्शयाम्यदः ॥ 4 ॥ ध्यात्वेति स्वकुटुम्बेन, स सार्द्धं यावदाययौ । तावचद् विवरं नैव, विलुलोके कथंचन ॥ 5 ॥ कदापि सोऽपि तच्छिद्रं, पुनरेव निरीक्षते । न तु मानुष्यतो भ्रष्टो, मानुष्यं लभते पुनः ॥ 6 ॥ 1 नृत्व दौलभ्ये स्वप्नचर्मदृष्टान्तौ ॥ 37 ॥ Page #60 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रप्रिधु: नीयवृत्ती 11 32 11 अथ युगदृष्टान्तः - देवः कोऽपि युगं प्राच्यां प्रतीच्यां समिलां पुनः । स्थापयेदथ सा भृष्टा, जले तत्रातलस्पृशि ॥ 1 ॥ स्थारे वा भटारेव ( अस्थिरे च तटादेव ) परितोऽपि चलाचला । युगे चलाचले योगं लभते न कथंचन ॥ 2 ॥ युग्मम् ॥ प्रचण्डवातवीचीभिः, प्रेरिता सा कथंचन । युगे प्रविशेन् न तु दैवान्, नृत्वाद्भष्टाः पुनर्नृताम् ॥ 3 ॥ अथ परमाणुदृष्टान्तः तथाहि त्रिदशः कश्चिदारसेन दृषन्मयम् । स्तम्भं महान्तमुच्चूर्य, दृग्निक्षेपनिभं व्यधात् ॥ 1 ॥ तच्चूर्ण स समादाय, तूर्णं गत्वा सुराचले । चूलिकायां चटित्वा च नलिकां स्वकरेऽकरोत् ॥ 2 ॥ तच्चूर्णं परितो लोकं, [द्राक्] ककुप्सु चतसृष्वपि । फूत्कृत्य पातितं वाति, महावाते सुपर्वणा ॥ 3 ॥ सुपर्वपर्वत भ्रष्टैस्तैरेव परमाणुभिः । स सुपर्वापि नो कर्त्तु, समर्थस्तं पुनर्यथा ॥ 4 ॥ दुष्कर्म्मवशतो भ्रष्टस्तथा मानुषजन्मतः । निस्तुषं मानुषं जन्म, जन्मी न लभते पुनः ॥ 5 ॥ इति मनुष्यभवस्य दुरापता, बहुनिदर्शनदर्शनतः कृता । समधिगम्य च सम्यगिदं बुधाः !, सफलताकलितं कलयन्तु तम् ॥ 6 ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । नृत्वदुर्लभताद्वारं, प्रथमं पर्यपूर्यत ॥ 7 ॥ ग्रन्थानं 678 ॥ इति मनुजत्वदुर्लभतानाम प्रथमं द्वारं समाप्तम् ॥ अथ बोधिदुष्प्रापता नाम द्वितीयं द्वारं गाथाप्रथमार्द्धेन तृतीयं प्रव्रज्यादुरापत्वद्वारं चोत्तरार्द्धेन सूत्रकर्ता प्रथयतितत्थवि बोही जिणदेसियंमि धम्मंमि निक्कलंकम्मि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जै होइ ॥ 2 ॥ युगपरमाणुदृष्टान्तौ ॥ 38 ॥ Page #61 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रधुनीवृत्तौ ॥ 39 ॥ तत्रापि -- मनुजत्वे प्राप्ते आर्यदेशशुभजातिसकलेन्द्रियपाटवजीवितव्यस्नमनोवासनावासाधु (श्रमणोपासकावासादि) सामग्री - साधुसन्निधिश्रवणेष्वपि सत्सु बोधिर्जिनदेशित - विजितरागद्वेषदेवताप्ररूपिते धर्मे - दुर्गतिपतज्जन्तुजातसमुद्धरणसमर्थे निष्कलंकेसकलमलकलंक विकले, दुर्लभेति गम्यते, प्रव्रज्यापरिणामस्तत्र बोधिप्राप्तावपि सुकृतपुण्यस्य यदि स्यादिति गाथार्थः ॥ तत्र बोधिद्वारं प्रथमं विव्रियते इह हि भरतपञ्चके एरवतपञ्चके चोत्सपिण्यवसप्पिणी रूपकालद्वये दशदशसागरोपमकोटिकोटिप्रमाणे एकमेव सागरोपमकोटाकोटिप्रमाणं किञ्चिदूनं यावज्जिनधर्म्मः प्रवर्त्तते, प्रथमे आरकत्रये युग्मधर्मित्वात् षष्ठे बिलवासित्वात् तृतीयारप्रान्तात्तुर्यारकं पञ्चमारकं च यावज्जिनधर्म्मप्राप्तिरित्यत्यंत दुर्लभत्वमस्य भरतक्षेत्रापेक्षया, स च जिनधर्मः प्रथममस्यामवसपिण्यां प्रथमतीर्थकृता श्री ऋषभेण प्ररूपितः, ततस्तच्चरितं लेशतः प्रोच्यते, आस्तेऽपरविदेहोत्रीविभूषणनिभं पुरम् । क्षितिप्रतिष्ठितं तत्र, धनो नाम्ना महाधनः ॥ 1 ॥ सार्थवाहोऽर्थिनां बन्धुः, स वसन्तपुरं प्रति । वणिज्यार्थ प्रभूतार्थ, सार्थं कृत्वाऽन्यदाऽचलत् ॥ 2 ॥ बहिरावासितायास्मै, समेत्य स्वं सहागमम् । सूरयो धर्मघोषाख्या, आख्यन् सोऽप्यन्वमंस्त तान् ॥ 3 ॥ तदा तस्योपदां पक्काऽऽम्राणि कश्चिदुपानयत् । स चोपनिन्ये सूरिभ्यस्तेऽभ्यधुस्तमिति स्फुटम् ॥ 4 ॥ संसिद्धमन्नं निर्बीजं, फलं च प्रासुकं जलम् । अकृताकारिताक्रीतमप्यन्नं परिकल्पते ॥ 5 ॥ सार्थवाहस्ततः प्राह मध्येसभमिदं वचः । अहो निर्लोभताऽमीषामहो दुष्करकारिता ॥ 6 ॥ प्रशस्यैवं च दास्ये वः, कल्प्य मेवेत्युदीर्य सः । प्रणम्य प्रेष्य तान् प्रातः, प्रयाणमकरोद्धनः ॥ 7 ॥ वृषभैः करभैर्यानैरश्वैरश्वतरैर्नरैः । ऊढा तस्य क्रयाणाली, घनवातैरिवावनिः ॥ 8 ॥ सूरश्रीधर्म्मघोषश्व, व्रजन् साधुव्रजान्वितः । रुरुचे रुचिमालीव, स्वकरैः संहरस्तमः ॥ 9 ॥ तदा ग्रीष्मार्कतापेन शरीराणि शरीरिणाम् । चित्तं चन्द्रादिता 2 बोधिदौर्लभ्ये श्रीऋषभचरित्रं ॥ 39 ॥ Page #62 -------------------------------------------------------------------------- ________________ दौलम्ये प्रव्रज्या0 श्रीप्रद्युः म्नीयवृत्ती 2 बोधिश्रीऋषभचरित्रं ॥ 40 ॥ CIRCULAGAIBALASAAT पेन, तापमापुरनर्गलम् ॥ 10 ॥ तमेव ग्रीष्मजं हृत्वा, कर्तुं स्वामिव सर्वतः । विश्वंभरां नवाम्भोदपयः पूरैरपूरयत् ॥ 11 ॥ रथपादेव पादैश्च, क्षुण्णा क्षमा यानमानवैः । पुरा तान् समयं प्राप्यापातयत् पंकसंकटे ॥ 12 ॥ ससार्थः सार्थपो रुद्धपथः पाथोदपाथसा । कार्य विचारण्येऽपि, शरण्यः शरणं व्यधात् ॥ 13 ॥ कुटीरे माणिभद्रेण, तृणच्छन्ने निर्पिते । शुद्धायां सूरयोऽप्यूव्यांमवात्सुः स्प्रिच्छ्दाः॥ 14 ॥ सार्थेऽथ क्षीणपाथेये, सार्थदौःस्थ्यं पुनः स्मरन् । तं प्रासुकाबरं सूरि, स्मरघस्मरमस्मरत् । ॥15॥त्तोऽथ् माणिभद्रेण, समं सूरीन मुनीनपि । ननाम dharmalAbhAzIrlAbha'pi स्वं निनिंद च ॥ 16 ॥ बोधितः सूरिभिर्दत्तबोधिः shodhitmaansH। तानामन्त्र्य मुदाऽऽज्येन, प्राज्येन प्रत्यलाभयत् ॥ 17 ॥ घृतेन तेन संसिक्तं, बोधिबीजं तथा यथा । यशः प्रसूनमाहत्यं, फलं तस्य भविष्यति ॥ 18 ॥ अन्वहं मूरिपार्श्वस्थः, सोऽथ सुश्रावकोऽभवत् । तच्चित्तवृत्तिवत्कर्मशुचाऽथ शरदाऽऽगमत् । / 19 ॥ प्रस्थितोऽथ ससूरीशः, श्रीवसन्तपुरं gtH। vikrItakrItabhANDaH san , धनः पश्चात्ततोऽवलत् ॥ 20 ॥ क्षितिप्रतिष्ठितं प्राप्य, प्राप्तविश्वप्रतिष्ठितः । सफलं दानभोगाभ्यां, विधत्त स्म धनं धनः ॥ 21 ॥ पूर्णायुः कालतो युग्मधर्मोत्तरकुरुप्वभूत् । स्वच्छबुद्धिरसौ धर्मे, सौधर्मेऽतः सुरोऽजनि ॥ 22 ॥ अथापरविदेहेऽस्ति, विजयो गन्धिलावती । तद्वैताव्यस्थगान्धारदेशे गन्धसमृद्धके ॥ 23 ॥ विद्याधरपुरे राज्ञश्चन्द्रकान्तांगभूरभूत । च्युत्वा शतबलस्यैष, पुत्रो नाम्ना महाबलः ॥ 24 ॥ | युग्मम् ॥ तमधीतकलं लब्धयौवनं च पिता न्यधात् । राज्ये प्राज्येन भावेन, स्वयं तु व्रतमग्रहीत् ॥ 25 ॥ महाबलं नृपं भोगा। सक्तं संगीतकेऽन्यदा । निविष्टं न्यगदन्मन्त्री, स्वयंबुद्धोऽस्य बोधकृत ॥ 26 ॥ देवायं नृभवो दिव्यो, यदि स्ण्गीत्कादिभिः। हार्यते हार्यतेऽकस्माद् , भवः कल्याणमुत्तमम् ॥ 27 ॥ राज्ञोचे समयो नायं, मन्त्र्याह समयो द्ययम् । तवायुर्मासमात्रं यन्मत्पृष्ट " पूर्णायुः कालतो युग्मधर्मोत्त kama'taH सुराऽजनि ॥ 22 ॥ अथा 4आरदर्श गन्धसमृद्धके ॥ 40 ॥ Page #63 -------------------------------------------------------------------------- ________________ आ प्रव्रज्या0 श्रीप्रधु 2बोधि दौर्लभ्ये श्रीऋषभचरित्रं म्नीयवृत्ती ॥ 41 ॥ ASAROSAALCAREOCAL ज्ञानिनाऽऽख्यत ॥ 28 ॥ अन्यच्च राजा स्वप्ने स्वं, क्षिप्तं कूपेऽन्यमन्त्रिभिः । त्वयोद्धृतमपश्यच्च, तत् त्वं यात्वा प्रबोधय ॥ 29 ॥ युग्मम् । / जातप्रतीतिस्तद्वाक्ये, कृताष्टाहमहोत्सवः । द्वाविंशतिदिनं भूपो, व्रती भूत्वाऽनशन्यभूत् ॥ 30 ॥ ईशाने ललिताङ्गा- |ख्यो, देवो देवी स्वयंप्रभा । तस्यासीत् प्रेमबद्धाऽपि, सा च्युता तत्सुखैः सह । / 31 ॥ स्वयम्बुद्धोऽप्यनशनाद् , दृढधर्माभिधः सुरः । तत्र तं दुःखिनं मत्वाऽस्याः कथां तत्पुरोऽवदत् ॥ 32 ॥ जज्ञे सा धातकीखण्डप्राग्विदेहैकमण्डने । नन्दिग्रामे दरिद्रस्य, नागिलश्रेष्ठिनः सुता ॥ 33 ॥ अग्रेऽपि पुत्र्यस्तस्यासन् , सप्त तस्यास्तु जन्मनि । नाम्न्यकृतेऽभिधाहीना, सोक्ता निर्नामिका जनैः । ॥ 34 ॥ प्रौढापि नोढा केनापि, दुर्भगा सा गताऽन्यदा । आनेतु समिधां भारं, नभस्तिलकपर्वते ॥ 35 ॥ युगन्धरर्षि वीक्ष्यात्र, | नत्वा स्वं दुःखमृचुपी । चतुर्गतिजदुःखानि, जल्पता तेन बोधिता ॥ 36 ॥ गृहीतानशना साऽस्ति, मुनेस्तस्य पुरोऽधुना । तस्या स्त्वं दर्शयात्मानं, यथा सा स्यात् स्वयंप्रभा ॥ 37 ॥ इत्युक्ते दृढधर्मेण, ललितांगस्तथाऽकरोत् । साऽपि तद्गतचित्ताऽभूत् , | पुनरेव स्वयंप्रभा ॥ 38 ॥ भूयस्तया समं भोगगते भूयस्यनेहसि । तस्य च्यवनचिह्नानि, ललितांगस्य जज्ञिरे ॥ 39 ॥ तदेशानेन्द्रनिर्देशं, यात्रां नन्दीश्वरादिषु । दृढधर्मोऽवदत्तस्य, तथा कुर्वश्च्युतश्च सः ॥ 40 ॥ जम्बूद्वीपविदेहेषु, शीतानद्युत्तरे तटे । विजये पुष्कलावत्यां, लोहार्गलपुरोशितुः ॥ 41 ॥ सुवर्णजंघभूपस्य, लक्ष्मीकुक्षिभवोऽभवत् । वज्रजंघाख्यया पुत्रः, |क्रमात् प्राप्तश्च यौवनम् ॥ 42 ॥ युग्मम् ॥ स्वयंप्रभाऽपि तत्रैव, विजये पुण्डरीकिणी । पुरी तस्यां वज्रसेनतीर्थकच्चक्रवर्तिनः 3 ॥ 43 / / सुताभूच्छ्रीमती नाम्ना, जज्ञे चान्युनयौवना । तत्स्वयंवरणे पित्राऽऽहूता दुतैनृपात्मजाः ॥ 44 / / युग्मम् । श्रीमत्या च पुरोपान्ते, केवल्यन्तिकमागतान् । देवान् वीक्ष्य स्मृता जातिः, स्मृताः पूर्वभवा निजाः ॥ 45 ॥ सखीमुखेन विज्ञप्तं, राज्ञः svaca ॥ 41 ॥ Page #64 -------------------------------------------------------------------------- ________________ ben daulabhye प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती 2 बोधिश्रीऋषम चरित्रं ॥ 42 ॥ / 555130 रितं तया । ललितांगात परो नैव, वरो मे चिन्त्य इत्यपि ॥ 46 ॥ ततो निर्नामिकाद्यन्तवृत्तं चित्रपटस्थितम् । च्यवनान्तं समं धाच्या, स्थापितं राजवमनि ॥ 47 ॥ कुमारैर्बहुभिदृष्टं, नियूंढास्ते तु तत्र न । वज्रजंघस्तु तद् दृष्ट्वा, मूर्छया न्यपतद् भुवि ॥ 48 ॥ चन्दनव्यजनाद्यैः स, स्वस्थो जातिस्मरोऽजनि । श्रीमतीसाक्षिकं पृष्टो, धात्र्या किमिदमब्रवीत् ॥ 49 ॥ नभस्तिलकनामायं, गिरिरित्यादिकं वदन् । श्रीमत्या स वृतो वृत्तविवाहः स्वपुरं ययौ ॥ 50 ॥ पिता प्रमुदितश्चक्रे, क्रमाद्राज्याश्रिया वधूम् । सपत्नीसहितां सा तु, ससुता नमिता तया ॥ 51 ॥ अन्यदाऽऽत्तव्रते वज्रसेनाहत्येतदंगजः । राजा पुष्कलपालोऽस्य, सामन्तैः सह विग्रहे ॥ 52 ॥ साहाय्यं श्रीमतीजानिः, कर्तुं सदयितो वजन् । दृग्विषोऽवाहिरित्यन्यवर्त्मनाऽनायि म्न्त्रिभिः॥53॥ युग्मम् ॥ |तं च प्रणतसामन्तमापृच्छय पुनरापतन् । विज्ञप्तो मन्त्रिभिर्देवो, देवाः केवलिनोर्महे ॥ 54 ॥ आजग्मुस्तत्तनूद्योतात् , प्रहतं । दृग्विषे विषम् । तौ च स्तस्तत्र तद्यातु, ऋजुनैव पथा प्रभुः ॥ 55 ॥ युग्मम् ॥ तत्रैत्य तौ प्रणम्याथ, तयोराकर्ण्य देशनाम् । सुतं राज्ये निधास्यामीति ध्यायन् स्वपुरं गतः ॥ 56 ॥ राज्यलोभात्तनूजेन, vissdhuumaadvinaashitH| रात्रौ सुप्तः सभार्योऽपि, युग्मीभूत्वा सुरोऽभवत् ॥ 57 ॥ वज्रजंघस्य जीवोऽथ, जम्बूद्वीपविदेहजे । क्षितिप्रतिष्ठितपुरे, च्युत्वा सौधर्मकल्पतः ॥ 58 ॥ वैद्यस्य सुविधेः पुत्रो, जीवानन्दाभिधोऽजनि । बभूव श्रीमतीजीवः, श्रेष्टिपुत्रस्तु केशवः ॥ 59 ॥ तत्र चेशानचन्द्रस्य, राज्ञः सूनुमहीधरः । गुणाकरः सुबुद्धिश्च, श्रेष्ठिमन्त्रिसुतावुभौ ॥ 60 ॥सार्थ्वाह्सुत्ः पूर्णभद्राख्यः षट् च ते युताः। रेजुः परोपकाराय, रसा इव रसातले ॥ 6 ॥ विशेषकम् ॥ सर्वेष्वप्युपविष्टेषु, जीवानन्दगृहेऽन्यदा । गुणाकराभिधो भिक्षाकृते राजर्षिरागमत् । / 62 ॥ | दृष्ट्वा सकृमिकुष्ठं तं, भिषजं प्रत्यवोचत । कलामृत्त्वं मुनीशेऽस्मिन्नियोजय निजां कलाम् । / 63 / / स प्राह चिन्ते गोशी-15 Page #65 -------------------------------------------------------------------------- ________________ |2 बोधि दौलभ्ये श्रीऋषभचरित्रं श्री पचन्दनं रत्नकम्बलः । लक्षपाकं चिकित्सार्थमस्य तैलं गृहेऽस्ति मे ॥ 64 ॥ ते श्रुत्वेति द्वयं केतुं, महेभ्यविपणौ य्युः। तत्पृष्टो प्रव्रज्या0 श्रीप्रद्यु भूपभूः प्राह, कार्य मुनिचिकित्सितम् ॥ 65 ॥ महेभ्योऽचिन्तयल्लाभो, यः पात्राभ्य्दान्योः। ततोऽनन्तगुणः साधुनीरोगत्वप्रदानतः म्नीयवृत्ती । / 66 ॥ ध्यात्वेति स ददौ तेषां, गोशीर्ष रत्नकम्बलम् । निःसंगश्च तयोमल्यं, परं पदमुपाददे ॥ 67 ॥ तेऽप्यागत्य समं जीवा नन्देन मुनिमभ्यगुः । अनुज्ञाप्य च तं तस्यारेभिरे ते प्रतिक्रियाम् ॥ 68 ॥ जीवानन्दः स्वयं लक्षपाकेनाम्यज्य तं मुनिम् । ॥ 43 ॥ यत्नादाच्छादयद्रत्नकम्बलेन समंततः ॥ 69 ॥ तैलतापेन निःसृत्य, निलीनांस्तत्र शीतले । कृमीन कृती प्रचिक्षेप, कृपालुर्गोशवे शनैः ॥ 70 ॥ तैलतापाकुलं साधुशरीरं चन्दनद्रवैः । विलिप्य शीतलं चक्रे, करैरिव सुधाक्र्ः॥1॥ त्रिभैषजत्रयेणैवं, त्वग्मांसास्थिगतान कृमीन् । आकृष्य मुनिमुल्लाघ, विधायाक्षमयनमी ॥ 72 ॥ वितीर्णधर्मलाभेऽस्मिन्नन्यत्र विहृते मुनौ । मिलितेन । धनेनैते, चैत्यं चक्रुः समुन्नतम् ॥ 73 ॥ षडप्यंते परिव्रज्य, तपस्तप्त्वा सुदुस्तपम् । जज्ञिरे पूरयित्वाऽऽयुः, सुरा युगच्युतश्रियः ॥ 74 ॥ प्रारद्वीपप्राग्विदेहेषु, पंच तेस्स्व्च्युताच्च्युताः। विजये पुष्कलावत्यां, पुण्डरीकिण्यधीशितुः ॥ 75 ॥ धारिण्यां वज्रसेमनस्य, तीर्थकृद्भपतेः सुताः। जाताः केशवजीवस्तु, सुयशा राजपुत्रकः ॥ 76 ॥ युग्मम् । / तेभ्यश्चर्तुदशख्यातस्वमसूचित चक्रितः । जीवानन्दस्य जीवोऽभूद्वज्रनाभाभिधोऽगजः ॥ 77 ॥ जीवाः पुनर्नृपामात्यश्रेष्ठिसार्थेशजन्मनाम् । बाहुः सुबाहुः पीठश्च, महापीठोऽभवन् क्रमात् । / 78 / / सुयशा वज्रनाभेन, संश्रितः सारथिः कृतः । प्राग्भवस्नेहतः सोऽपि, सहोदर इवाजनि । ॥ 79 ॥ वज्रसेनोज्यदा राज्ये, नियोज्य ज्येष्ठनन्दनम् । बोधितस्त्रिदशैर्दानं, दत्त्वाऽब्दं व्रतमाददे । / 80 ॥ राज्यं पालयतो वज्रनाभस्य सहजैः सह । चक्रमायुधशालायामभूद्वप्तुश्च केवलम् ॥ 81 ॥ स्वामिनो महिमानं स, कृत्वा दिग्विज्योद्य्त्ः। विजयं SAGAR बहनऊवार ॥ 43 ॥ Page #66 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 बोधि। दौर्लम्ये श्रीऋषभचरित्रं श्रीप्रद्यु: म्नीयवृत्ती ॥ 44 ॥ का साधयांचक्र, चक्री चक्रानुगो ब्रजन् ॥ 82 ॥ चतुर्दशलसद्रत्नस्वामी नवनिधीश्वरः । साम्राज्यं स व्यधात् साधुचिकि- त्सावयवं समम् ॥ 83 ॥ श्रीवज्रसेनतीर्थेशं, नन्तुं चक्री गतोऽन्यदा । विभोवैराग्यसंवेगमयी शुश्राव देशनाम् ॥ 84 ॥ प्रबुद्धस्तनयं राज्ये, न्यस्य सभ्रातृसारथिः । आत्तव्रतोऽभवद्वज्रनाभर्षिः श्रुतकेवळी । / 85 ॥ एकादशांगिनः शेषा, वजनाभस्तदाऽऽर्ज। यत् । विंशत्या स्थानकैः कर्म, तीर्थकृनामनामकम् ॥ 86 ॥ वैयावृत्त्येन साधूनां, बाहुश्चक्रित्वमार्जयत् । बाह्वोर्बलं सुबाहुस्तु, तद्विश्रामणया मुदा ॥ 87 ॥ तयोर्गुरुकृतां श्लाघां, श्रुत्वा वीर्ष्यालघू लघू । अनालोचनया कर्म, स्त्रीत्वहेतुं ब्व्न्ध्तुः॥ 88 ॥ | पालयित्वा व्रतं षट् ते, पूर्वलक्षांश्चतुर्दश । सर्वार्थसाधकाः सर्वार्थसिद्धे मरुतोऽभवन् । 89 ॥ इतोऽस्ति जम्बूद्वीपस्य, विदेहेऽपरपू. |के । ईशानचन्द्रमाचन्द्रवाता पूरपराजिता ॥ 90 ॥ तस्यां चन्दनदासस्य, श्रेष्ठिनस्तनयोऽशठः । नाम्ना सागरचन्द्रोऽस्त्यशो-| कदत्तश्च तत्सखा ॥ 91 ॥ समित्रेणान्यदोद्याने, तनया तेन मोचिता। चौरेभ्यः पूर्णभद्रेभ्यकन्यका प्रियदर्शना ॥ 92 ॥ मिथस्तन्मिथुनं हृद्यं, सद्यो हृद्योगमागतम् । अंगेनैवांगयोगेषु, स्वं स्वं सदनमागमत् ॥ 93 / / तज्ज्ञात्वा सागरः पित्रा, रहस्येवमशिष्यत । युज्यते वणिजां वत्स !, न क्वचिद्विक्रमक्रमः ॥ 94 ॥ मैत्री चाशोकदत्तेन, धूर्त्तनानेन नोचिता । पितरं क्षमयामास, स्वमागः सागरस्ततः ॥ 95 ॥ पिता सागरचन्द्रं द्राग, भावज्ञः क्न्य्याऽन्या। व्यवाहयत् तयोः प्रीत्या, मिथः कालोऽत्यगाद् बहुः ॥ 96 ॥ अशोकेनान्यदैकान्ते, प्रार्थिता प्रियदर्शना । आक्रोशन्ती सती सा तु, तं गृहान्निरवासयत् ॥ 97 ॥ दृष्टः स दुर्मनाः पृष्टः, सागरेण च कारणम् । त्वत्पल्या प्रार्थितो नंष्ट्वा, निर्गतोऽस्मीति सोऽवदत् ॥ 98 ॥ सागरस्तं ततः प्राह, विषादं मा कृथा वृथा । स्त्रियो हि चलचित्ताः स्युर्वयस्य ! त्वं तु निर्म्ल्ः॥99 ॥प्राग्व्त्तौ स्तः श्लथस्नेहः, सागरोऽभूत् प्रियां प्रति । जाता पूरपराजिता ॥ या तेन मोचिता। चार93 / तज्ज्ञात्वा स पितर क्षमयामास 155555755SE ॥ 44 // यदैकान्ते, प्रार्थिता प्रियदर्शना । नतोऽस्मीति सोऽवदत् ॥ 98 ॥ सासागरोऽभूत् प्रियां प्र्ति। 5 Page #67 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्ती ॥ 45 ॥ मा भूद्भेदोऽनयोर्मत्तः, सेति भर्त्रे शशंस नो ॥ 100 ॥ कालेन सागरो मृत्वा प्रियदर्शनया सह । तृतीयारेऽवसर्पिण्याः, शेष|पल्याष्टभागके ॥ 101 ॥ जम्बूद्वीपस्य भरतक्षेत्रार्द्धे दक्षिणेऽजनि । सिन्धुगंगान्तरावन्यां युग्मी तपनतुल्यरूक् ॥ 102 ॥ मायया शोकदत्तोऽपि तत्रैवेभः सुरेभरुक् । अभूदन्योऽन्यवीक्षातो, जाता जातिस्मृतिस्तयोः ॥ 103 ॥ अनिच्छन्नपि तेनैष, निजस्कन्धेऽधिरोपितः । भ्रमन् मुच्छालिभिर्गीतो, नाम्ना विमलवाहनः ॥ 104 ॥ तथा यत् स्वल्पदुष्कृते, कृते विवदतां मिथः । युग्मिनां कथितस्तेन, राजधर्म्मस्ततश्च तैः । / 105 / / स एव विहितो राजा, हा त्वया दुष्कृतं कृतम् ? / ब्रूत्वा नयाद् ऋजुत्वेन, तान्यन्यायात् न्यषेधयत् ॥ 106 ॥ तस्य चन्द्रयशोनाम्नी, पत्नी युग्ममजीजनत् । चतुष्मीचन्द्रकान्ता च ताभ्यां नाम कृतं तयोः ॥ 107 ॥ युग्मं प्रपाल्य षण्मासानभूद्विमलवाहनः । सुपर्णेष्वथ नागेषु तत्पत्नी हस्तिना समम् ॥ 108 ॥ चन्द्रकान्ताऽथ चक्षुष्मत् कान्ता युग्ममस्यत । यशस्वी च सुरूपा च तयोर्नाम विनिर्ममे ॥ 109 ॥ सुपर्णनागयोजीता, पिताऽम्बा च यथाक्रमम् । यशस्विराज्ये माकारनीतिर्जाता द्वितीयका ॥ 110 ॥ अभिचन्द्रः प्रियंगुश्च तयोर्युग्ममजायत । यशस्व्युदधिषु प्रान्ते, जज्ञे नागेषु तत्प्रया ॥ 111 ॥ अभिचन्द्रादभूद्युग्मं चक्षुष्कान्ता प्रसेनजित् । धिक्कारनीतिस्तद्राज्ये, तत्पित्रोः पितृवद्गतिः ॥ 112 ॥ श्रीकान्तं मरुदेवं च प्रसेनजिदजीजनत् । स्वयं द्वीपकुमारेषु, कान्ता नागेषु चाभवत् ॥ 113 ॥ मरुदेवादभून्नाभिर्मरुदेवी च युग्मकम् । सोऽपि द्वीपकुमारेषु, जज्ञे नागेषु तत्प्रया ॥ 114 ॥ नाभिः स्वर्णसनाभिश्च मरुदेवाऽश्मगर्भरुक् । ऊमिकेयं नवादित्या, (दौसा) तस्य कालस्य मण्डनम् ॥ 115 ॥ अथ प्रभुत्वं विभ्राणे, श्रीनाभौ युग्ध्र्मिन्नाम्। सपञ्चाशीतिपक्षेषु, तृतीयारकवर्त्तिषु ॥ 116 ॥ चतुःसमन्विताशीतिपूर्वलक्षेष्वशेषतः । शेषेष्वाषाढतुर्येऽह्नि, श्यामां वैश्वीं गते विधौ ॥ 117 ॥ जीवः श्रीवज्रना- श्रीऋषभचरित्रं ॥ 45 ॥ Page #68 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 46 ॥ भस्य, च्युत्वा सर्वार्थसिद्धितः । कुक्षौ श्रीमरुदेवायाः, स्वामिन्याः समवातरत ॥ 118 / / वृषभसिंहश्रीदामेन्द्रध्वजघटान् सरः ॥shraam अब्धि विमानरत्नोघवह्वीन् स्वमानवैक्षत ॥ 119 / / सुखमस्यावतारेऽभून्नारकाणामपि क्षणम् । प्रबुद्धा नाभये स्वमान् , मरुदेवा चरित्रं न्यवेदयत् ॥ 120 ॥ तद्विचारप्रवृत्तस्य, नाभेः शक्रादयस्तदा । एत्य नत्वा जिनोत्पत्तिमाख्याय च दिवं य्युः॥ 121 ॥ काले । चैत्रासिताष्टम्यामुत्तराषाढया युते । विधौ युगलधर्माणां, देवी सुतमस्त सा ॥ 122 / / अभूद् दुन्दुभिनिर्घोषो, मुदितं नारकैरपि । / आसीद्विश्वत्रयोद्योतो, वातो वाति स्म शीतलः ॥ 123 ॥ अथासनप्रकम्पेन, प्रयुक्तावधयस्तदा । षट्पंचाशदिक्कुमायः, सूति-18 कार्थमभ्यगुः ॥ 124 ॥ अष्टाधोलोकवासिन्यः, संमार्जनकपाणयः । अष्टोललोकवासिन्यो, जलवृष्टिपरायणाः ॥ 125 ॥ पौरस्त्यरुचकादायुरष्टौ दर्पणपाणयः । अपाच्यरुचकादष्टौ, भृङ्गारैरुपशोभिताः ॥ 126 ॥ प्रतीच्यरुचकादष्टी, तालवृन्तस्फुरस्कराः । उदीच्यरुचकादष्ट, प्रोल्लसच्चामरैः करैः ॥ 127 / विदिग्भ्यो दीपिकाहस्ताश्चतस्रो दिक्कुमारिकाः। रुचकद्वीपतश्चेयुश्वतस्रः shstrpaannyH॥ 128 // एताश्च मिलिताः सर्वाः, सूतिकासदनान्तरे । याम्यपूर्वोत्तरस्थेषु, रम्भागेहेषु कुर्वते ॥ 129 ॥ अभ्यङ्गं स्नपनं रक्षा, जिनस्य जननीयुजः । पश्चात्तिष्ठन्ति गायन्त्यस्तद्गुणान् गणनातिगान् ॥ 130 ॥ युग्मम् । / अथासनप्रकम्पात्तु, घण्टानादादनाहतात् । शक्रादयो जिनोत्पत्तिमवधेश्च विजानते ॥ 131 / / अथ प्रथमकल्पेन्द्रशक्रसिंहासनासनः । विमुच्य । ॥ 46 ॥ | पादुके दत्त्वा, सप्ताष्टानि पदानि च ॥ 132 / / सन्मुखान्यतो भक्क्या, पञ्चांगस्पृष्टभृतलः । योजयित्वा करौशीर्षे, स्तुत्वा शक स्तवेन च ॥ 133 ॥ लक्षयोजनमानेऽथ, विमाने पालकाभिधे । आरुह्य सपरीवारो, गत्वा नन्दीश्वरेव च ॥ 134 ॥ संक्षिप्य । तद्विमानं द्राग, जिनजन्मगृहादथ । ईशानकोणे संस्थाप्योतीर्य चानमति प्रभुम् ॥ 135 ॥ कलापकं ॥ ततः प्रदक्षिणीकृत्य, Page #69 -------------------------------------------------------------------------- ________________ प्रव्रज्या M श्रीप्रद्यु. नीयवृत्तौ है 47 ॥ भगवंत समातरम् । मूर्ध्नि बद्धाञ्जलि स्तौति, जिनस्य जननीमिति ॥ 136 ॥ अज्ञानध्वान्तविध्वंसध्वान्तारातिसमाकृतिम् । श्रीऋषभजिनं जनयितुं देवि !, पूर्वाशासन्निभे जय ॥ 137 / / इति स्तुत्वा प्रतिच्छन्दं, देवीपार्चे विमुच्य च । अवस्वापनिकां दत्वा, पंच- चरित्रं रूपधरोऽभवत् ॥ 138 ॥ जिनमेकेन रूपेण, विभ्रत् छत्रं परेण च । द्वाभ्यां च चामरे गृह्णन् , पञ्चमेन पविं धरन् ॥ 139 ॥ गत्वा मेरुं ततः स्नात्रशिलायां पाण्डुके वने । सिंहासनमलंचक्रे, शक्रोङ्कस्थापितप्रभुः ॥ 140 ॥ युग्मम् । / अन्येऽपि नव सूर्येन्द, viNshtibhuvnaadhipaaH| द्वात्रिंशद् व्यन्तरेन्द्राश्च, चतुःषष्टिः पुरन्दराः ॥ 141 ॥ सौवर्ण राजतै रत्नैः, स्वर्णरूप्यमयैरपि । स्वर्णर-14 नरूप्यमय, रूप्यरत्नमयैरपि ॥ 142 / / स्वर्णरत्नमयैरित्थं, kalazama'nmayairapi / तेऽष्टोत्तरसहस्रेण, प्रत्येकं स्नपयन्ति च ॥ 143 / / विशेषकम् । / आरणाच्युतकल्पेन्द्रः, पूर्व स्नात्रं विलेपनम् । आरात्रिकं च कुरुते, द्वापष्टिआसवास्ततः ॥ 144 ॥ सौधर्मेन्द्रस्ततश्वेशानेन्द्रोत्संगस्थितं प्रभुम् । चतुर्वृषभशृंगैस्तत्क्षरत्पयाभिरष्टभिः ॥ 145 ॥ कृत्वा स्नात्र चिरं गात्रं, प्रमाय च विलिप्य च । वस्त्रायः पूजयित्वाऽऽरात्रिकं कृत्वा च तुष्टुवे ॥ 146 ॥ युग्मम् ॥ परमात्मन्! नमस्तुभ्यं, परमज्योतिषे न्म्ः। नमोऽस्तु ब्रह्मरूपाय, नमोऽस्तु परमेष्ठिने ॥ 147 ॥ सर्वार्थसिद्धं पृथ्वीं च, तुलायां विधृते हृदा । आया लघूच्चरन्याधो, गुरुस्त्वदवतारतः ॥ 148 ॥ दोषत्रयमुषे तुभ्यं, ज्ञानत्रयजुष नमः । विश्वकविदुषे नित्यं, रत्नत्रयपुषे नमः ॥ 146 / / चिन्तामणिरनश्मासि, कल्पशाखीव जंगमः । अपशुः कामधेनुस्त्वं, कामकुम्भः सचेतनः ॥ 150 ॥ द्युम्नसंचयसंकाशं, गतप्राग्नमर्थये । सदैव देव ! मे ॥ 47 ॥ भूयादतुष्ठेयः (नमः शुभ ) वति त्वयि ॥ 151 ॥ स्तुत्वैवं पञ्चरूपः सन् , प्रभुमातुरुपानयत् । अवस्वापनिको हृत्वा, प्रतिच्छन्दमपानयत् ॥ 152 ॥ विमुच्योच्छीर्षके क्षौमयुगलं रत्नकुण्डले । प्रभोदृष्टिविनोदायोपर्यधाद्रत्नगेन्दुकम् ॥ 153 ॥ स्वर्णरत्ना PISIHAR Page #70 -------------------------------------------------------------------------- ________________ श्रीऋषभचरित्रं प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती 4EOCOLAHABH ॥ 48 // | दिकं सारं, वस्तु श्रीदो न्यधाद् गृहे । सुधां सुधांधसां नाथोऽस्तन्यपस्यांगुले प्रभोः ॥ 154 ॥ जिनस्य जिनमातुश्च, योऽवमं चिन्तयिष्यति । तस्यार्यमञ्जरीवाशु, सप्तधा भेत्स्यते शिरः ॥ 155 ॥ इत्युक्त्वाऽप्सरसः पञ्च, धात्रीचे न्यस्य सोऽगमत् । सर्वे नन्दीश्वरे यात्रां, कृत्वा जग्मुर्यथाऽऽगतम् ॥ 156 ॥ तमिन्द्राद्यागमं नाभेर्मरुदेवा न्यवेदयत् । प्रातश्च मुदितो नाभि पो जन्मोत्सवं व्यधात् ॥ 157 ॥ पूर्व दृष्टो वृषः स्वमे, प्रभूओलाञ्छने च स्ः। ध्यात्वेति वृषभो नाम, पितृभ्यां विदधे प्र्भोः॥ 158 ॥ सुमंगलेति कन्याया, युग्मजायास्तु निम्मितम् । न्यूनवर्षे विभाविक्षुपाणिः शक्रोऽन्यदाऽऽगमत् ॥ 159 ॥ शैत्यमेतद्रसः कर्ता, तपस्तप्तस्य मे तदा । ध्यात्वाऽर्थ च त्रिकालज्ञा, स्वामांएं स्वकरेऽकरोत् ॥ 160 ॥ वंशेऽस्येक्ष्वाकुरित्याख्या, कृत्वा शक्रो दिवं ययौ । पीडिता अपि यद्वंश्या, मधुरत्वेऽधिकाधिकाः ॥ 161 ॥ उत्तरेभ्यः कुरुभ्यश्च, प्रत्यहं स्वामिनः कृते । फलानि क्षीरवा। ईश्च, जलान्यानिन्यिरे सुराः ॥ 162 ॥ रूपेणाप्रतिरूपस्य, प्रतिरूपं प्रभोरभूत् । दर्पणस्य जगत्रय्या, दर्पणेनापरत्र तु ॥ 163 ॥ | अकाले चान्यदा तालफलपातहते नरे । अन्ययुगमैः सुनन्दाख्या, तन्नारी नाभयेऽपिता ॥ 164 ॥ ज्ञात्वा भोगफलं स्वस्य, कर्म है शक्रकृतोत्सवः । सुमंगलासुनंदे ते, पर्यणैषीज्जिनस्ततः ॥ 165 ॥ न्यूनषट्पूर्वलक्षाऽधात्, गर्भे देवी सुमंगला । सर्वार्थसिद्धितः प्राप्ती, जीवौ तौ बाहुपीठयोः ॥ 166 ॥ सुनन्दापि च सानन्दा, तत एवागतौ दधौ । तौ सुबाहुम्हापीत्थ्जीवावुद्र्क्न्द्रे॥167॥ आद्या चतुर्दश स्वमान् , प्रेक्ष्य स्वाम्युक्तचक्रितम् । भरताख्यं सुतं ब्राह्मी, पुत्री युग्ममसूयत ॥ 168 ॥ सुनन्दा बाहुबलिनं, सुन्दरी च सुमंगला । पुनरेकोनपञ्चाशत्सुतयुग्मान्यसूयत ॥ 166 ॥ अथ कल्पद्रुमाभावात् , युग्यैः कलहनैर्मिथः । स्वामी व्यज्ञपि स प्राह, राजा शास्ति प्रजा ननु ॥ 170 / / स याचतां च श्रीनाभेस्तानि गत्वैत्य तं ज्गुः। दत्तो देव ! नृदेवस्त्वमेव PESAB555 USANDAS // 48 // Page #71 -------------------------------------------------------------------------- ________________ श्री SECREEN श्रीऋषभचरित्रं प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती ॥ 49 ॥ सेवकवत्सलः ॥ 171 ॥ तदाज्ञयाऽभिषेकार्थ, युग्मानि पयसे ययुः । शक्रोऽप्यासनकम्पेन, तज्ज्ञात्वा प्रभुमभ्यगात् ॥ 172 ॥ तस्य सिंहासने कृत्वाऽभिषेक तीर्थवारिभिः । विभुं व्यभूषयद्वस्वैर्भूषणैश्च ऋभुप्रभुः । / 173 ॥ युग्मान्यपि विचार्याम्बु, स्वामिनः पदयोन्यधुः । शक्रेण तद्विनीतत्वात् , पूर्विनीतति कारिता ॥ 174 ॥ नवयोजनविस्तारा, दैर्घ्य द्वादशयोजना । धनदेन विधायैषा, धनैर्धान्यैश्च पूरिता ॥ 175 ॥ विंशतौ पूर्वलक्षाणां, जातायां जन्मतः प्रभुः । अयोध्येत्यपराख्यायां, तस्यां पुर्यभवन्नृपः ॥ 176 ॥ कालस्य स्निग्धरूक्षत्वाद्, द्रुमेष्वग्नौ समुत्थिते । कारवः कुम्भकाराद्याः, स्वामिना चक्रिरे त्त्ः॥ 177 ॥ भरतस्य कला राहुबलेरश्वादिलक्षणम् । लिपीब्राह्मयाश्च सुन्दर्या, गणितं चादिशद्विभुः ॥ 178 ॥ तथा चारक्षकानुग्रान्, भोगान्मत्रिनियोगिनः । राजन्यान् त्वमि (देश ) खण्डेशान्, क्षत्रियान् पत्तिमात्रकान् । / 179 / / चतुधैवं विधायैतान् , कृत्वाऽश्वेभादिसंग्रहम् । त्रिषष्टिं पूर्वलक्षाणि, राज्यं प्रभुरपालयत् ॥ 180 ॥ एकदा च वसन्तर्तावुद्यानं गतवान् विभुः । जनं प्रमादिन वीक्ष्य. निजचेतस्यचिन्तयत् ॥ 181 ॥ विषयेषु कषायेषु, निद्रासु विकथास्वपि । मद्ये च निरतो लोको, माद्यत्युच्चैः प्रमाद्यति ॥ 182 ॥ अर्थेष्टसंगतारुण्यजीवितादि चलाचलम् । जाननपि न जानाति, जनो मोहविमोहितः ॥ 183 ॥ व्यवहारः स्फुटीचक्रे, यथा । मोहमयो मया । मोहद्रोहकरं तद्वत् , परमार्थ प्रकाशये ॥ 184 ॥ ध्यायन्ने च विज्ञप्तो, विभुलोकान्तिकाम् । अयोध्यानायक चक्रेऽनिच्छंतं भरतं बलात् ॥ 185 ॥ देहलीदिशमातक्षशिलं बाहुबलेरदात् । शेषाणामप्यशेषाणां, सुतानां नीवृतः प्रभुः ॥ 186 ॥ आवर्ष प्रातरारभ्य, प्रातराशाद्ददौ विभुः । कोटीमेकां सुवर्णानां, लक्षाण्यष्टौ च नित्यशः ॥ 187 / / | जन्मदिनयोः स्वामी, वनंगामी व्रताय सः । याप्ययानाधिरूढः सन् , स्तुतः सुरनरेश्वरैः ॥ 188 ॥ दिव्यातोघरवैः सिंहनाद SAGARANASI ॥ 49 // Page #72 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः म्नीयवृत्ती ॥ 50 ॥ SPESARIES जयजयस्वनैः । शब्दाद्वैतेऽप्सर शक्रनृदत्तेनक्षणः क्षणम् ॥ 189 / / भरतादियुक् सिद्धार्थवनेऽशोकतरोरधः । विमुच्य श्रीऋषभ। शिविका वस्त्रभूषणायमुचद्विभुः ॥ 190 ॥ विशेषकम् ॥ शक्रो दृष्यं निधायांश, लूने मुष्टिचतुष्टये । केशानां पंचमी मुष्टिं, प्रभु-5 चरित्रं पार्श्वे व्यमोचयत् । / 191 ॥ प्रतीक्ष्य देवदृष्येण. तच्च मुष्टिचतुष्टयम् । क्षिप्त्वा क्षीराणवेऽभ्येत्य, तुमुलं च न्यवारयत् ॥ 192 ॥ कृतसिद्धनमस्कारः, कृतयष्ठतपाः प्र्भुः। सावधं व्युत्सृजन सर्व, चारित्रं प्रतिपन्नवान् ॥ 193 / / नारकाणामपि मनः, प्रीतिरंग-12 | तरंगितम् । कुर्वन्नादिजिनो ज्ञानं, मनःपर्ययगासदत् ॥ 194 ॥ तदा कच्छमहाकच्छमुख्यया स्वामिना सह । चतुःसहस्त्या भूपालां, व्रतमग्राहि साग्रहम् । / 195 / / नत्वा गते सुतस्वर्गिबात विहरता वने । पारणे प्रापि नो लोकाद्, भिक्षा भिक्षानभि-IFI ज्ञतः ॥ 196 / / भ्रमे तथाप्यनार्तेन, प्रभुणा क्षुत्तषातुराः । प्रभारनुचरास्ते तु, गंगान्तेऽस्थुः phlaashnaaH॥197 / / अथ कच्छमहाकच्छात्मजौ प्राग वि( क क्वापि )निर्गतौ । तदा नमिविनम्याख्यो, पित्रोरन्तिकमागतौ ॥ 198 ॥ कथयित्वाऽखिलं ताभ्यां, प्रहितौ भरतं प्रति तावूचतुर्न नाभेयादपरं कुर्वहे प्रभुम् । / 159 ॥ इत्युदित्वा च गत्वा च, नत्वा स्वामिन्मृच्तुः। धरित्री । Baa क्षेत्रमात्राऽपि, नाथ! दत्ता कथं न नौ ? ॥ 20 ॥ विज्ञप्येति भुवं नीरः, सिक्त्वा पुष्पैः प्रपूज्य च । कृष्टासियष्टी तौ देवदेवसेवां वितेनतुः ॥ 201 ॥ कलापकम् ॥ स केवलिसमुद्घातद्विःसप्तसमयक्रियाम् । संज्ञयेवादिशन् रेजे, मध्यस्थस्तत्कृपाणयोः ॥ 202 / / धरणोऽथान्यदाऽऽयातो, विभुं नत्वा जगाद तौ । कौ युवां ? हेतुना कन जिनं निष्किचनं श्रितो? ॥ 203 ॥ तावृचतुरये ! स्वामिभृत्यावावां ससंगरम् । सेव्योऽयमेव नान्योऽत्र, जन्मन्यस्यांगभूरपि ॥ 204 ॥ दृक्कर्णेशस्तदाकर्ण्य, तत्प्रतिज्ञा प्रशस्य च । स्वामिसेवाफलं विद्याधरेन्द्रत्वं तयोरदात् । / 205 ॥ रोहिण्याद्यष्टचत्वारिंशत्सहस्रमवाप्य तौ । विद्यानां पाठसिद्धानां, वैताढ्ये 15%-55555555AECS Page #73 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु: चरित्रं म्नीयवृत्ती RASHASTRIES धरणेन्द्रतः ॥ 206 ॥ कृत्वाऽथ दक्षिणश्रेण्यां. पुरीः पंचाशतं नमिः । विनमिश्चोत्तरश्रेण्यां, पष्टिं राज्यं प्रचक्रतुः ॥ 207 ॥ युग्मम् ॥ पारणार्थी प्र्भुर्न्नीम्य्न्त्र्याद्ग्ज्पुरेऽन्य्दा। यत्र बाहुबलेः पुत्री, राजा सोमप्रभाभिधः ॥ 208 / श्रेयांसेनास्य पुत्रेण, प्रातः स्वप्ने विलोकित्ः। मेरुः श्यामः सुधाकुंभैः, प्रक्षाल्य प्रोज्ज्वलीकृतः ॥ 209 ॥ प्रातः स्वमे सहस्रांशोसिहस्रं परिच्युतम् । | सुबुद्धिश्रेष्ठिनाऽथैक्षि, श्रेयांसनात्र योजितम् ॥ 21 ॥ दृष्टः सोमप्रभेणापि, स्वप्ने रुद्धो महाभटः । शत्रुभिस्तान् विजिग्येऽसौ, साहाय्यान् मत्तनूभुवः ॥ 211 ॥ श्रीसोमप्रभुराजस्य, सौधे ते मिलितास्त्रयः । व्यचारयश्चिरं चारु, श्रेयांसस्यास्ति किञ्चन ॥ 212 ॥ अथ स्वस्वाश्रयस्थेषु, तेषु श्रेयांसवेश्मनि । आयन्नुपायनस्यारसकुम्भाः सहस्रशः ॥ 213 ॥ तानालोकयता तेन, दूरात् स्वामी पुरो भ्रमन् । अगृह्णन् स्वर्णरत्नादिदानादिहर्जनतः ॥ 214 / श्रेयांसेन गवाक्षस्थेनेक्षितो निष्परिग्रहः । तन्मुद्रां ध्यायतश्चास्य, जातिस्मृतिरजायत ॥ 215 ॥ युग्मम् ॥ तदुत्थावधिना सोऽथ, पश्यन् पूर्वभवान्निजान् । वज्रसेनजिनेशाभमेनं निरचिनोज जिनम् ॥ 216 ॥ ततः परिहृतच्छत्रोपानहः स पितामहम् । अभ्येत्याभ्यासमानम्यान यद्वित्तवदोकसि ॥ 217 ॥ ततः पूर्वभवज्ञातकल्पाकल्पविचारवित् । प्रमादरसपूर्णात्मा, रसकुम्भं करेऽधृत । / 218 ॥ पाणिपात्रे सुपात्रणामुना च निधृते सुधीः । | उपर्युपर्ययं तत्र, कुम्भं कुम्भानलोठयत् ॥ 219 ॥ प्रभोः स्नात्र इवामुत्र, पारणे पुण्यकारणे । देवाश्च मानवाश्चेयुः, कुम्भस्त्वन्यस्य : नोकरे ॥ 220 ॥ रसस्य बिन्दुरेकोऽपि, नापतत् प्र्भुपान्नित्ः। श्रेयांसस्यापतन् श्रेण्या, दृग्भ्यां त्वानन्दविन्दवः ॥ 221 ॥ श्रेयांस- | मेव श्रेयांसं, मन्महेऽस्मिन्ननेहसि । यदुपज्ञमभृद्दानधर्मो धर्मोत्तरः स्फुरन् ॥ 222 ॥ श्रेयांसं किं समस्तं यः, पुरो विश्वगुरोरपि । दानधर्मोपदेशेन, गुरुः श्रद्धावतामभूत् । / 223 ॥ आद्यार्हतः प्रपौत्रोऽयं, पौत्रश्चाद्यस्य मानिनः । पुत्रिष्वाचं व्यधात् सोम, स्वं SHASSAGA49A-KA 51 // Page #74 -------------------------------------------------------------------------- ________________ श्रीऋषभ चरित्रं प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती CEARCANCE ॥ 52 // चाद्यं पात्रदानिषु । / 224 ॥ पितृतप्पर्णकृत् सत्यमपत्यमयमेव हि । पूर्वजोऽपि येनाद्यभिक्षुरिक्षुरसैरसौ ॥ 225 / / गृहिण्येव भवेद्भर्तुर्भाविनी भोजनक्षणे । तत् प्राग्भवप्रिया मन्ये, श्रेयांसस्तमभोजयत् ॥ 226 / / तदा पुष्पोत्करश्चलोत्क्षेपो दुन्दुभिनिः स्वनः । गन्धाम्बु च वसुवृष्टिः, पञ्च दिव्यानि जज्ञिरे ॥ 227 / / वर्षान्त पारणं यस्यां, तिथौ वैशाखमास्यभूत् । पक्षियतृतीयेति, साऽद्यापि प्रथिता भुवि ॥ 228 ॥ कथं ज्ञातं जनैः पृष्टः, श्रेयांसः प्राग्भवान्नव । स्वस्याख्यत् स्वामिना साई, तेभ्यो दानविधिं च सः ॥ 229 ॥ मेरुः श्यामः कुशःस्वामी, क्षालनं चास्य पारणम् । प्रभुः शिष्ययुतो भावी, सहस्रांशुरिवांशुभिः ॥ 230 ॥ स्वामी पारणकाद्वीरोऽरीन् जेता च परीषहान् । स्वमार्थमित्थं श्रेयांसः, सर्वेषामग्रतोऽगृणात् । / 231 ॥ युग्मम् । / विधाय पारणं । याते, विभौ तत्र व्यधादयम् । आदिकृन्मण्डलाभिख्यं, स्तूपं भूपतिनन्दनः ॥ 232 ॥ विभुस्तु विहरन् देशे, बहलीनामकेवजत् । | तत्र तक्षशिलापुर्या, बहिः प्रतिमया स्थितः ॥ 233 ॥ निशि ज्ञातागमस्तक्षशिलां तक्षशिलापतिः । तेने बाहुबलिर्मश्चातिमञ्चचयरोचिताम् ॥ 234 ॥ प्रभुः प्रातः पुरीमेत्यातक्षच्छीलां विधास्यति । इति बुद्धया मनःशुद्धया, तस्थौ बाहुबलिनिशि ॥ 235 ॥ निःससार च सर्वा , प्रभातेऽभिमुखः प्रभोः । प्रभुस्तु विहृतोऽन्यत्र, न लिप्यन्ते हि तादृशः ॥ 236 ॥ अथ बाहुबलिः खेदमेदस्विहृदयोऽधिकम् । अश्रुपूर्णक्षणो वाचमित्युवाच सगद्गदम् । / 237 / / हा हा मे मन्दभाग्यस्य, पादशुद्धिं प्रकुर्वतः । विमूढमनसो बाढमगच्छद् ग्रहणक्षणः । / 238 ॥ हा हा वैवाहिकातिथ्यव्याकुलस्य म्माधिक्। न पाणिपीडनकृतिः, स्मृतिगोचरतामगात् ॥ 239 ॥ यदहं पितरं तीर्थकर स्वपुरमागतम् । हदृशोभादिषु व्यग्रो, नानमं ध्यानमन्दिरम् ॥ 240 ॥ बहली बहुलीभृतं, खेदं वितनुतेऽधुना । अदाद्दक्षस्य मे तक्षशिला मनसि लाघवम् ॥ 241 ॥ स शोचन्नित्यमात्येन, प्रत्यबोधित सादरम् । / SURA RECE Page #75 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती 34645625ASASSAGE | यद्देव ! देवदेवः स, नेकत्र क्वापि तिष्ठति ॥ 242 ॥ घातिनां कर्मणामप, घातकानामविश्वसन् । यतते तद्विघाताय, स्वसंघाताय श्रीऋषभन त्वयम् ॥ 243 ॥ तदमुद्रां प्रभोः पादमुद्रां प्रभुमिव प्रभो! / अभिवन्दस्व नन्दस्व, समृद्धयोज्झितखेदितः ॥ 244 ॥ तेनेत्युक्तः स्वयं चैष, विचारचतुरो नृपः । ननाम क्रममुद्रां ताममुद्रां भक्तिमादधत् । / 245 ॥ प्रभुक्रमप्रतिच्छन्दाक्रमं त्रातुं मणीमयम् । चक्रे चक्रं सहस्रारं, सहस्रांशुमिवापरम् ॥ 246 ॥ विहृत्य नानादेशेषु, मौनवान् भगवानपि । मोहादिभिरयोध्योऽयमयोध्यायां समा-12 गमत् ॥ 247 ॥ तत्र च पुरिमतालोद्यानेऽशोकतरोरधः । कृताष्टमतपाः स्वामी, प्रतिमायामयस्थितः ॥ 248 ॥ तत्रास्य फाल्गु-18 नश्यामैकादश्यामुत्तरर्वांगे । विधौ केवलमुत्पेदे, घातिकर्मक्षये विभोः ॥ 249 ॥ तन पर्वणि सर्वेऽपि, सुपर्वेशाः समाययुः । जज्ञे समवसरणं च, वप्रत्रितयवन्धुरम् । / 250 / / एकयोजनमाना भूमष्टा वायुकुमार्कैः। सिक्ता मेषकुमारैः सा, सलिलैश्च । सुगन्धिभिः ॥ 251 / / व्यन्तरः कुट्टिमं चक्रे, स्वर्णरत्नमणीमयम् । तैः पुष्पप्रकरैः सोऽधोमुखयन्तो विनिर्ममे ॥ 252 ॥ कल्प-14 ज्योतिर्भवनत्रिदशा mnnirtnknkkpishiirssH| रत्नस्वर्णश्वेतैः ससृजुर्वप्रत्रयीं मध्यात् । / 253 ॥ अन्तत्रिकोशचैत्यद्रोरधः सिंहासनानि च । देवच्छन्दो द्वितीयस्य, वनस्याभ्यन्तरे तथा ॥ 254 / / बहिश्चक्रं च पद्मस्थं. vicakraya'ntarAmarAH / द्वाःस्थाः स्वर्गिवनज्योतिर्भवनाः प्राक्क्रमात् स्थिताः ॥ 255 ॥ यतिस्वःस्त्रीयतिन्योऽग्नौ, त्रिधा देवास्त्व्र्क्स्स्स्ः। तमार्यो मरुतोऽऽस्थुरीशाने स्वर्गिनः स्त्रियः ॥ 256 ॥ वसुपबेषु नवसु, न्यसन्नंघी ततः प्र्भुः। चतुर्दैवनिकायानां, कोटीभिः परितो वृतः ॥ 257 ॥ प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । कृत्वा च प्राङ्मुखः सिंहासने स समुपाविशत् ॥ 258 ॥ व्यन्तराः प्रतिरूपाणि, दिक्|त्रये त्रीणि च व्य्धुः। प्रातिहार्याणि सर्वाणि, प्रकाशानि च जज्ञिरे ॥ 259 ॥ सौधर्मेन्द्रः समेत्याथ, स्तुत्वा शक्रस्तवेन च । / FASHISHASSASSISTASHASAILI Page #76 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 54 ॥ CARECIRCRACAE3% प्रणम्य च नृदेवानां, पुरतः समुपाविशत् ॥ 26 ॥ इतोऽपि च विनीतायां, विनीतो भरतो नृपः । प्रातरेव समायातः, प्रणन्तुं काश्रीऋषभर स्वां पितामहीम् ॥ 261 ॥ तां पुत्रविरहात् श्रान्तां, प्रोद्भुतेक्षणनीलिकाम् । ज्येष्ठः पौत्रः प्रणमतीत्युक्त्वाऽग्रे समुपाविशत् । / 262 ॥ 8 चरित्रं मरुदेवी प्रयुज्याथ, श्वासमाशिषमूचुपी । तरङ्गितोऽतिनिर्वेदैर्दुःखः कवचितस्तथा ॥ 263 ॥ अतुच्छाभिश्च मूर्छाभियुतोऽरतिविपश्चितः । अन्तर्दाहशतैर्मिश्रश्चान्तकः कलुषीकृतः ॥ 26 ॥ प्रव्रज्य ब्रजिते पुत्रे, ममान्धतमसाश्रयः । एकोऽपि वासरोऽतुच्छवत्स ! मे वत्सरोपमः । / 265 ॥ एवं वदन्त्यां स्वामिन्यां, यमकः शमकः समम् । समेतौ पुरुषौ दण्डप्रणामेन नतौ नृपम् ॥ 266 ॥ | कलापकम् ॥ आद्येन केवलोत्पत्तिर्जिनेन्द्रस्य निवेदिता। द्वितीयेनात्र शालायां, चक्रोत्पत्तिः प्रमोदतः ॥ 267 ॥ तौ पारितोषिकं है दत्त्वा, प्रेष्याथ स्वामिनी ज्गौ। दिष्ट्या संवर्ध्य से देवि !, सूनोः केवलवैभवात् ॥ 268 ॥ हृद्याऽपि चिन्तनीया या, वचनानामगोचरा । कापालिकोत्तरा सिद्धिरभूत्वत्तनुजन्मनः ॥ 269 ॥ उक्त्वति तां गजं राजवाह्यमारोह्य चोत्सुक्ः। सर्वद्धर्या चलितो नन्तुं, जिनेशं भरताधिपः ॥ 270 ॥ वीक्ष्य रत्नध्वजं दुरादेष प्राह पितामहीम् । श्रूयते त्वत्सुतस्थाग्रे, देवदेवीजयध्वनिः ॥ 271 ॥ | | देवदुन्दुभिनादश्च, गीत्ग्न्ध्र्व्निम्मित्ः। स एष च विमानानां, किंकिणीगणनिक्कणः ॥ 272 / / तत्तदित्यादि शृण्वत्या, दिव्यहर्षाश्रुसम्प्लवैः । विलीना नीलिका शोकाश्रुजा किल निरोध्त्ः॥273॥vishesskm / / यथा क्षाराम्बुजो जीवः, स्वादुनीरे न जीवति । तथा शोकाश्रजा नीली, नानन्दहर्षबाष्पतः ॥ 274 / / अहलक्ष्मी ततः स्पष्टं, दृष्ट्वा स्व्त्नुज्ञ्म्न्ः। अत्यन्तत्यक्तमोहाग्रे, सुते ॥ 54 ॥ मोहं मुमोच च ॥ 275 ॥ पश्यंती चाहती लक्ष्मी, तन्मयत्वमवाप सा । आरूढा क्षपकणिं, गजारूढाऽपि भावतः ॥ 276 ॥ क्रुद्धाऽम्बा त्रिजगद्भर्तुर्दर्शनावृतिमंतुना । दुष्टान्यष्टापि कम्माणि, मन्ये युगपदच्छिनत् ॥ 277 ॥ अन्तकृत्केवलीभूय, भृयःसुख SASASSASASUra Page #77 -------------------------------------------------------------------------- ________________ 5 A मयं पदम् । जगाम प्रथमः सिद्धाऽव्स्पिन्न्याम्भृद्य्म्॥278॥ भ्रान्त्वा वर्षसहस्रणार्जितं क्लेशेन केवलम् । भक्त्यैव वृषभो मातुर्नि- श्रीऋषभप्रव्रज्या0 भृतं प्राभृतं व्यधात् ॥ 279॥ कृतां केवलसूदेन, सिद्धिं रसवती पराम् । अम्बामभोजयद् वृद्धां, प्रथमं प्रथमो जिनः ॥ 280 ॥ सर्व चरित्रं श्रीप्रद्यु- संगपरित्यागं, मत्पुत्रो यत्कृतेऽकरांत् । सा सिद्धिः कीदृगस्तीति, द्रष्टुं साऽग्रे गता किल ॥ 281 / / सम्पूज्य च वपुस्तस्याः, नीयवृत्ती क्षिप्तं क्षीरार्णवे सुरैः । पूजा ततःप्रभृत्येव, प्रवृत्ता मृतवर्मणः ॥ 282 ॥ तद्भक्तिलीनस्तत्सिद्धिगतेश्च भरतो नृप्ः। खेदेन प्रमो-12 ंदेनापि, व्यानशे मानसे समम् ॥ 283 / / अथ सन्त्यज्य राज्यस्य, चिह्नान्यसाय भूपतिः । मध्येसमवसरणं, स द्वारोत्तरयाऽविशत् ॥ 55 ॥ ॥ 284 // प्रदक्षिणात्रयं दवा, स्तुत्वा नत्वापि च प्रभुम् । निषसाद स शक्रस्य, पृष्ठ शक इवाप्र्ः॥385॥ पंचत्रिंशदतिशयजुषा बोधपुषा व्यधात् । सर्वभाषानुगामिन्या, भारत्या देशनां प्रभुः । / 286 ॥ पुरा न प्रापि न प्राप्यो, भवे भाविनि यो जनैः । / दस कर्मविवरामः, प्राप्तः किं न विधीयते ॥ 287 / / स च धर्मो द्विधा सर्वसंयमो देशसंयमः । सम्यक्त्वमूल एवायं, द्वेधाऽपि सफलो भवेत् ॥ 288 ॥ देवेऽर्हति गुरौ साधौ, धर्मे सर्वज्ञदेशिते । या बुद्धिनिश्चिता तद्धि, सम्यक्त्वमभिधीयते ॥ 289 ॥ द्रुम|स्येव दृढं मूलं, धाम्नो द्वारमिवामलम् । पोतस्येव प्रतिष्ठान, ज्ञेयं मोक्षस्य दर्शनम् । / 290 ॥ सम्यक्त्वस्यास्य कः स्तोतु, महि। मानं महीतले । यद्विनाऽल्पफलं ज्ञानं, चारित्रं चातिदुष्करम्? ॥ 291 / / सम्यक्त्वमूलं तत् सर्वसंयमं देशसंयमम् । भव्या! गृह्णीत । नृत्वस्य, फलमेतन्मयोदितम् ॥ 292 ॥ युग्मम् ॥ साधवः पुण्डरीकाद्याः, साध्च्यो ब्राह्मीपुर्स्स्राः। श्रावका भरताद्याश्च, श्राविकाः । OM सुन्दरीमुखाः ॥ 293 / / तदा (संघो) यः स्थापितः सोऽयं, तथैवाद्यापि विद्यते । पुण्डरीकादिसाधूनामादिदेश पदत्रयीम् ॥ 294 / / त्रिपदीमपि गामतां, द्वादशांगी जिनेशितुः । नवामदंडा आरुह्य, सूत्रयामासुराशु ते । / 295 ॥ तेषां च स्वामिनोत्थाय, वासस्था REERSE 5EANING Page #78 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीयवृत्ती ॥ 56 ॥ लकरे हरौ । अर्थसूत्रतदुभयैः, सद्रव्यगुणपर्ययैः ॥ 296 ॥ दत्तानुयोगानुज्ञा च गणानुज्ञा च सर्वथा । क्षिप्ताः शक्रादिभिर्वासा, दुन्दुभिध्वनिपूर्वकम् ॥ 297 ॥ युग्मम् । सम्पूर्णायां च पौरुष्यां बलिक्षेपादनन्तरम् । देवच्छन्दं श्रिते नाथे, गणेशो देशनां व्यधात् ॥ 268 ॥ अथ च गोमुखपुण्यजनेन चान्तिकजुषा च सदाऽप्रतिचक्रया । विहरति स्म विभुः सपरिच्छदो, भविकलोक|विबोधनहेतवे ॥ 299 ॥ प्रथमबोधिद श्रीयुगादिजिनचरितमभिधायाभव्यत्वात् सदाऽप्यप्राप्तबोधे रुदा यिनृपमारकस्य दृष्टान्तः प्रोच्यते, तथाहि--पुरा राजगृहेशस्य, श्रेणिकस्यांगभूरभूत् । कोणिकः कोणितारातिजातिचम्पापुरीपतिः ॥ 1 ॥ उदायिनामार्द्धम्र्म्माभ्रचण्डांशुर मण्डयत् । तत्पुत्रः पटलीपुत्रपुरं चैत्यालिमालितम् ॥ 2 ॥ जिगीषुः स च जागर्त्ति, राजद्वादशके यथा । व्रतद्वादशकेऽप्येवं चतुर्दानाद्युपायवित् ॥ 3 | गृह्णन् पर्वतिथिध्वेष, पौषधं दुरितौषधम् । शृणोति सूरीनाकार्य, स्वस्यावासे च देशनाम् ॥ 4 ॥ न स्फुरन्ति च तद्गुप्त संवासत्रस्तमानसाः । पाप्मानः प्राज्यराज्यस्य, प्रबला भूमिपा इव ॥ 5 ॥ तेन चाच्छिन्नराज्यस्यान्यदा कस्यापि नन्दनः । अवन्तीशं श्रितोऽवोचत्तं साकमुदायिनः ॥ 6 ॥ यदि त्वं मम साहाय्यं विधत्से तत्तव द्विषम् । हन्मि तस्यानुमत्याऽसौ ययौ पाटलिपुत्रकम् ॥ 7 ॥ उपायान् सुबहूनेष, हननार्थमुदायिनः । पश्यन्नपश्यदायातोऽथातः सूरींस्तदौकसि ॥ 8 ॥ घातायोदायिनो मानी, तमुपायं विचिन्तयन् । सूरीन् साश्रमभ्येत्य वन्दित्वा याचितं व्रतम् । / 9 / / मायिको मायिकीं चेष्टां, वाचिकीं च विषंचयन् । सुन्दरां सूरिभिः सोऽथ दीक्षितः शिक्षितः क्रियाम् ॥ 10 ॥ छन्नमन्यपदे शृण्वन् बाष्पाविलविलोचनः । सूरिव्याख्याक्षणे कस्य, चित्तमार्द्र न स व्यधात् 1 ॥ 11 ॥ इत्थं मायाविनस्तस्य परिपालयतो व्रतम् । जज्ञिरे द्वादशाब्दानि, न तु श्रीऋषभचरित्रं ॥ 56 ॥ Page #79 -------------------------------------------------------------------------- ________________ 2बाधि प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 57 ॥ केनापि ल्क्स्सित्ः॥ 12 / / मूरिभिः पर्वसु मापगृहे कथयितुं कथाम । यद्विनीतो विनीतोऽपि, न स द्वादशवत्सरीम् ॥ 13 ॥ अन्यदा चलिते सूरी, नृपउकासि स दाम्भिकः । उत्थायोपधिमादायावदत् पादौ वधार्यताम् ॥ 14 ॥ प्राक्रामन् स मायावी, समं दौलभ्ये राज्ञा च सूरिणा । तयोर्मनोनिवासान्तरात्मानं समवासरत् ॥ 15 ॥ स चोर्ध्वं यामिनीयामात , सुप्तो दम्भेन दाम्भिकः । क्रमा . उदादवापतुर्निद्रां, नृपो नृपगुरुश्च तौ ॥ 16 ॥ अथोत्थाय स निःशंकः, कंकलोहस्य कनिनीम् । निधायोदायिनो राज्ञः, कण्ठे यिमारक वृत्तम् कुण्ठशठोऽचलत् ॥ 17 ॥स्क्तो यतिरित्युदायिमारको यामिरयम् । रयादयादवन्तीशं, शशंस च यथातथम् ॥ 18 ॥ विश्वस्त ॥ धार्मिक सुप्तं, द्वादशाब्दवती भवान् । नृपं हत्वा समागच्छन्नद्रष्टव्यमुखः शठः ॥ 19 ॥ इत्यवन्त्यधिपेनोक्त, उदायिनृपमारकः । निर्वासितश्च संसारमनन्तं पर्यटिष्यति ॥ 20 ॥ युग्मम् । / बुद्धा रुधिरसेकाच्च, सूरयोऽदृष्टशैक्षकाः । वीक्ष्य तबुच्चेष्टितं दत्तालोचनाः सिद्धसाक्षिकीम् ॥ 21 ॥ नान्यःशासनमालिन्यक्षालनोपाय इत्यमी । स्मृतपञ्चनमस्कारास्तां गले कर्तिकां ददुः ॥ 22 ॥ युग्मम् ॥ उपदेशसहस्राणि, शृण्वन्नपि स दुष्टधीः । यथा नाबुध्यतान्येऽपि, पापाः केपि स्युरीदृशाः ॥ 23 ॥ इति दुर्लभबोधित्वमभव्यस्य प्ररूपितम् । अहहत्तस्य भव्यस्याप्यथैतत् प्रणिगद्यते ॥ 1 ॥ क्षेत्रेश्चैवाचलपुरे, जितशत्रुनेरेश्वरः । पुत्रोऽपराजितस्तस्य, युवराजपदस्थितः ॥ 2 ॥ द्वितीयः समरकेतुः, कुमारोऽवन्तिनायकः । प्रत्यन्तनृप उद्वृत्तोऽन्यदा समरकेशरी ॥ 3 ॥ तं संसाध्य समागच्छन्, युवराजोऽपराजितः । धारामनिवेशस्थमाचार्य राहुमैक्षत ॥ 4 ॥ तं वीक्ष्य जातसंवेगः, साग्रहो व्रतमग्रहीत् । अन्यदा विहरन्नेष, नगरानगरीमगात् ॥ 5 ॥ तत्रावन्त्याः समायाताः, पृष्टाश्च मुनयोऽमुना । उपसम्गं विना साधुविहारस्तत्र वर्तते ॥ 6 ॥ प्रोचुस्ते भद्रको तत्र, पुत्री राजपुरोधसोः । उपसर्गयतः साधून , श्रुत्वेत्याख्यद गुरो Page #80 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु श्रीयवृत्ती ॥ 58 ॥ रयम् ॥ 7 ॥ गतो गुरुगिराऽवन्तीमार्यो राहुगणे स्थितः । भिक्षाकाले व्रजन्नेष, स्थापितस्तैरुवाच च ॥ 8 ॥ अहं स्वलब्धिकस्तन्मे, दर्श्यतां स्थापनाकुलम् । प्रेषितः क्षुल्ल एकस्तैः, कुलदर्शनहेतवे ॥ 9 ॥ प्रत्यनीकगृहं गच्छन्निषिद्धः क्षुलकेन सः । निवृत्ते क्षुल्लकेऽविक्षत् कुमारस्यैव मन्दिरे ॥ 10 ॥ शब्देन महता धर्म्मलाभितेऽन्तः पुरीजनः । गच्छेति संज्ञया प्राह तमवाजगणन्तु सः ॥ 11 ॥ धर्म्मलाभवचः श्रुत्वा कुमारौ तु तमागतः । द्वारं पिधाय वन्दित्वा प्रोचतुर्नृत्य भिक्षुक ॥ / 12 / / स प्राह गीतवादित्रे, विना नृत्यं कुतो भवेत् ? / तावूचतुर्गीतवाद्ये, करिष्यावः प्रनृत्यत ॥ 13 ॥ भवत्वेवं मुनिप्रोक्ते, गीतवाद्ये, वितेनतुः । ताविषे विषमे क्रुद्ध, इव साधुरभाषत ॥ 14 ॥ विज्ञानेनामुना गोपपुत्रौ मां नर्त्तयिष्यतः ? / श्रुत्वेति कुपितो साधुवधायैतावधावताम् ॥ 15 ॥ नियुद्धकुशलः सोऽथ, साधुस्तौ सर्वसन्धिषु । वियोज्य प्रययौ द्वारमुद्घाट्य ध्यानमास्थितः ॥ 16 ॥ तौ निश्रेष्टौ द्रवैः सिक्तौ, बह्रयो वारा न तूचतुः । तत्पित्रोः साधुवृत्तान्ते कथिते तावुपागतौ ॥ 17 ॥ वीक्ष्य राजा ययौ सूरिमार्यराहुं ननाम च । ऊचे च भगवन् ! बालापराधः क्षम्यतामयम् ॥ 18 ॥ सूरिणोचे न जानामि, तदैवास्य च साधुभिः । मुनिनाऽऽगन्तुना स्याच्चेत्, कृतमित्यथ ते जगुः ॥ 19 ॥ तं दर्शयत राज्ञोक्ते, दर्शितो ध्यानवानसौ । राज्ञाऽथ प्रत्यभिज्ञातः, सत्रपेण ततच सः ॥ 20 ॥ वितीर्य धर्मलाभं स प्राह श्रावक ! युज्यते । त्वद्राज्ये चेदमक्षीणमुल्लण्ठत्वं कुमारयोः 1 ॥21॥ नृपः प्राह प्रभो !नेन, प्रमादेनास्मि सत्रपः । विधायानुग्रहं तौ तु, संयोजयतु सन्धिषु ॥ 22 ॥ मुनिरूचे व्रतं चेतौ गृह्णीतां योजयामि तत् । राज्ञेओक्तं सम्मतं मेदः प्रष्टव्यौ तु कुमारकौ ॥ 23 ॥ वक्तुं न शक्तौ तौ साधुरूचेऽहं जल्पयामि तौ । गत्वा गीर्मात्रतः सज्जीकृ त्योक्तौ मुनिना स्वयम् ॥ 24 ॥ साधुबाधालतापुष्पमेतद्वां दुर्गतिः फलम् । समस्ति पश्चात्तापश्चेत्, तद् गृह्णीतं व्रतं युवाम् ॥25॥ 2 बोधि दौलभ्ये अर्हत चरित्रं ॥ 58 ॥ Page #81 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्ती ॥ 59 ॥ | तावूचतुश्च नौ पश्चात्तापश्चापत्रपाऽस्ति च । प्रतिपत्स्यावहेऽवश्यं, प्रव्रज्यां गुर्वनुज्ञया ॥ 26 ॥ गुरुभ्यस्तावनुज्ञातौ, योजिती साधुना ततः । अङ्गैरपि व्रतं दत्तं चरतो विधिना व्रतम् ॥ 27 ॥ द्विजस्तु ज्ञाततच्चोऽपि बलात् प्रब्राजितोऽस्म्यहम् । इति द्वेषं गुरौ बिभ्रदनालोच्य दिवं ययौ ॥ 28 ॥ ईशाने भुंजतस्तस्य, भोगांविह्नानि जज्ञिरे । च्यवनस्य विषण्णोऽसौ, देवीपरिव्रजान्वितः । ॥ 29 ॥ त्यक्तमोहोऽथ गत्वा द्राक्, स विदेहे जिनेश्वरम् । नत्वाऽपृच्छत् पद्मनाभं, क्वोत्पत्स्येऽहं दिवश्युतः । ॥ 30 ॥ सुप्रापबोधिर्वा नो वा 1, तर्थिनाथस्ततोऽवदत् । जम्बू भरत कौशाम्ब्यागुत्पत्तिस्ते भविष्यति ॥ 31 ॥ भावी दुर्लभबोधिव, गुरुप्रद्वेषतो भवान् । तस्य प्राग्भववृत्तान्तं कथयामास तीर्थकृत् । / 32 / / स दध्यावल्पके द्वेषे, विपाको दारुणः पुनः । स्वाम्याह बहुमान्यः स्यादिहलोकोपकार्यपि ॥ 33 ॥ गुरुस्तु मिथ्याज्ञानानि, निमन् शुद्धक्रियां दिशन् । भवान् कृन्तन् शिवं यच्छन्, परलोकोपका रकः ॥34॥ तद्विषा जनितं कम्मनल्पमल्पमपीरितम् । स दध्यौ कर्म्मणः प्रान्तः, कदा मेऽस्य भविष्यति ॥35॥ भगवानाह ते । भाविभवे मूकाऽपराभिधात् । बन्धोरशोकदत्ताख्याद्, बोधिलाभो भविष्यति ॥36॥ सुरः प्राह कुतो हेतोरस्य नामद्वयं । प्रभो ! / भगवानाह कौशाम्ब्यां श्रेष्ठ्यासीत्तापसाभिधः ॥ 37 ॥ स सवित्तोऽपि सारम्भः सदारोऽपि प्रमादवान् । नागदत्तः सुतस्तस्य, स्नुषा वसुमतीति च ॥ 38 ॥ स चार्त्तध्यानदोषेण, मृत्वा शूकरतां गतः । पूर्वभुक्तप्रदेशावलोकनाज्जातिमस्मरत् ॥39॥ अन्यदा नागदत्तेन, प्रारब्धे दिवसे पितुः । परिवेषणवेलायामोतुनाऽपहृते पले । / 40 / / सूपकार्या गृहपतेर्वेलातिक्रमभीतया । छन्नं विशसितो मृत्वा, क्रुद्धोऽजनि भुजङ्गमः ॥ 41 ॥ तत्रापि हि भवे तस्य, जातिस्मृतिरजायत । अकषाय्यनुकम्पावान्, कर्म्मवैचित्र्यतस्तु सः ॥ 42॥ तं निरीक्ष्यान्यदा सूद्या, सर्पः सर्प इतीरिते । एत्य कर्म्म करैरा तमुद्गरैर्विनिपातितः ॥43॥ अकामनिर्जरायोगात्, बोधिदौर्लभ्ये अ चरित्र ॥ 59 ॥ Page #82 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तौ ॥ 60 ॥ | स्नुषा गर्भे सुतोऽभवत् । जातस्य तस्य चाशोकदत्त इत्याह्वयाऽजनि ॥ 44 ॥ तस्य चैकान्ददेश्यस्य, पश्यतो जनकादिकम् । अचिअन्त्यकर्मसामर्थ्याज्जाता जातिस्मृतिः पुनः ॥ 45 ॥ दध्यौ च तनयं तातं, स्नुषामपि च मातरम् । कथं वक्ष्यामि ? मूकत्वमेव । श्रेयस्ततो मम । / 46 / / ततः स लोकवाक्येन, मूकनाम्नैव पप्रथे । द्वादशाब्देऽथ तत्राऽऽगाच्चतुर्ज्ञानी महामुनिः ॥ 47 ॥ मेघनादाभिधः सैप, नागदत्तगृहे मुनिम् । प्रावाचं प्रेषयांचक्रे, शिक्षा दत्ता गतश्च सः ॥ 48 ॥ तमूचे कुहनामूकं कुमारक ! गुरुर्मम । प्रेषीत्तव समीपे मां, मन्मुखेनेति वक्ति च ॥ 49 ॥ अळं तापस! मानेन, ज्ञात्वा धर्मं समाचर । मृत्वा कोलश्च सर्पश्च जातः । पुत्रस्य पुत्रकः ॥ 50 ॥ नत्वा हित्वा च मूकत्त्वं, स प्राह क्व नु ते गुरुः 1 / शक्रावतारचैत्येऽस्ति, ऋषिणोक्ते सदसौ ॥ 51 ॥ गुरुं नत्वावदद्वार्त्ता, वेत्सि मे भगवन् ! कथम् । ज्ञानेनेति गुरुप्रोक्तेऽशोकदत्तो विसिष्मये ॥ 52 ॥ घर्मेऽथ कथिते बुद्ध:, पूर्ववासनया तु सः । मूक इत्युच्यते लोकैर्द्वितीयं नामतस्ततः । / 53 / / देवो व्यज्ञपयन्नाथमहं भोत्स्ये कथं प्रभो ! भगवानाह वैताये, स्वकुण्डलयुगेक्षणात् ॥ 54 ॥ देवोऽथ गत्वा कौशाम्बीं, स्वबोधे मूकमार्थयत् । यतिष्येऽहं यथाशक्ति, तेनेति गदिते सति ॥ 55 ॥ वैताढ्यं तं सुरो नीत्वाऽवदद् द्वे एव वल्लभे । सिद्धायतनकूटं च कुण्डलद्वितयं च मे । / 56 / / इदं रत्नावतंसाख्यं, कुण्डलद्वितयं मम । दर्शनीयं तदा नाहं, यदा बुध्ये कथंचन । / 57 ॥ उक्त्वेति तत्र तन्न्यस्य, चिन्तारत्नं समर्प्य च । आख्यद्यदिहलोकस्य, कार्यस्यैकस्य कार्यदः ॥ 58 ॥ तदेतेन त्वया कार्य, वैताढ्यगमनं सखे । प्रतिपन्नमनेनेदं, कौशाम्बी च समागतौ ॥ 59 ॥ दिवं देवो गतश्च्युत्वा वसुमत्युदरेऽभवत् । बभूव च शरद्यस्याः, सहकारेषु दोहदः ॥ 60 ॥ अप्राप्तौ सा सगर्भाऽपि, व्यथिताऽथ जनोऽवदत् । न जीवति ततो मूको, मातृस्नेहविमोहितः ॥ 61 ॥ दध्यौ जिनोक्तेः सत्यत्वादन्यथाऽपि भविष्यति । 2 बोधिदौर्लभ्ये अच चरित्र ॥ 60 ॥ Page #83 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्ती ॥ 61 ॥ तं वैताढ्यगमनं मातुर्दोहदं पूरयामि तु ॥ 62 ॥ ध्यात्वेत्यचिन्तयच्चिन्तारत्नादाम्रफलानि सः । श्रद्धामपूरयच्चास्याः, क्रमेण तनयोऽजनि ॥ 63 ॥ नागदत्तपिता तस्यादत्त नाम कृतोत्सवम् । अर्हदत्तः स चाशोकदत्तस्थातीव वल्लभः ॥ 64 ॥ वर्षैकदेश्यं बन्धुर्निन्येऽईद्गुरुवेश्मसु । तान्न नाम ननामैप, रुरोद तु हतोदरः ॥ 65 ॥ अस्य द्विः कथितो धम्र्मो, बन्धुना नाबुधश्चयम् । गुरुद्वेषस्फुरत्कर्म्म परिपाकविषांकतः । / 66 / / अग्रजेन ततः प्राच्यभवे संकथिते सति । स प्राह प्रलपस्युच्चैः, किमसंबद्धमीदृशम् 1 ॥ 67 ॥ ज्येष्ठस्तत्कर्म्म सामर्थ्यं चिन्तयन्नजान व्रती । अनुजेनेभ्यपुत्र्यस्तु चतस्रः परिणिन्यिरे ॥ 68 ॥ अथो विषयग्रस्तस्य गते काले कियत्यपि । विषन्नेऽशोकदत्तर्षौ श्रुते शोकः प्रचुर्यभूत् ॥ 69 ॥ तस्यौर्ध्वदेहिकं चक्रे, स तु ज्येष्ठस्तु पश्चमे । स्वर्गे स्वर्ग्यभवत् तस्य बोधोपायमचिन्तयत् ॥ 70 ॥ चक्रे जलोदरव्याधिं ततः सोऽजनि तत्क्षणात् । परिशुष्कभुजः शूनपदः प्रम्लान लोच्न्ः॥ 71 ॥ गजजिह्वा विनिद्रश्वारतिमान् गाढवेदनः । प्रत्याख्यातोऽगदंकारैर्विविक्षुर्ज्वलनेऽभवत् ॥ 72 ॥ युग्मम् ॥ श्रुत्वेति स्वजना म्लाना, मूर्च्छिताः प्राणवल्लभाः । खिन्नः परिजनः सर्वो, विलापं विदधेऽधिकम् । / 73 / / तदा शबरवैद्यत्वं वनदेवस्तदौकसः । उदघोषयदासन्नं, सर्वव्याधीन् हराम्यहम् ॥74 ॥ स्वजनैर्भणितो भद्रापनयास्य महोदरम् । दध्यौ यथेष्ट स प्राह धर्म्मवैद्योऽस्म्यहं ननु ॥75 ॥ अभ्यधात् कृच्छ्रसाध्योऽस्य, नापयाति यथा तथा । निदानं परिहर्त्तव्यं, सेव्यस्तत्परिपन्थकः ॥ 76 ॥ निदानं द्विविधं तच्चैहिकामुष्मिक भेदतः । ऐहिकं त्यज्यतेऽपथ्यं, धातुक्षोभस्य कारणम् ॥ 77 ॥ आमुष्मिके तु मिध्यात्वं, हेयं सेव्ये च सर्वदा । विशुद्धे दर्शनज्ञाने, सौत्रार्थी पौरुषीद्वये ॥ 78 ॥ त्रिधाऽथ षड्वती पाल्या, वर्जनीयाः क्षुदादयः । भ्रम्यमप्रतिबद्धेन, स्थातव्यं काननादिषु । / 79 / / कुर्वाणस्येति किन्त्वेतद्, यतो भव (साध्यं तव ) जलोदरम् । ततः परिजननोचे, मरणाद् रुचिरं ह्यदः ॥80॥ 2 बोधिदौर्लभ्ये अद्दत्तचरित्रं ॥ 61 ॥ Page #84 -------------------------------------------------------------------------- ________________ 2 बोधि श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती अईहत्त 62 ॥ BI स मृत्योरधिकं ह्येतत् , ध्यात्वत्यूचे भवत्विदम् । वैद्यः प्रोचेऽथ शक्तिं मे, पश्य क्लेशापहा क्षणात् । / 81 ॥ निश्चितेन त्वया भाव्यं, मोहो हेयश्च सर्वथा । न कर्त्तव्यः कुसंसर्गो, नाज्ञा खण्ड्या च मे कचित् ॥ 82 ॥ ततो मण्डलमालिख्याहहत्तं न्यस्य तत्र च । दौर्लभ्ये अभिमन्यौषधं दत्तं, छन्नश्च श्वेतवाससा ॥ 83 ॥ दिव्यशक्त्याऽथ तस्याङ्गाद्, विमुक्ताक्रन्दभैरवः । अंगयोगमहाभंगपूर्व रूपेण चरित्रं भीस्स्न्न्ः॥ 84 ॥ दुर्गन्धोऽश्रव्यगीरात्मतुल्यश्चाष्टशतान्वितः । मूर्ती व्याधिः समाकृष्टस्तेन पापविपाकवत् ॥ 85 / / युग्मम् ॥ विस्मितोऽथ जनः सर्वस्तस्य निद्रा समागमत् । प्रबोध्य भिषजा प्रोक्तो, व्याधिस्तेऽपगतो ननु ॥ 86 ॥ तत्तथा भवता कार्य, यथा नायं पुनर्भवेत् । क्रमेणाप्राप्तपूर्व चारोग्यसौख्यमवाप्स्यसि ॥ 87 / / अनेन व्याधिना ग्रस्तोऽहमप्यस्मि भवानिव । काचिन्मात्राऽपनीता च, रोगस्यास्य मयाऽपि हि ॥ 88 ॥ शेषापनयनोपाया, वक्तुं(क)मे नाधुनोचिताः। ततस्त्वमुत्तमोपायं, कुर्वीथ मम चेष्टितम् । / 89 ॥ उत्तमः क उपायोत्री, लोकपृष्टो भिषग्जगौ । जैनीदीक्षाग्रहस्तस्माद्, व्याधिः सर्वोऽप्यपैत्ययम् ॥ 9 ॥ | मज्जातौ तु न दीक्षा स्यात्, त्वं तु जात्युत्तमान्वितः । दीक्षां गृहाण वा सार्द्ध, मया वा विहरान्वहम् ॥ 91 ॥ लोकः प्रोवाच ते है भ्राता, पूर्व प्रव्रजितोऽभवत् । तदिदं सुन्दरं कर्तुमुचितं च कुरुष्व तत् ॥ 92 / / अनिच्छन्नपि चित्तेन. प्रतिपेदे स तद्गिरा । कस्मिअप्यागते साधी, जग्राह द्रव्यतो व्रतम् ॥ 93 ॥ गते शबरवैद्येऽसौ, समुत्पन्नारतिः पुन्ः। द्रव्यलिङ्ग परित्यज्य, निजं गृहमुपा DISin62 ॥ gtH॥ 94 // gataizca दिवसः कैश्चिदवधरुपयोगतः । ज्ञात्वा देवेन स व्याधिः, कृतो लोकेन निन्दितः ॥ 95 ॥ तद्वन्धुभिस्तु सोऽन्विष्टो, वैद्यः प्राप्तः कथंचन । उक्त प्रशमने व्याधेव्रतमग्राहयत् पुनः ॥ 96 ॥ पुनस्त्यक्तवते तस्मिन् , महाव्याधि सुरोऽकरोत् । / उक्तोऽथ बन्धुभिर्वेत्सि, नात्मानमपि मूढधीः ॥ 97 ॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य, ACANCICCARE । तादिदं सुन्दरं काम दक्षिआं गृहाण वा साई, यास्तस्माद्, व्याधिः सर्वोऽप्यपापा, कुर्वीथ । Page #85 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु, नीयवृत्ती चरित्रं ॥ 63 ॥ वचनं विदधाम्यहम् । / 98॥ गवेषितोऽथ स दृष्टो, वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण, कृतं व्याधिर्महानभूत् ॥ 99 ॥ ततः कोऽप्यस्त्युपायोन, वैद्यः प्राहेष लम्पटः । अपौरुषश्च दौर्गत्ये, बह्वीः प्राप्स्यति वेदनाः । / 100 ॥ आयुष्मतां तु युष्माकमुपरो दौलम्ये धात्तमेकदा । तश्चिकित्सामि चेत् सार्दू, मयैव हि स हिण्डति ॥ 101 ॥ प्रतिपद्य तदेतैश्चाईहत्ताय निवेदितम् । नान्या गति अर्हद्दत्तरिति ध्यात्वा, प्रत्यपधत सोऽप्यदः ॥ 102 ॥ तैरानीतो भिषक् प्राह, क्रीडेयं पश्चिमा न तु । त्वया भव्येन तत् भाव्यं, तत्कार्य । यत् करोम्यहम् । / 103 ॥ अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत् प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो, मा भूः कापुरुषोऽधुना ॥ 104 ॥ देवेन तस्य चागौणं, गौणत्रितयमार्पतम् । नगरीतो विनिर्गत्य, गतौ ग्रामान्तरे ततः ॥ 105 ॥ देवः स्वमायया ग्राम, प्रज्वलंतमदर्शयत् । विध्यापनाय तृण्यां च, गृहीत्वा स्वं प्र्धावित्म्॥106॥ अईदत्तोऽवदद्दीप्तं, विध्याप्येत न तृन्न्य्या। किं वेत्सीदं सुरप्रोक्ते, किं ज्ञेयमिति सोऽवदत् ॥ 107 ॥ देवः प्रोवाच चद्वत्सि, तत् क्रोधानलदीपिते । गृहे(व्रत)गृहीत्वा देहीव, कथं विशसि बालक! ॥ 108 ॥ स्थितस्तूष्णी न बुद्धस्तु, ततः कण्टकसंकुले । देवः पथि व्रजन् उक्तस्तेन त्यजसि किं समम् ॥ 109 ॥ | देवः प्रोवाच वेत्सीदं, यदि तत् किमिवाधुना । रागादिकण्टकाकीर्णे, भवमार्गे ब्रजस्यहो ? ॥ 110 ॥ स्थितस्तूष्णीं न सम्बुद्धो, TU देवेनास्याथ दार्शतः । जनैः प्रपूजितो यक्षः, पुनः पुनरधः पतन् ॥ 111 ॥ निर्भाग्यो यक्ष इत्युक्तं, तेन देवो जगाद तम् । यदीदंडू वेत्सि तत् किं त्वं, प्रयासि नरकं प्रति ? ॥ 112 ॥ स्थिते तूष्णीमसम्बुद्धे, तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुपान् स्वादन्त- * ॥ 63 ॥ ममेध्यममेध्यधीः ॥ 113 ॥ तेनोक्ते निर्विवकोऽयं, सुरः प्राहेति वेत्सि चेत् । तत् किं श्रमणतां हित्वा, विषयान् बहु मन्यसे ? ॥ 114 ॥ स्थिते तूष्णीमसम्बुद्धे, तत्र देवो वृष व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजुजुमचारिकम् ॥ 115 ॥ शुष्ककूपैकदेश Page #86 -------------------------------------------------------------------------- ________________ श्री .-555 बहन । स्थदूर्वालेशाभिलाषुकम् । पतितं कुपके चूर्णीभृतांगोपांगदुःस्थितम् ॥ 116 ॥ युग्मम् ॥ अर्हद्दत्तस्तु तं वक्ष्यि, प्राहाहो अस्य मूद्ध्ता। मा प्रव्रज्याप्रव्रज्या0 देवः प्रोवाच जानाति, यदीदं तत् कथं भवान् ॥ 117 ॥ हित्वा जुजुमचार्याभ, क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमत्येभोगेषु, दुरापत्वे श्रीप्रद्युः जमालिक नीयवृत्ती लुब्धः पतति दुर्गती ? ॥ 118 ॥ युग्मम् ॥ श्रुत्वेति विगलत्का , स दध्यौ कोऽप्ययं खलु । अमानुषो वदत्येवं, भ्रातेव मयि 8 वत्सलः ॥ 119 ॥ ऊचे चाशोकदत्तस्य, तुल्यः कोऽसि भवान् मयि ? / स प्राहाहं स एवास्मि, पर्यायान्तरितः पुन्ः॥ 120 ॥ का प्रत्ययोऽत्र तेनोक्ते, देवः प्रोवाच यत्त्वया । भणितोऽहं हि वैताट्ये, स्थगितं कुण्डलद्वयम् ॥ 121 ॥ दर्शयित्वा प्रबोध्योऽहं, ॥ 64 ॥ तस्मात्तदर्शयाम्यतः । प्रत्ययेन किमन्येन ?, तच्च प्रत्यशृणोदसौ ॥ 122 ॥ युग्मम् ॥ दिव्यरूपेण भूत्वाऽथ, नीतो वैताढ्यप-| वते । सिद्धायतनकूटे च, दर्शितं कुण्डलद्वयम् ॥ 123 ॥ स तद्रत्नावतंसाख्यमीक्षित्वा जातिमस्मरत् । प्रतिबुद्धः प्रपन्नश्च, तत्क्षणं भावतो व्रतम् ॥ 124 ॥ क्षमयित्वा गते देवेऽईदत्तो मुनिपुंगवः । प्रपाल्य संयम शुद्ध, सिद्धिं प्राप क्रमादसौ । / 125 ॥ bhavyAM'pyevaM गणपतिपदाभावितोऽप्यत्र जन्मन्यहद्दत्तः पुनरपि पुनः संयमं यन्मुमोच । तन्मन्येऽहं त्रिदिवपदवी सापि सुप्रापरूपा,* संसारेच ध्रुवमसुमतां दुर्लभं बोधिरत्नम् ॥ 126 ॥इत्य्स्यां विवृतौ श्रीमत्प्रद्युम्यस्य कवेः कृतौ । बोधिदुर्लभताद्वारं, द्वितीयं पर्यपूर्यत । / 127 ॥ ॥ 4 // अथोत्तरार्धोक्तप्रव्रज्यादुष्णापत्वे जमालिप्रभृत्यष्टीनहवदृष्टान्ताः कथ्यन्ते, तेषु जमालिदृष्टान्तः, तथाहि किश्च केचन बोधि च, प्रव्रज्यां द्रव्यतोऽपि च । प्राप्यापि निवत्वेन, जमाल्याद्या इवाभवन् ॥ 1 ॥ श्रीमतो वर्द्धमानस्य, | वर्तमानेऽपि केवले । चतुर्दशाब्द्यास्तेष्वाद्यो, जमालिनिहवोजनि ॥ 2 ॥ तथाहि क्षत्रियकुण्डग्रामाख्ये नगरे विभोः। श्रीवी Page #87 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीवृत्तौ ॥ 65 ॥ रस्याभवज्ज्येष्ठा, जामिर्नाम्ना सुदर्शना ॥ 3 ॥ तदग्रजन्मा जामेयो, जमालिर्नाम विश्रुतः । उपयेमे विभोः पुत्रीं, जामाताऽपि ततोऽभवत् ॥4॥ सोद्वेधा हृदयो द्वेधा, प्रियदर्शनया ततः । क्रीडाभिर्निर्गतान् घस्रान्, बहून् नापि बुधोऽबुधत् ॥5॥ स्वामिन्यन्येद्युरायाति, विज्ञाते नन्तुमागमत् । जमालिर्मालितः सादिभिरसादी रसादिभिः ॥ 6 ॥ त्रिश्च प्रदक्षिणीकृत्य, प्रणम्य च जगदूगुरुम् । दिशमानं दशविधं धर्मं शुश्राव भावतः ॥ 7 ॥ संवेगसंगतो दीक्षां जिघृक्षुः प्रियदर्शनाम् । उवाच व्रतमादास्ये, त्वदास्येन मतोऽधुना ॥ 8 सा प्राह प्राणनाथ । त्वमादास्यसि यदि व्रतम् । तदस्मि प्रियचारित्राऽग्रेऽप्यहं प्रियदर्शना ॥ 9 ॥ श्रुत्वेत्ययं पञ्चशत्या, क्षत्रैः सह ललौ व्रतम् । सहस्रेण च नारीभिः सहिता प्रियदर्शना ॥ 10 ॥ एकादशाङ्गीमध्यैष्ट, विशिष्टमतिसंयुतः । अन्यदा स्वाम्यनुज्ञातः, श्रावस्तीनगरीमगात् ॥ 11 ॥ स तत्र तिन्दुकोद्याने, चेत्यै कोष्ठकनामनि । शमवान् समवासार्षीत्, महर्षीणां शतैर्वृतः ॥ 12 ॥ दाहज्वरनिरुत्साहः, सोऽन्यदा नासितुं क्षमः । आदिदेश यतीन् कर्तु संस्तरं चारु विस्तरम् ॥ 13 ॥ तेन पृष्टाः परिभ्रष्टपटुत्वेन शिशिरके । संस्तरं क्रियमाणं ते, कृतमाहुर्महर्षयः ॥ 14 ॥ समीपमयमायातः, क्रियमाणं विलोकयन् । दध्यौ नैतत् समीचीनं, क्रियमाणं कृतं वचः ॥ 15 ॥ यच्चलच्चलितं जीर्यञ्जीर्णं वक्ति जिनोऽपि हि । तन्मिथ्या क्रियमाणोऽयमकृतः संस्तरो यतः ॥ 16 ॥ यथा संस्तीर्यमाणोऽयमसंस्तीर्णोऽस्ति संस्तरः । तथा चलदचलितं, जीर्यमाणमजीर्णकम् ॥ 17 ॥ निर्ग्रन्थानामथान्येषां तत्तथाऽकथयच्च सः । क्रियमाणं कृतं न स्यात्, कृतमेव कृतं भवेत् ॥ 18 ॥ तस्येत्थं चक्षमाणस्य, केऽपि श्रद्दधते वचः । केचिन्न मुनयः सा तु श्रद्धत्ते प्रियदर्शना ॥ 19 ॥ ये श्रद्दधति ते तस्यैवान्तस्था विश्वरन्ति च । ये न श्रद्दधते ते तं बोधयन्ति तु हेतुभिः ॥ 20 ॥ असग्रहाग्रहात् तं चावुध्यमानं विहाय ते । श्रीवीरपादाना 3 प्रवज्जा दुरापत्वे जमालिः ॥ 65 ॥ Page #88 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीवृत्तौ ॥ 66 ॥ श्रित्य विहरन्ति हितेच्छवः ॥ 21 ॥ ढङ्कस्य कुम्भकारस्य, सदने प्रियदर्शना । स्थिता जमालिप्रज्ञप्तमार्याणां पुरतो जगौ ॥ 22 ॥ जमालिगदितं ढङ्कस्याग्रतोऽपि वदत्यदः । इयं विप्रतिपन्नेति ध्यात्वा ढक्को जगाद ताम् ॥ 23 ॥ एवंविधं विशेषं च कथ्यमानं न वेद्म्यहम् । अप्रबुद्धा च मे बुद्धिर्न च बोधामि बोधितम् ॥ 24 ॥ अन्यदा गुणयन्तीं तामभि चिक्षेप कुम्भकृत् । अङ्गारं तेन तस्यैकदेशे संघाट्यदात ॥ 25 ॥ तयोक्तं मम संघाटी, दग्धा स प्राह मेदृशम् । वदतस्तव महोत्सूत्रं, संघाटी यददात ॥ 26 ॥ ऋजुसूत्रनयमते, श्रीवीरवचनश्रितम् । दह्यमानं भवेद्दग्धं, वस्त्रं न तु भवन्मते ॥ 27 ॥ तथेति प्रतिश्रुत्यैषा, सत्यमित्य भिधाय च । प्रज्ञा प्रज्ञापयामास, जमालिं बहुभङ्गिभिः ॥ 28 ॥ जमालिवचनं तस्या, न जग्राह निजाग्रहात् । यदा तदा शेषसाधुसाध्वीयु सा ययौ प्रभुम् । / 29 / / जमालिरपि चम्पायामागत्य स्वामिनं जगौ । छद्मस्था बहवः शिष्या, अपक्रान्ताः पुरा तव ॥ 30 ॥ अहं तूत्पन्नसज्ज्ञानदर्शनोऽर्हन् जिनोऽपि च । केवल्यपक्रमेणैवापक्रान्तः केवली भवात् ॥ 31 ॥ गौतमस्तं जगादाथ, जमाले ! मास्स्लमालपः । केवलज्ञानिनो ज्ञानं, न खलु स्खलति क्वचित् ॥ 32 ॥ यदि त्वं केवली तद् द्वौ, प्रश्नौ व्याकुरु मेऽग्रतः । अयं जीवश्च लोकश्च शाश्वतोऽशाश्वतोऽथवा 1 / / 33 / / जमालिर्गौतमेनेति, प्रोक्ता मौनमसेवत । बलं मूर्खस्य मौनत्वमिति सत्यापयन्निव ॥ 34 ॥ अथ प्राह प्रभुः सन्ति, च्छद्मस्था बहवोऽपि मे । शिष्याः प्रश्नाविमौ तेऽतिव्याकर्तुं सकलौ क्षमाः ॥ 35 ॥ लोको भूतभवद्भाव्यपेक्षया खलु शाश्वतः । उत्सर्पिण्यवसर्पिण्यपेक्षया तु न शाश्वतः ॥ 36 ॥ जमाले ! शाश्वतो जीवो, द्रव्यरूपेण सर्वदा । त्रिभिस्तिर्यग्नृदेवत्वपर्यांयैस्तु न शाश्वतः ॥ 37 ॥ इत्थं कथयतो देवदेवस्याश्रद्दधद्वचः । मर्तुकाम इवान्नस्यापचक्राम स दूरतः ॥ 38 ॥ असद्भावोद्भावनाभिर्बहुभिः स्वं परं च सः । मिथ्यात्वाभिनिवेशैश्च व्युदग्राहयदाग्रहात् 3 प्रव्रज्या दुरापत्वे जमालि: ॥ 66 ॥ Page #89 -------------------------------------------------------------------------- ________________ अन्त्येप्रदेशः श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 36 ॥ बहूनि स च वर्षाणि, तपः षष्ठाष्टमादिकम् । विधाय विदधे प्रान्ते, प्रायं पक्षं च वासरान् ॥ 40 ॥ अनालोच्याप्रतिक्रम्य, तत्ताहगन्तके दिवि । त्रयोदशपयोदायुर्देवः किल्बिषिकोऽभवत् ॥ 41 ॥ यामाता च यमश्चापि, कस्यापि न निजाविति । सत्यं जमालिना चक्रे, श्रीवीरेऽपि विरोधिना ॥ 42 ॥ अथ पोडशभिवर्ज्ञाने जाते ज्ग्द्गुरोः। वाचयन् सप्तमं पूर्व, द्वितीयो निह्नवोऽभवत् ॥ ॥ पुरे राजगृहे पूर्व, सर्वपूर्वविचारकाः । आचार्या वसुनामानः, स्म्वासार्पुरुद्य्ताः॥2॥ तेषां विशिष्टधीः शिष्यस्तिष्यगुप्तोऽभिधानतः । आत्मप्रवादपूर्वान्तः, | पठत्यालापकं त्विमम् ॥ 3 ॥ भदन्तात्मप्रदेशः किमेको जीवः प्रकीयते । नायमर्थः समर्थः स्यादेवं द्वावपि तौ तथा ॥ 4 ॥ सङ्खचाता अप्यसङ्ख्याता. अपि जीवो न चोच्यते । अप्येकेन प्रदेशेन, न्यूनत्वे जीवता न हि ॥ 5 ॥ लोकाकाशप्रदेशस्तु, स । समानप्रदेशवान् । स्याद् वक्तव्यं जीव इति, कृत्स्नः स परिपूर्णकः ॥ 6 ॥ सोऽत्र विप्रतिपनो यत, सर्वे jiivprdeshkaaH। एकोना अपि ते जीवव्यपदेशतया न चेत् ॥ 7 ॥ तर्हि पाश्चात्य एवैकः, प्रदेशो जीव इष्यते । यतस्तद्भावभावित्वे, स जीवो व्यपदिश्यते ॥ 8 ॥ प्रज्ञापितोऽपि गुरुभिः, स्थविरैरितरैरपि । नास्थाद्यदाऽथ व्युत्सृष्टः, कायोत्सर्गेण साधुभिः ॥ 9 ॥ मिथ्यात्वाभिनिवेशेन, मुग्धं व्युदाहयन् जनम् । असद्भावोद्भावनाभिर्बहुभिश्च चचार स्ः॥10॥ गतश्चामलकल्पायामाम्रशालवने स्थितः । मित्रश्रीनाम तत्रास्ति, श्रमणोपासकः प्र्ः॥11॥s चात्मश्रावकैः सार्द्ध, साधूस्तान वन्दितुं gtH। जानाति निह्ववान् शाख्यान, नत्वा धर्म शृणोति तत् ॥ 12 ॥ स तं विवोधयत्युच्चैः, श्रावकस्तु प्रतीच्छति । अन्यदा तद्गृहे जज्ञे, कश्चनापि । महोत्सवः ॥ 13 ॥ वदन्ति विनयेनेति, पाराक्रम्यतां गृहम् । निमन्त्रिताश्च तेनैते, विहत्तुं च समागमन् ॥ 14 ॥ निवेश्य तिष्य BHABHISASS ISROSAROKARAN // 67 // Page #90 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रप्रिद्युः नीयवृत्ती ॥ 68 ॥ गुप्तं च श्राद्धो महति विष्टरे । प्रासुकं फलपक्कान्नान्नाद्यं तस्य पुरो न्यधात् । / 15 / / सर्वेषामपि वस्तूनामकैकं खण्डकं ददौ । ते दध्युः पुनरप्येष, सर्व वस्तु प्रदास्यति ॥ 16 ॥ पपात स च तस्यांहौ, स्वजनानप्यपातयत् । ऊचे च कृतकृत्योऽस्मि, यद्यूषं प्रतिलंभिताः ॥17॥ तेऽदोऽसमंजसं दृष्ट्वाऽऽहुः किं श्राद्ध ! प्रतार्यते 1 / भवदीयमतेनान्त्यः, प्रदेशः पूर्णरूपभाग् ॥ 18 ॥ ततः सर्वांशदानेन, भवन्तः प्रतिलंभिताः । न तु श्रीवर्द्धमानस्य, सिद्धान्तात्प्रतिलम्भिताः ॥ 19 ॥ सम्बुद्धास्ते ततः प्रोचुः, सम्यग्वः प्रेरणा ह्यसौ । सर्वथा प्रतिलभ्याथ, द्राग् मिथ्यादुष्कृतं कृतम् ॥ 20 ॥ इति ते बोधिताः सर्वे, सुश्राद्धेन महात्मना । आलोचितप्रतिक्रान्ता विहरन्ति महीतले ॥ 21 ॥ चतुर्दशोत्तरे वीरसिद्धेरन्दशतद्वये । गते सति तृतीयोऽथ, निवोऽऽभिनवोऽभवत् ॥ 1 ॥ श्वेतवी श्वेतवीहारहारिण्यस्ति पुरीवरा । उद्यानमस्ति पोलासं, सविलासं पतत्रिभिः ॥2॥ आर्याषाढाभिधास्तत्राचार्याचा चारवेदिनः । स्थिराः स्थिराशयास्तस्थुर्वहुसाधुपरिच्छदाः ॥ 3 ॥ आगाढयोगिनस्तस्य, शिष्याश्चाधीयते श्रुतम् । गुरोर्विसूचिका जज्ञे, प्राणसन्देहसूचिका ॥ 4 ॥ न कोऽप्युत्थापि तस्तेन, ततः कालगतोऽभवत् । सौधर्मे नलिनीगुल्मे, विमाने प्रवरः सुरः ॥ 5 ॥ विज्ञायावधिना कार्य, तमेवानुप्रविश्य सः । साधूनुत्थापयामास, वैरात्रिकविधेः कृतौ ॥ 6 ॥ योगानां परिपूर्णत्वे, क्षमयामास तानयम् । क्षमध्वं यन्मया सूर्य, नमिताः संयता अपि ॥ 7 ॥ अमुकष्मिन् दिने देवीभूतोऽहं भुवमागतः । भवदीयागाढयोगपरिपूर्णत्वहेतवे ॥ 8 ॥ इत्युक्त्वा क्षमयित्वा च, गते देवे सुरालयम् । तच्छरीरं परित्यज्य, सर्वे विप्रतिपेदिरे ॥ 9 ॥ इयंतं समयं यावत् वन्दितोऽयमसंयतः । न ज्ञायते ततः कोऽपि, सुरो वा श्रमणोऽथवा ॥ 10 ॥ नाचार्यमपि वन्दन्तेऽव्यक्तत्वं चिन्तयन्ति च । सर्वमव्यक्तमेवैतद्वाच्यं देवोऽथवा यतिः ॥ 11 ॥ अव्यक्ताः ॥ 68 ॥ Page #91 -------------------------------------------------------------------------- ________________ अव्यक्ताः प्रव्रज्या0 श्रीप्रद्यु म्नीयवृत्ती ॥ 69 ॥ FIRSANSACARAM व्यक्तीकृते मृषा वाक्यं, न विश्वस्य क्व्चित्त्त्ः। संयता वाऽथ देवा वा, तत्राप्यप्रत्ययो महान् ॥ 12 ॥ एवंविधैरसद्भावैर्वश्चयन्तः परानपि । बोधितास्तेऽथ संत्यक्ताः, कायोत्सर्गेण साधुभिः ॥ 13 ॥ अव्यक्तास्ते च विख्याता, जम्मू राजगृहेऽन्यदा । मौर्यवंशोस्भवंस्तत्र, बलभद्राभिधो नृप्ः॥14॥ तेन सुश्रावकेणैते, ज्ञातास्तत्र स्माग्ताः। भटान् प्रेष्य गुणशील चैत्यादानायिताश्च ते ॥ 15 ॥ कटान् करटिनश्चैष, समानाय्यादिशद्भटान् । यदमून कटमर्दैन, मईतां शीघ्रमेव हि ॥ 16 ॥ ते प्रोचिरे वयं विद्मः, प्रसिद्ध त्वामुपासकम् । पुनरेतावतः साधूननाथान् घातयिष्यास ॥ 17 / / निष्कृपोऽथ नृपोऽवोचत्, के ययमिति वेत्ति कः ? / वैरिणः तस्करा वाऽथ, नृपघातकराः किमु ? ॥ 18 ॥ ते प्रोचिरे महाराज!, निग्रन्थाः श्रमणा वयम् । स प्राह ययमव्यक्ताः, को वेत्ति श्रमणा न वा ॥ 19 ॥ श्रमणोपासकोऽहं च, भवामि न भवामि वा । मतं चेत् प्रतिपद्यध्वं, व्यवहारनयं त्त्ः॥20॥ तेऽथ बुद्धाः समंदाक्षा, निशङ्कमिति मेनिरे । श्रमणाः स्मो वयं ते च, ताडिता वचनैस्ततः ॥ 21 ॥ उक्ताश्च युष्मत्सम्बोधहेतवेऽदः कृतं मया । एवमुक्ताश्च श्रमणाः, क्षमिताश्च गताश्च ते ॥ 22 ॥ श्रीवीरस्वामिनः सिद्धि, गतस्याब्दशतद्वये । विंशत्याऽभ्यधिके जाते, जातस्तुर्योऽथ निहवः ॥ 1 ॥ समस्त्यशिथिला लक्ष्म्या, मिथिला नामतः पुरी। दशपूर्वमृदाचार्यस्तत्रायासीत् म्हागिरिः॥2॥ शिष्यस्तस्य च कौडिन्यः, सुमित्राख्योऽस्ति तत्र च । चैत्ये लक्ष्मीगृहाभिख्ये, सशिष्याः सन्ति सूरयः ॥ 3 ॥ अनुप्रवादपूर्वेऽसौ, वस्तुनैपुणिकाभिधम् । पठत्यालापकस्तत्रास्त्युच्छेदनयवाच्यगः ॥ 4 ॥ प्रत्युत्पन्ननैरयिका, व्युच्छेत्स्यन्त्यखिलाः किल । एवं भवनपत्याद्या, जीवा वैमानिका अपि ॥ 5 ॥ तस्यैमधीयानस्य, विचिकित्साऽजनीशी । व्युच्छेत्स्यन्ति मुनयोऽपि, सर्वोच्छेदो भविष्यति ॥ 6 ॥ जज्ञे तस्यास्थिर चित्तं, स्थविरैः 69 ॥ Page #92 -------------------------------------------------------------------------- ________________ 3 समुच्छेदिकाः श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 70 ॥ 9935ASHA-BABA प्रतिबोधितः । यदा नास्थाततो निर्वासितो निहव इत्ययम् ॥ 7 ॥ समुच्छेदमयं वादं, सर्वत्र व्याकरोत्ययम् । यदयं सकलो लोकः, शून्य एव भविष्यति ॥ 8 ॥ स्वशिष्यसहितः सोऽथान्यदा राजगृहं gtH। tatra चारक्षकाः शुल्कपालाः श्रावकपुङ्गवाः । ॥ 9 ॥ ते च तानिवान् ज्ञात्वा, हन्तुं प्रारेभिरेतराम् । ते भीताः प्राहुरस्माभिः, श्रुतं यूय्मुपास्काः॥10॥ तत्कथं संयतानेतावतो हंथ तथाऽपि हि? / परे प्रोचुर्व्यवच्छिन्नाः, संयताः सकला अपि ॥ 11 / / यूयमन्येऽधुना केऽपि, तस्करा यदिवा चराः । विनक्ष्यथ स्वयं चैव, कः परो घातयिष्यति ॥ 12 ॥ भवतामेव सिद्धान्ताद्व्य्म्प्य्प्रेऽधुना। जिनागमात्तु ते यूयं, वयं ते घातकाच वः ॥ 13 ॥ यतस्तदेव कालादिसामग्री प्राप्य नश्यति । वस्त्वेकसमयेत्वेनोत्पद्यते तद्विकत्वतः ॥ 14 ॥ तदेकसमयत्वेन, व्यवच्छिद्याथ नार्काः। सन्ति द्विसमयत्वेन, ततस्त्रिसमयाश्च ते ॥ 15 ॥ ततः क्षणिकतावादे, श्रावकैः सुप्र्रूपिताः। सम्यक् शिक्षा तथेत्याहुर्मुनयो नयचक्षुषः ॥ 16 ॥ इति संबोधितास्तैस्ते, मुक्ताश्च क्षमितास्तथा । आलोचितप्रतिक्रान्ता, विहरन्ति यथाविधि ॥ 17 ॥ अथाष्टाविंशत्यधिके, जाते वर्षशतद्वये । सिद्धिं गतस्य वीरस्य, निहवः पंचमोऽजनि ॥ 1 ॥ उल्लुका नाम नद्यस्त्युल्लुकातीराभिधं पुरम् । तस्यास्तीरेऽस्ति चैकस्मिन् , खेटस्थानं द्वितीयके ॥ 2 ॥ तत्रास्ति धनगुप्ताख्यः, शिष्यः shriimnmhaagireH| धनगुप्तस्य शिष्यस्तु, गङ्गदेवाख्यया गुणी ॥ 3 ॥ स प्राच्येऽस्त्युल्लुकातीरे, तद्गुरुः पश्चिमे तटे । शरदि स्वं गुरुं नन्तुं, socABAlIdanalIkadhIH // 4 // खलतेस्तस्य च स्रोतस्विनीमुत्तरतो भृशम् । तापः शिरसि शीतं च, जलं लगति पाद्योः॥5॥ स दध्यौ भणितं सूत्रे, वेद्यते न क्रियाद्विकम् । अहं तु वेदयामि दे, तन्मन्ये वेद्यते कथम् ? ॥ 6 ॥ ततो गतो नमस्कृत्य, गुरु 55UAR ला॥70॥ Page #93 -------------------------------------------------------------------------- ________________ झुपयोगा: प्रव्रज्या0 श्रीप्रद्युमनीयवृत्ती ॥ 71 ॥ *SHAASHARE प्रोवाच तत्तथा । गुरुः प्रोवाच वत्सैवं, मा प्ररूपय नास्त्य्द्ः॥ 7 ॥ नैकत्र समये क्वापि, वेद्यते हि क्रियाद्वयम् । स तदश्रद्दधत् तंच, परं प्रापंचयधु ॥ 8 ॥ एकदा स मुनीन् प्रज्ञापयन्नाकर्णि मूरिणा । निष्कासितः स यातोऽथ, पुरे राजगृहाभिधे ॥ 9 ॥ तत्र महातपस्तीरप्रभे पार्श्ववनेऽस्ति च । नागो मणिनामधेयस्तस्य चैत्येऽस्ति स स्थितः ॥ 10 ॥ तत्र मध्येसभं चैवमाख्याति खलु जन्तवः । एकेनापि समयेन, द्वे क्रिये वेदयंति यत् ॥ 11 ॥ ततस्तेन स नागेन, तस्या एव हि संसदः । मध्ये मुद्गरमद्गीर्य, प्रोक्तः क्रोधोद्धताधरम् ॥ 12 ॥ इमां प्रज्ञापनों प्रज्ञापय मा सुष्ठु no ytH। प्रज्ञापनेयं ते दुष्टा, शैक्ष! दुष्ठु तवोदितम् ॥ 13 ॥ |चिरं कालमहं shriimnmhaaviirpdaantike| निविष्टः श्रुतवानेका, क्रिया यत् किल वेद्यते ॥ 14 ॥ त्वं विशिष्टतरो जातोऽसि किं तत् त्यज कुग्रहम् । नाशयिष्यामि ते दोषादन्यथा मुद्गराहतेः ॥ 15 ॥ अत्रैव समवस्तीरपादरिदं ytH। व्याकृतं वेद्यते नैकसमयेन क्रियाद्वयम् ॥ 16 ॥ एवं प्रज्ञापितस्तेन, तद्भयाच्चोदनाच्च स्ः। तदङ्गीकृत्य मिथ्या मे, दुष्कुतं तदुवाच च । / 18 ॥ पञ्चसंख्यैश्चतुश्चत्वारिंशदः smaashtH। वीरे सिद्ध गते षष्ठोऽभूत् trairaashiknihnvH|| 1 // पुर्यामन्तरंजिकायां, चैत्ये भूतगुहाभिधे । श्रीगुप्ता नामतस्तस्थुः, सूरयः पुण्यभूरयः ॥ 2 ॥ बलिश्री मतस्तत्र, बलिश्रीहारको नृप्ः। बलिश्रीमन्जनानंदी, बलिश्रीपूजितामरः ॥ 3 ॥ अस्ति श्रीगुप्तसूरीणां, रोहगुप्तः shodrH। शिष्यः स चान्यतो ग्रामात्, पुरीमेत्यन्तरञ्जिकाम् ॥ 4 ॥ तत्र प्राव्राजकश्चैको, भ्राम्यति स्म धृत्स्म्य्ः। जम्बूशाखाकरः कालाय्स्प्त्त्त्त्सितोद्र्ः॥5॥ पृष्टो वक्ति च विद्याभिः, स्फुव्यते जठरं मम । जम्बूशाखा च यजम्बूद्वीपे नास्ति समो मम ॥ 6 ॥ शून्याः परप्रवादास्तव, प्रतिवादी न कोऽपि मे । पटुना पटहेनेति, स पुर्या समपोषयत् ॥ 7 ॥ तस्यैवं भ्रमतो नित्यं, चतुष्के चत्वरे त्रिके । पादृशाल इति नाम, नाम लोकेन निर्ममे ॥ 8 ॥ Page #94 -------------------------------------------------------------------------- ________________ श्री KALA श्रीप्रद्यु रोहगुप्तः समागच्छन् , रोहचित्तोगतिस्तकम् । निषेध्य पटहं प्राह, प्रदं दास्याम्यहं त्वया ॥ 9 ॥ कृत्वैवं स गतः सूरिं, प्रव्रज्या0 वंदित्वाऽऽलोचयच्च तत् । आचार्याः प्रोचिरे दुष्ठु, कृतं विद्याबली हि स्ः॥ 10 ॥ वादे पराजितः सद्यो, विद्याभिरपि ढोकते । HTTER शिकाः सप्तव्यसनवत् तस्य, सप्त विद्या हि दुस्तराः ॥ 11 ॥ ताश्च वृश्चिकसर्पाखुमृगसूकरवायसैः । विद्याशकुन्तिकाभिश्चोपद्रवन्ति जितेऽपि नीयवृत्ती हि ॥ 12 ॥ इतरः प्राह किं तर्हि, नश्यद्भिश्छुय्यते क्वचित् । किं वा प्रारब्धमुज्झद्भिः, श्रोतसामपि लज्ज्यते ॥ 13 ॥ अथ गुरुः दपुरो विद्याप्रतिपक्षतया स्थिताः। पाठसिद्धा ददौ विद्याः, सप्त तस्य जयावहाः ॥ 14 ॥ मयूरी नकुला चौतुर्व्याघ्री सिंहदिवा-5 ॥ 72 ॥ न्धिका । श्येनी चेति महाविद्या, नाम्नास्ताः परिकीर्तिताः ॥ 15 ॥ युग्मम् । / अभिमन्त्र्य गुरुस्तमै, रजोहरणमप्यदात् । ऊचे & च किश्चिदुत्तिष्ठत् , परं यदि भयंकरम् ॥ 16 ॥ तद्रजोहरणेनाशु, तद्रजोवच्च संहरेः । शक्रेणापि न शक्योऽसि, जेतुं किमपरैनरैः d॥ 17 ॥ सोऽथ विद्याः समादाय, गतो भूपसभं प्रति । ऊचे च किमयं वत्ति ?, पूर्वपक्षं करोतु तत् ॥ 18 ॥ परिव्राट् चिन्तयां चक्रे, वक्रेण मनसाऽथ स्ः। एषामेवाददे पक्षं, सिद्धांत निपुणा ह्यमी ॥ 19 ॥ ध्यात्वेत्युवाच द्वौ राशी, जीवोऽजीवश्च मे म्तौ। रोहगुप्तोऽथ दध्यौ मे, सिद्धांतो ह्यमुनाऽऽददे ॥ 20 ॥ ध्यात्वति प्रातिभं तस्यामभिभूपमभाषत । जीवा अजीवा नोजीवा, इति स्यू राशयस्त्रयः ॥ 21 ॥ तत्र संसारिणो जीवा, अजीवाश्च घटादयः । नोजीवाश्च गृहगोधाछिन्नपुच्छादयो मताः ॥ 22 ॥ आदिमध्यं तथाऽन्तश्च, दण्डस्य स्यात् त्रिधा यथा । कालोऽतीतो वर्तमानोऽनागतश्च यथा त्रिधा ॥ 23 ॥ किं बहूक्तेन? सर्वेऽपि, | भावा भ्व्विवार्तिन्ः। त्रिधैवेति स निष्पिष्टप्रश्नव्याकरणः कृतः ॥ 24 ॥ निश्चितो व्रश्चने तस्य, सोऽमुचत् vRshcikaaNsttH। तचर्वणकणानन्यो, मयूरानमुचत्पुनः ॥ 25 ॥ सप्पास्तदवसाय, परिबाडमुचत् ततः । उरगानाकुलीकर्तु, नकुलान् mumuce CATEGRANASIAS ASSASAASAR Page #95 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 73 ॥ AAAACAREERE मुनिः॥ 26 ॥ मुमोच मृपकानेष, द्वेषभृजिनशासने । वृषे रविरिवौजस्वी, स्थितोऽन्यो वृषदंशकान् ॥ 27 ॥ परिव्राजः कुरङ्गो' 3 त्रैरा शिकाः सिन् , कुर्न्ग्गान्मुच्त्त्त्ः। ते हि तीक्ष्णविषाणाभ्यां, दारयन्त्युदर रिपोः ॥ 28 ॥ आम्नायप्रतिघो व्याघ्रान् , घोरान च्यात्ताननान् प्र्ः। विचकार सुरङ्गोऽयं, कुरङ्गाग्निचकार च ॥ 30 ॥ निःशूकः शूकरानस्य, परिवाद मुमुचे त्त्ः। मुनिपश्चाननः पश्चाननानथ है। विनिर्ममे ॥ 30 / / तस्मै तीव्रमुखान् श्यामान्, प्क्स्स्सूत्कार्कारिन्न्ः। परिबाडमुचद्वाणानायसानिव वायसान् ॥ 32 ॥ तद्विघ्न-2 घातके घूकान् , घोरघुत्कारकारकान् । निर्ममे निर्ममेशोऽयं, कृतप्रतिकृतौ कृती ॥ 33 ॥ निरुपायोऽप्यपयिषी, शकुनान्ताः शकुन्तिकाः । परिवाड् मुमुचे तस्मै, मुनये कुनये स्थितः ॥ 34 ॥ तन्नाशनमनाः shyensenaamymmrssnnH| विदधे पिदधे चास्य, परिबाजो मनोरथम् ॥ 35 ॥ स रुषा पुरुषाचारवर्जितः खरयोषितम् । मुमोच श्रमणो धर्मध्वजन तामताडयत् ॥ 36 ॥ सा चोपरि परिव्राजकस्य तस्य द्रुतं शकृत् । विमुच्य नश्यति स्मोच्चैर्जने पश्यति कौतुकात् ॥ 37 ॥ परिव्राजोऽस्य बालस्य, मुखे बालत्व। कालवत् । रस खरी पुरीषस्यादधे मदगदच्छिदम् ॥ 38 ॥ अमन्दं निन्धमानोऽथ, निरवासि नृपेण स्ः। एवं तेन पराजिग्ये, है परिव्राजकपाशनः ॥ 39 ॥ गतोऽथ रोहगुप्तोऽपि, श्रीगुप्ताचार्यसन्निधौ । तत्तथाऽऽलोचयांचक्रे, गुरवोऽथ वभाषिरे ॥ 40 ॥ उत्तिष्ठता त्वया किं न, प्रोक्त ydraashystryH। न सन्ति तत्पराभूत्यै, मया प्रज्ञापिता मृषा ॥ 41 ॥ गत्वा तदधुनाऽप्येवं, भणेति स तु नेच्छति । मा मेऽपभाजना भूयादिति चेतसि चिन्तयन् ॥ 42 ॥ पुनः पुनरपि प्रोक्ते, गुरुभिः प्रोचिवानयम् । को दोपः ॥ 73 / / |किमु वा जातं ?, ययुक्ता राशयस्त्रयः ॥ 43 ॥ गुरुणोक्तमसद्भावात् , स्याजिनाशातना तथा । तथाऽप्यमध्यमानोऽयं, संलग्नः सूरिभिः सह ॥ 44 ॥ ततो राजकुलं गत्वा, सूरयःप्रोचिरे इदम् । मच्छिष्येनापसिद्धान्तः, प्रोक्तो राशी ह्युभौ यतः ॥ 45 ॥ स च AAAAAA Page #96 -------------------------------------------------------------------------- ________________ श्री 3|raashikaaH प्रिव्रज्या श्रीप्रद्यु: नीयवृत्ती विप्रतिपनो मेऽस्मद्वादः श्रूयतामतः । नृपेणाङ्गीकृते वादं, स ददौ गुरुणा सह ॥ 46 ॥ यथक दिवसं तद्वन्मासपटकं तयोगतम् । रानोचे भवतां वादाद्राज्यं सीदति मेऽखिलम् ॥ 47 ॥ सूरयः प्रोचिरे मिथ्या, विधृतोऽयमियच्चिरम् । तत् प्रातर्निग्रहीष्यामि, ग्रहीष्यामि जयश्रियम् ॥ 48 ॥ प्रातः प्राह ततः मूरिः, परीक्षा कुत्रिकापणे । क्रियतां तत्र सर्वाणि, वस्तूनि सुलभानि यत् ॥ 49 ॥ तत्रैत्य राजप्रत्यक्षं, देवताऽभाषि सूरिभिः । जीवा अजीवा नोजीवा, अप्यानीय प्रदर्शय ॥ 50 ॥ अथ देवतया जीवा-18 शाजीवाश्च prdrshitaaH। नोजीवास्तु न सन्तीति, प्राहाजीवान् ददाति वा ॥ 51 ॥ इत्यादिकचतुश्चत्वारिंशदग्रशतेन स्ः। | पृच्छाभिर्निगृहीतो दाग ,घोषितं नगरे तथा ॥ 52 ॥ जयति श्रीमहावीरो, बर्द्धमानो जिनेश्वरः । इतिचैत्यादिपूजातः, सर्छ । जातः स्दुत्स्व्ः॥53॥ रुष्टैश्च गुरुभिर्व्यस्त, खेलमल्लकभस्म यत् । तदेवाङ्गीकृतं तेन, स तु निर्वासितो गणात् ॥ 54 ॥ षष्ठोऽयं निहवो वैशेषिकसूत्राणि निर्ममे । उलूकगोत्रजातत्यादौलुक्यः स च कीयते ॥ 55 ॥ पृच्छानां तु catuzcatvAriMzatA'bhyaPAdhikaM शतम् । आवश्यकमहाग्रन्थवृत्तेयं मनीषिभिः ॥ 56 ॥ गते चतुरशीत्यग्रे, समानां शतपंचके । श्रीमतो वर्द्धमानस्य, सप्तमोऽजनि निहवः ॥ 1 ॥ देवेन्द्रवन्दितपदा, आर्यरक्षित। सूरयः । पुरं दशपुरं jgmurdishaadshkvishrutaaH||2|| उत्थितो मथुरायां च, तथा नास्तिकतार्किकः । आत्मा देवो गुरुर्धर्मो, न सन्तीति लपत्ययम् । / 3 / मेलितः सकल: संघस्तत्र वादी च कोऽपि न । तदा युगप्रधानत्वे, सूरयश्चार्यरक्षिताः ॥ 4 ॥ संघन सविधे तेषां, प्रेषितौ श्रवणावुभौ । ताभ्यां च कथिते स्वेन, वृद्धत्वाद्गन्तुमक्षमाः ॥ 5 ॥ ततस्तैः प्रेषितो गोष्ठामाहिलो वादलब्धिमान् । तेन तत्रगमेनाशु, बास्तिकश्च पराजितः ॥ 6 ॥ तत्रैव श्रावकैः सोऽथ, चतुर्मासी च कारितः । तदा च सूरयो दध्यु PSPEASA ॥ 74 ॥ आ % ॥ 74 ॥ C Page #97 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु नीयवृत्तौ ॥ 75 ॥ गणेशं कं करोम्यहम् ॥ 7 ॥ व्यूढो गणेशशब्दोऽयं, पुरा श्री गौदमादिभिः । यः स्थापयत्यपात्रे तं जानन् पापो महान् सहि ॥ 8 ॥ ततो दुर्बलिकापुष्पमित्रं चित्तं समीक्षते । ज्ञातेये हि न विश्रामो, महतां स्याद् गुणेषु तु ॥9 स्वजनानां तु सूरीणां, भ्रातृत्वात् फल्गुरक्षितः । मातुलत्वान्मतो गोष्ठामाहिलश्च पदं प्रति ॥ 10 ॥ सूरयोऽथ समग्रानप्याहूय स्वजनान् निजान् । कुटत्रयेण दृष्टान्तं चक्रुः स्वस्य तदग्रतः ॥ 11 ॥ अहं दुर्बलिकापुष्पमित्र निष्पावकुम्भवत् । रिक्तीभूतः समग्रेण, सूत्रार्थन्यसनेन हि ||।12॥ तैलकुम्भनिभः फल्गुरक्षिते किंचनस्थितेः । अहं घृतघटो गोष्ठामाहिले तु बहुस्थितेः ॥ 13 ॥ तदेष सूत्रेणार्थेन, युक्तोऽस्याह गणेशिता । सर्वैरिति मते सूरिः, पुष्पमित्रमतोऽवदत् ॥14॥ मद्वृत्या वर्त्तितव्यं मे, बन्धौ मम च मातुले । साधुसाध्वीगणेऽन्य स्मिन्नपि त्वं मद्वदाचर ॥ 15 ॥ तेषामपि ददौ शिक्षां, दृश्योऽयं सदृशो मया । युष्मत्कृताकृते सोढे, मयाऽयं न सहिष्यते ॥ 16 ॥ शिक्षां पक्षद्वये दवेत्याहारं परिहृत्य च । सुपर्वनिलयं जग्मुरार्यरक्षितसूरयः ॥ 17 ॥ मातुलोऽप्यागतोऽज्ञासीत्, सूरिं कालगतं तथा । निष्पावघटदृष्टान्तं ततः पृथगवास्थितः ॥18॥ पश्चात् तत्रागतः सर्वैरभ्युत्थाय च भाषितः । तिष्ठेत्येवं न स त्वि - च्छनिजवादित्वगर्वितः ॥ 19 ॥ बहिः स्थितः पुनर्भेदविधानेन विदारितुम् । भेत्तुं नैवाशकत् सूरिवासितं श्रावकादिकम् ॥ 20 ॥ इतश्चाचार्यवर्याणां कुर्वन्तमर्थ पौरुषम् । नाकर्णयत्ययं वक्ति, यूयं शृणुत साधवः ॥ 21 ॥ निष्पावककुटस्यास्य समीप इति मत्सरात् । द्वयर्थं तद्भाषित व्यर्थं मेनिरे ते निरेनसः ॥ 22 ॥ युग्मम् । / तेषूत्थितेषु चावन्ध्यबुद्धिर्विन्ध्योऽनुभाषते । यदा तदा समेत्येष, सूर्युक्तायुक्तचिन्तया ॥23॥ पूर्वेऽष्टमे तदा कर्म्मप्रवादाख्ये विचार्यते । जीवस्य कर्मणश्चापि कथं बन्धो भवेदिति ॥ 24 ॥ त्रिधा कर्म्म सूचीबन्धं, बद्धं स्पृष्टं निकाचितम् । सूचीकलापवद्वद्धं स्पृष्टं सूच्यः सकिट्टकाः । / 25 / / निकाचितं 3अवद्धा माना । / 75 / / Page #98 -------------------------------------------------------------------------- ________________ अबद्धा प्रव्रज्या0 माना श्रीप्रद्युः नीयवृत्ती ARERASA पि मुच्यते ॥ 28 ॥ श्रुत्वति वाला कदापि भवतो मोक्षस्तहि नास्ति देहेन, काप्येषं न स्यापि न तु ॥ 76 ॥ पुनः सूच्यस्तापयित्वाऽथ पित्त्त्तिताः। बध्नाति जीवः कर्मेत्थं, द्राग्रागेण रुषाऽपि च ॥ 36 ॥ परिणामममुनश्च, पश्चात् स्पृष्टं 6 करोति तत् । संक्लिष्टपरिणामाच्च, विधत्ते स निकाचितम् ॥ 37 ॥ तच्चानुपक्रम वेद्यमवश्यमुदयागतम् । अवेदितस्य नैवास्य, कथंचिदपि मुच्यते ॥ 28 ॥ श्रुत्वेति वारयामास, गोस्स्त्थामाहिल्प्ण्द्दित्ः। नैवं भवति पूर्व च, नास्माभिः श्रुतमीदृशम् ॥ 29 ॥ यद्येवं कर्म बद्धं च, स्पृष्टं वाऽपि निकाचितम् । कदापि भवतो मोक्षस्तहि नैव भविष्यति ॥ 30 ॥ विन्ध्यः प्राह कथं ताह?, स प्रोचे श्रूयतां त्त्ः। यथा हि कंचुकः कंचुकिन स्पृशति पूरुषम् ॥ 31 ॥ नतु बद्धोऽस्ति देहेन, काप्येषं न बन्धयुक् । यस्य जीवप्रदेशैस्तु, कर्म बद्धं कथंचन ॥ 32 ॥ कर्मसम्भारविच्छित्तिस्तस्य नैव भविष्यति । इयत सूरिभिरस्माकमाख्यायि न तु का वेत्ययम् ॥ 33 ॥ विशेषकम् ॥ मयाऽन्यथा गृहीतं syaadityaashNkaasmaakulH| विन्ध्योऽभिनम्य पप्रच्छ, सूरीन् दूरीकतामतीन् ॥ 34 ॥ ते प्रोचुस्ते वचः सत्यं, न गोष्ठामाहिलस्य तु। विन्ध्येनेति समाख्याते, तस्थौ संलीन एव सः ॥ 35 ॥ प्रस्तावेऽहं |पुनः क्षोभयिष्यामीति व्यचिन्तयत् । अन्यदा नवमे पूर्वे, प्रत्याख्यानं विचार्यते ॥ 36 ॥ तस्मिश्च साधुसम्बद्धे, त्रिविधं त्रिविर्धन |हि । प्राणातिपातं प्रत्याख्याम्याजीवितमितीर्यते ॥ 37 ॥ स प्रोवाचापसिद्धान्तो, भवत्येवं, कथं पुनः । प्रत्याख्यानं विधातव्यं?, | शृणुतेति समाहितः ॥ 38 ॥ सर्व प्राणातिपातं प्रत्याख्याम्यपरमाणकम् । त्रिविधं त्रिविधेनेति, प्रत्याख्यातुं हि युज्यते ॥ 39 ॥ | कृते ह्यपरिमाणे स्यादाशंसादोपवर्जनम् । यावज्जीवं तु भणता, परतोऽङ्गीकृतं भवेत् ॥ 40 ॥ प्राणानहं हनिष्यामि, परतो । जीवितादिति । तस्मादपरिमाणं तत् , विधातव्यं मुमुक्षुभिः ॥ 41 ॥ कलापकम् ॥ एवं वदन् स विन्ध्येनाबोधि सिद्धान्त्युक्तिभिः। विन्ध्योक्ते पुनरुक्तोऽपि, कृत(कलिः)सर्वैः सना व्य्धात्॥42॥ पृष्टा बहुश्रुताश्चान्येऽप्येतदेव भणति ते । स प्राह वित्थ किं यूयमिय MEANSAOM OMOM CARROR Page #99 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्री वृत्तौ ॥ 99 ॥ दर्हद्भिरीरितम् । / 43 / / पुनः पुनर्निषिद्धोऽपि तस्मिन्नेवं प्रलापिनि । कायोत्सर्गं व्यधुः संघसमवायेन साधवः ॥ 44 ॥ | शासनदेवेनादेशं दत्तेति भाषिते । तैरूचे व्रज वेगेन, पृच्छ तीर्थकरं तथा ॥ 45 ॥ पुष्पमित्रादिसंघस्य किं गोष्ठामाहिलस्य वा । सत्यं वाक्यं ? तया प्रोऽनुवलं दत्थ याम्यहम् ॥ 46 ॥ कायोत्सर्गं ददौ संघो, गत्वाऽपृच्छज्जिनं च सा । स प्राह सत्यवाक् संघों, मिथ्यावागितरः पुनः ॥ 47 ॥ निह्नवः सप्तमो ह्येष सा श्रुत्वेति समागता । संघस्तस्या गिरा सर्वः, कायोत्सर्गमपारयत् ॥ 48 ॥ कथितेऽथार्हदादेशे, निह्नवः प्राह सप्तमः । एषा गन्तुमशक्ता हि, वराक्यल्पार्द्धका यतः ॥ 49 ॥ अश्रद्दधानस्तद्वाक्यं, पुष्पमित्रेण भाषितः । यथार्थं प्रतिपद्यस्वान्यथा निर्वासयिष्यसे ॥ 50 ॥ तथाप्यनिच्छन् संघेनोज्झितो द्वादशधाऽपि यः । श्रुतोंपध्योर्भक्तपाने चाञ्जलिप्रग्रहेऽपि च ॥ 51 ॥ दापनायां निकाये चाभ्युत्थाने वन्दनेऽपि च । वैयावृत्ये च समवसरणे चासने तथा ॥ 52 ॥ कथानिमन्त्रणे चापि, सोऽयं द्वादशधा मतः । संभोगः पञ्चकल्पोक्तस्तत्र संघेन वर्जितः ॥ 53 ॥ इत्युक्ता निह्नवाः सप्ताल्पविसंवादकारिणः । अथ बहुविसंवादं वक्ष्ये बोटिकनिह्नवम् ॥ 54 ॥ षड्भिर्नवोत्तरैर्वर्षशतैवीरे शिवं गते । रथवीरपुरे दृष्टिबटिकानामजायत ॥ 1 ॥ रथवीरपुरोपान्त, उद्याने दीपकाभिधे । आर्यकृष्णाभिधाचार्याः, समवासार्षुरेकदा ॥ 2 ॥ तत्र प्राक् शिवभूत्याख्यो, भटः प्रकटपौरुषः । सहस्रमल्ल एकोऽपि नृपं सेवितुमागतः ॥ 3 ॥ राजा प्राह परीक्ष्याहं, वृत्तिं दास्यामि ते ततः । भूतेष्टादिवसे प्रोक्तो, व्रज प्रेतवनं प्रति ॥ 4 ॥ तत्र रात्रौ बलि मद्यमुपहारपशुं तथा । मातृणां मन्दिरे गत्वा, देहि व्यादेहि कौतुकम् ॥ 5 ॥ इत्युक्तः स गतस्तत्र, सज्ञा वीराः प्रभाषिताः । अयं शिवारवैर्भाप्यो, भैरवेर्यन्नवैर्नवैः ॥ 6 ॥ स तु प्रदाय मातॄणां बलिं प्रेतवने स्थितः । पशुं खादति तत्रान्ये, भापयन्ति 4 प्रव्रज्या दुरापतायां सप्तमोनिह्नवः ॥ 77 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्तौ 11 12 11 तमारवैः ॥ 7 ॥ रोमोद्भेदोऽपि ततस्तस्य नैवास्ति वेगतः । कथितेऽन्यैश्च राजन्यो, वृत्तिं तदुचितां ददौ ॥ 8 ॥ अन्यदा नृपतिर्योधानादिशन्मथुराग्रहे । गत्वा सर्वबलेनैते, तदासन्ना व्यचिन्तयन् ॥ 9 ॥ कतरा मथुरा ग्राह्मा, नेति पृष्टो नृपः पुरा । दुर्विज्ञप्यं स्वभावेन तत् किं कुर्मोऽधुना वयम् ॥ 10 ॥ इति चिन्तयतां तेषां शिवभूतिः स्माग्त्ः। प्राह चिन्तां प्रपन्नाः किं तेऽप्याख्यस्तस्य तत्तथा ॥ 11 ॥ स प्राह तर्हि गृह्णीमः, समकालमुभे अपि । ते प्राहुर्द्वाभ्यां भागाभ्यां नादातुं शक्नुमो वयम् ॥ 12 ॥ एकैकस्याः समादाने, कालश्च प्रचुरो लगेत् । सहस्रमल्लः प्रोवाच दुर्जया मेऽर्च्चतां पुरीम् ॥ 13 ॥ गृहाण पाण्डुमथुरामित्युक्तः स प्रधा वितः । प्रत्यन्तानि गृहीत्वा च मथुरां स्वकरेऽकरोत् ॥ 14 ॥ विज्ञप्तोऽथ नृपस्तुष्टः प्राह किं ते ददाम्यहम् 1 / स च प्राह यदग्राहि, तदग्राहि निजेच्छया । / 15 / / एवमस्त्विति राज्ञेओक्ते, स स्वैरं नगरे भ्रमन् । एति नो वा निशीथेऽपि तद्भार्या तु पवित्रिता ॥ 16 ॥ न भुङ्क्ते न च शेतेऽसौ शिवभूतावनागते । श्वश्रूष्पृष्टाऽन्यदा प्राह, खेदमेदस्विनि हृदि ॥ 17 ॥ युष्माकं तनयो नित्यमर्द्धरात्रे समेति हि । जागमि क्षुधिता चास्मि, तां विनाऽम्ब ! करोमि किम् ॥ 18 ॥ सोच स्वपिहि वत्से ! त्वमद्य जागर्म्यहं यथा । तयेत्युक्ते वधूः सुप्ता, श्वश्रूः पुनरजागरीत् ॥ 19 ॥ द्वारं बद्ध्वा दृढं यावज्जननी चास्ति जाग्रती । कपाटकटके तावत्, खटत्कारं सुतो व्यधात् ॥ 20 ॥ निर्भर्त्स्य स तया भूरि, भणितो व्रज तत्र हि । उद्घाटानि कपाटानि, यत्र स्युरियति क्षणे ॥ 21 ॥ तयेत्युक्तो जगामैष, भवितव्यनियोगतः । आर्यकृष्णाख्य सूरीणामुद्घाटद्वारमाश्रयम् । / 22 / / नत्वा चोवाच भगवन् !, प्रव्राजयसि मामिति । तेष्वनिच्छत्सु केशानामुद्धारं विदधे स्वयम् ॥ 23 ॥ पश्चान्मुद्रां समर्थ्यास्य, विहारो विदधे च तैः । कालेन कियता - प्येते, पुनस्तत्पुरमागमन् ॥ 24 ॥ राज्ञा ज्ञात्वा तमाकार्य, ददे तं रत्नकम्बलः । आगतः सूरिभिः प्रोचे, किमरे ग्राह्मयं 3 दिगंबरः ॥ 78 ॥ Page #101 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीवृत्तौ ॥ 79 ॥ त्वया । / 25 / / यतिनां हि किमेतेन, बहुमूल्येन वस्तुना । इत्युक्त्वा तमनापृच्छय, निषद्यां गुरखो व्यधुः ॥ 26 ॥ ततः कषायिते तस्मिन् पाशितेऽवगुणैर्दृढैः । तापाऽग्निनाऽवगाढेऽपि, गुरुरङ्गे न वाऽलगत् ॥ 27 ॥ अन्यदा वाचनाकाले, वर्ण्यन्ते जिनकल्पिकाः । द्विविधास्ते पाणिपात्राः, पतग्रहधरा अपि । / 28 / / तेऽपि द्विधा सवस्त्वविवस्त्रत्वविभेदतः । शिवभूतिरवोचतत्, कल्पोऽयं क्रियते न किम् ? ॥ 29 ॥ व्यवच्छिन्नोऽयमिति तैः प्रोक्ते स प्राह नो मम । व्युच्छिद्यतेऽसौ तत्कार्यः, परलोकमभीप्सुना ॥ 30 ॥ सर्वथा श्रेयसी साधेर्निष्परिग्रहता मता । ते प्राहुरेतद्धर्मोपकरणं न परिग्रहः ॥ 31 ॥ तथा हि बहवः सन्ति, दुर्दर्शा जन्तवो दृशाम् । तेभ्यः स्मृतं दयार्थ तु. रजोहरणधारणम् ॥ 32 ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकोचने चेष्टं तेन पूर्वं प्रमार्जनं ॥ 33 ॥ तथा सम्पातिमाः सच्चाः सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥ 34 ॥ भवन्ति जन्तवो यस्माद्, भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ 35 ॥ सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थेऽदः स्मृतं चीवरधारणम् ॥ 36 ॥ शीतवातातपैदेशैर्म शकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, मा सम्यक् संविधास्यति ॥ 37 ॥ निक्षेपे ग्रहणे यत् स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महादोषस्तदैव तु ॥ 38 ॥ सहिष्णुर्यस्तु नो धर्म्मबाधकस्तद्विनाऽपि हि । तस्यैतद्वस्तु नान्यस्य, यदुक्तं पूर्वसूरिभिः । / 39 / य एतान् वर्जयेद्दोषान्, धर्मोपकरणाद्यते । तस्य त्वग्रहणं युक्तं यः स्याज्जिन इव प्रभुः ॥ 40 ॥ तद्वज्रर्षभनाराचे, भवेत् संहनने पुनः । इति तैरुच्यमानोऽपि त्यक्त्वा वस्त्राण्ययं गतः ॥ 41 ॥ उत्तराख्या स्वसा तत्र, तं वंदितुमुपागता । तं वीक्ष्य सर्वमुज्झित्वा, साऽपि तत्पृष्ठतोऽलगत् ॥ 42 ॥ गणिका वीक्ष्य तां दध्यौ, जनो मा नो विरज्यतु । इति पोतमुरस्य 3 दिगंबर ! ॥ 79 ॥ Page #102 -------------------------------------------------------------------------- ________________ k प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 8 ॥ 55-55555515% स्याः, साबधानच्छति स्म सा ॥ 43 ॥ दत्तं देवतया पोतमिति सा बन्धुवाक्यतः । तजब्राह तथाऽद्यापि, तदिदं दृश्यतेऽखिलम् । 4प्र्व्र्ज्या॥44॥ तस्य शिष्यावभूतां द्वौ, कौण्डिन्यः कोट्टवीरकः । इत्थं परम्पराऽऽयातमिदं प्रस्फुरितं ततः ॥ 45 ॥ इत्थं कोऽपि स्वरूपे समासाद्यापि हि बोधि सुदुर्लभाम् । मिथ्यात्वस्योदयाद् दुरं, नाशयन्ति nikrmtH॥46 ॥ इत्थं चोधिमकाप्य केचन परि महाव्रतानि व्रज्यामपि श्रेयसी, श्रीमतीर्थकरस्य पश्यत महामोहान्धताबाधिताः । आस्फाल्य प्रपतन्ति हन्त वितथा वाचः किरन्तस्तथा, संसारावटसङ्कटोद्धृतिविधिस्तेषां दुरापो यथा ॥ 47 ॥ इत्यस्यां विघृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । व्रतदुर्लभताद्वारं, तृतीयं पर्यपूर्यत ॥ 48 ॥ अथ प्रव्रज्यास्वरूपप्रकाशनं गाथासप्तकेनाह सा पुण दुप्परिपल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाई जम्हा पंचेव म्ह्व्व्य्व्याई॥3॥ 'सेऽति पूर्वोक्तगाथोत्तरार्द्धकथिता पुनः प्रव्रज्या दुष्परिपाल्या, 'पुरिसाणं' पुरुषाणां सदा, कथंभूताना?-'विवेकरहितानां ' निर्विवेकानां, न तु सविवेकाना, कथं निविवेकानां दुष्परिपाल्येति हेतुमाह-योढव्यानि यस्मात् पञ्चमहाव्रतव्रतान्येव, न त्वणुव्रतानि, तानि हि त्रसस्थावरसूक्ष्मबादरजन्तुजातविघातपरित्राणरूपप्रथमव्रतक्रोधलोभहास्यमयैरपिअसत्याभाषणरूपद्वितीयव्रताल्पबहुस्थूलाणुसचित्ताचित्तपरिवर्जनरूपतृतीयव्रतदिव्यौदारिककामात्र विधात्रविधपरित्यागरूपतुर्यव्रतस्थूलसून |क्ष्माल्पबहुसचित्ताचित्तपरिग्रहत्यागरूपपञ्चमहाव्रतस्वरूपाणि निर्विवेकैः कथमूह्यन्त इति ॥ द्वितीयगाथया प्रव्रज्यादुष्करतां वक्ति-12 राईभोयणविरई निम्ममत्तं सएवि देहम्मि । पिंडो उग्गमउप्पायणेसणाए सया सुद्धो॥ 4 ॥ P5554545056 Page #103 -------------------------------------------------------------------------- ________________ प्रव्रज्या 4 प्रव्रज्यास्वरूप आहार श्रीप्रद्यु: म्नीयवृत्ती दोषाः ॥ 81 ॥ रात्रिभोजनविरतिः, कार्येति शेषः, उच्यते प्रव्रजितस्य हि चतुभंगकरोक्तस्यापि निशाभोजनस्य निषेधः, तद्यथा--"राओ गहियं राओ भुंजइ 1 राओ गहियं दिवा भुंजइ 2 दिवा गहियं राओ भुंजइ 2 दिवा गहियं दिवा भुंजइ 4, रात्रौ गृहीतं रात्रौ भुनक्ति 1 दिवा गृहीतं रात्रौ भुनक्ति 2 इति द्वौ भङ्गको सुप्रतिपाद्यौ, रात्रौ गृहीतं दिवा भुनक्ति, अयं तु रात्रौ पिण्डग्रहणानधिकारात परिहार्यः, दिवा गृहीतं दिवा भुनक्तीत्यस्मिन्नाग्दिनगृहीते रात्रौ पर्युषिते द्वितीयदिनपरिभोगेऽयं भवति, सोऽपि रजनीभोजनेऽन्तर्भवति, साधूनां सन्निधिपरिहारात्, इति चतुर्भङ्गकप्रोक्ता निषेधा अपि निर्विवेकानां दुष्कराः, अन्यतीर्थि कैरप्युक्तं-नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर ! / तपस्विना विशेषेण, गृहिणाऽपि विवेकिना ॥ ॥ निर्ममत्वं स्वदेहेऽपि, आस्तां धनकनककलत्रपुत्रमित्रादिके, इदमपि निविवेकानां दुष्कर, 'पिण्डो उग्गम उप्पायणेसणाए सया सुद्धो 'पिण्डो' भिक्षारूपः उद्गमदोषौत्पादनादोपएषणादोषवर्जितो, ग्राह्य इति शेषः, एतावता द्विचत्वारिंशतो दोषान् सूचयति, ते चामीआहाकम्मु 1 देसिय 2 पूइयकम्मे 3 य मीसजाए4 य । ठवणा5 पाहुडियाए 6 पाओअर कीय8 पामिच्चे9॥1॥ परियहिए 10 अभिहडे11 उन्भिन्ने12 मालोहडे 13 य अच्छिज्जे 14 / अणिसह 15 'ज्झोयरए 16 सोलस |पिण्डुग्गमे दोसा॥2॥ आधानं आधा-दातुः संकल्पस्तया कर्म-पाकादिक्रियेत्याधाकर्म, यद्वा आधाय-विकल्प्य कर्म निरुक्तवशात् यकारलोपे आधाकर्म, तद्योगाद्भक्ताद्यपि तथोच्यते, एवमन्यत्रापि1, उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निवृत्तं तत्प्रयोजनं वेत्यौहशिकं भक्तादि, दोषदोषवतोरभेदोपचारात, एवमन्यत्रापि 2, शुद्धस्यापि अशुद्धभक्तादिमीलनात् पूते-अपवित्रस्य कर्म-करणं इति पूर्तिकर्म3, मिश्रण-गृहिसाध्वादिप्रणिधानलक्षणेन भावेन जात-पाकादिभावमुपगतं मिश्रजातं 4, स्थाप्यते-साधु OMAISA Page #104 -------------------------------------------------------------------------- ________________ श्री 4आधाकमदोषः दानाय कंचित् कालं यावत् निधीयते यत्तत् स्थापना भक्ताधेव 5, प्राभृत-कौशलिकं तदिवोपचारसामर्थ्यात् यका सा प्राभृतिका प्रव्रज्या0 6, प्रादुः-प्राकाश्यं तस्य करणं-साध्वर्थ विधान प्रादुष्कारः तद्विशेषितं भक्ताद्यपि प्रादुष्कार एव उच्यते 7 क्रीयते स्म साध्वर्थश्रीप्रद्युनीयवृत्ती मर्थादिना गृह्यते स्मेति क्रीतम् 8, अपमित्यं-साध्वयं गृहीतमुच्छिन्नमुद्यतकमितियावत् 9, परिवर्तितं-साध्वर्थ कृतपरावर्त्त 10, अभिहृतं-साध्वर्थ स्थानान्तरादानीतं अभ्याहृतमित्यर्थः 11, उद्भिन-साध्वर्थ कुशूलकुतपादि उद्भिद्य ददाति 12, मालादेः साध्व थैमानीतं मालोपहृतम् 13, आच्छिद्य अनिच्छतोऽपि पुत्रादेः सकाशादादाय साधुभ्यो ददाति 14, अनिसृष्टं स्वामिभिरननुज्ञातं ॥ 82 ॥ 15,अधि इति आधिक्येन पूरण-स्वार्थ दत्ताद्रहणादेर्भरणमध्यवपूरक इति 16 ॥ तत्र भक्ताधाकर्मसम्भवप्रदर्शकमिदमुदाहरणं ग्राम एकोऽस्ति विस्तीर्णः, कुलीनकुलसंकुलः । क्ण्गुकोद्र्व्रालादिभिक्स्साप्राचुर्य्सुन्द्र्ः॥1॥ astriissNddhpshushcossttrsupraapopaashryaashryH| व्याघातरहिताध्यायीनर्वाहावनिसंयुतः ॥ 2 ॥ तत्रास्ति श्रावकश्चैको, bhktishktismnvitH| साधवस्तत्र चायान्ति, क्षेत्रप्रेक्षणकारणात् ॥ 3 ॥ आचार्याधुचितस्तत्र, नास्ति शाल्योदनः पुनः । तेन तिष्ठन्ति न श्राद्धाभ्यर्थिता अपि साधवः ॥ 4 ॥ केष्वप्येत्यान्यदा मत्वा, क्षेत्रं चानुचितं गुरोः। प्रस्थितेषु मुनिः पृष्ट, एकः श्राद्धन तेन तु ॥ 5 ॥ किं युष्मभ्यमिदं क्षेत्रमुचितं रुचितं न वा ? / मुनिस्तदार्जवादूचे, क्षेत्रं गच्छोचितं ह्यदः ॥ 6 ॥ गुरूणामुचितः किन्तु, शालिकरः क्वचिन हि । गतेषु तेषु तु श्राद्धो, दध्यौ श्रद्धापरायणः ॥ 7 ॥ शालिबीजान्युपक्षेत्रेषप्त्वा भूरि प्रवृद्धय च । वितीर्य मुनिक्षेत्रं च, करोमि सुकृतश्रिये ॥ 8 ॥ सध्यात्वेति वापितेष्वेषु, मूढका बहवोऽभवन् । अन्यदा वतिनश्चैयुः, श्राद्धो दध्यौ च चेतसि ॥ 9 ॥ शालिकूरं ददाम्येषामान यन्ति यथा गुरून् । आधाकम्मिकशङ्कां च, न कुर्वन्ति स्वमानसे ॥ 10 ॥ ध्यात्वेति यतिषु श्रद्धाशाली शालीनयं बहून् । ददौ 1ECORDCADEMEDIEAC 155555ASA // 82 // %A5% / Page #105 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीनीयवृत्ती 11 63 11 स्वजनवर्गाय तमुवाच च सादरम् ॥ 11 ॥ भक्षयेत स्वयं यूयं दद्यात च मुनिव्रजे । प्रतिपद्येति ते पार्क, विदधुर्मुदिताशयाः ||। 12 ॥ शालिपाकः स वित्तोऽतः, पाके तेषां च संकथाः । शृण्वन्ति भिक्षवो भिक्षाकृते भ्राम्यन्त ईदृशीः ॥ 13 ॥ तत्रैको बालको वक्ति, त एते मुनयो ननु । शालिकूरः कृते येषां परिपक्तो गृहे गृहे ॥ 14 ॥ थेरो वदत्ययं लब्धोऽमीभिर्धिष्ण्ये ममापि हि । अन्यश्च भाषतेऽमीषां दास्याम्यहमपि स्फुटम् ॥ 15 ॥ अन्यश्च मातरं प्रोचे, मुनिभ्यो वितरौदनम् । अभाषतान्यः कोऽप्यत्र, प्रस्तावापतितं यदः ॥ 16 ॥ अभक्ते शालिभक्तं यद्, दृष्टान्तश्चात्र लौकिकः । यथा काऽपि वशा ब्रूते, मृत्युः पत्युर्ममाभवत् ॥ 17 ॥ देवरस्य मदीयस्य, गृहिण्या अपि दैवतः । कालानुरूपमेतच्च, जातं कूरोऽपि तादृशम् ॥ 18 ॥ तथाऽन्यो मातरं वक्ति, देहि शाल्युदकं मम । आचाममपरोऽम्लं च, पर इत्यादि भाषितम् । / 19 / / बालानां मुनयः श्रुत्वा पृच्छंस्ते तत् किमीदृशम् । बालकैरार्जवात्तेषां कथितं च यथातथम् । / 20 / / तञ्जनन्यादिकं पृष्टं वीक्षते च परस्परम् । मत्वेति मुनयस्त्वेषां गृहाणां परिहारतः ॥ 21 ॥ अपरापर गेहेषु, भिक्षाहेतोर्भ्रमन्ति च । अनिर्वाहे पुनर्यान्ति, ग्रामे काप्यदवीयसि ॥ 23 ॥ मत्वेति साधुभिस्त्याज्यमाधाकर्मिकमादरात् । विज्ञैर्विज्ञातसर्वज्ञवचनैर्मोक्षमिच्छुभिः ॥24॥ किश्च दुर्भिक्षग्लानाद्यवस्थायामाधाकर्मापि दायकस्य ग्राहकस्य च हितमेव यदुक्तम् - " संथरणंमि असुद्धं दुहवि गिण्हंत diMtayANa'hiyaM / आउरदितेनं तं चैव हियं असंथरणे ॥ 1 ॥ " पञ्चमाङ्गेऽष्टमशतषष्ठोद्देश केऽप्युक्तम् - " समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाहेमाणस्स किं कज्जइ, गोयमा ! एगंतसो से निज्जरा कज्जह, नत्थि य से पावे कम्मे किज्जइ 1 / समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला भेमाणस्स किं कज्जह?, 4 आधा कर्मदोषः ॥ 83 ॥ Page #106 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 स्वरूप श्रीप्रद्युः आहे नीयवृत्ती ॥ 84 ॥ BHABHASHABHARASHISHASHISHNA गोयमा बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ "tti2, तृतीयसूत्रे पुनरेवम्-" समणोवासगस्स णं भते! mA4 प्रव्रज्यातहारूवं असंजयाविरयाप्पडिहयपच्चक्खायपावकम्मं फासुएण अफासुएण वा एसणिज्जेण अणेसणिज्जेण वा पडिलामेमाणस्स किं कज्जइ?, गोयमा! एगंतसो पावे कम्मे से कज्जइ, नत्थि य से कावि निज्जरा कज्जइतिः ॥ अथौदेशिकं, तच्च द्विधा-ओघतो विभा शिकाद्याः गतश्च, तत्रौषतः कतिचिद्भिक्षा यस्य कस्यापि दास्यामीति दातृसङ्कल्पः, विभागतस्तु उद्दिष्टं कृतं कर्म चेति त्रिधा, एकैकं च यावदर्थिकपाषण्डिश्रमणनिर्ग्रन्थौदेशिकभेदाचतुर्दा, जावंतियमुद्देसं पासंडीणं भवे समुद्देस । समणाणं आएसं निग्गंथाणं समाएसं । ॥ 1 ॥ " तत्रोद्दिष्टं विवाहादौ स्वजनादिभुक्तोद्धरितं गृहस्थेन यद्दातुमिष्टं, तदेव दध्यादिमिश्रितं कृतम् 2, तदेवाग्निपाकादिसंस्कृतं कर्म 3 इति, तच्चतुर्णामपि दात्रा दित्सितं, इत्थमौदेशिकं द्वादशधाऽपि ज्ञात्वा साधुभिर्वर्जनीयमिति 2 ॥ अथ पूतिकर्म, यथा अपवित्रवस्तुना मिलितं पवित्रमप्यपवित्रं भवति, तथोद्गमशुद्धमप्यन्नं आधाकर्मलवेनाप्यपवित्रं भवतीति मत्वा परिहार्य 3॥ अथ गृहस्थेन आत्मनो यावदर्थिकादीनां च मिश्रं यत्पक्कं तन्मिश्रजातं 4 / स्थापना चुल्ल्यां वा स्थाल्यो वा साधुकृते स्थापयतो गृहस्थस्य स्वस्थानस्थापना सुस्थिते वा छन्नके वा साध्वर्थ स्थापयतो दातुः परस्थानस्थापना, एषाऽपि ज्ञात्वा परिहार्या 5 / अथ प्राभृतिका स्वयोगकालावधेः परतोऽप्युत्सृज्य कर्म कुर्वतो गृहस्थस्य भवति, सा च द्विधा-सूक्ष्मा बादरा च, तत्र सूक्ष्मा काऽपि कर्त्तयन्ती पुत्रादिना भोजनं याचिता तवापि दास्यामीति वक्ति करोति च, अथवा साधुदानार्थमुत्थिता तमपि भोजयतीति,# ॥ 84 ॥ वादरा तु साधुष्वागतेषु कालान्तरभाविनं विवाहादिकं गृहस्थस्तदैव कुरुते, अथवा साध्यागमनं प्रतीक्ष्य कुरुते सा बादरा इति मत्वा द्विधाऽपि वा 6 / / अथ प्रादुष्करणं-प्रकटीकरणं, तच्च यतिनिमित्तं बहिश्चुल्ल्यादि कुर्वतो भवति, अथवा सतिमिरगवा 555555ASPEECS Page #107 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीवृत्ती 11 64 11 क्षोद्योताय मणिदीपादिना प्रकाशयतस्तदविवेकिनो दातुर्भवतीति 7 ॥ अथ क्रीतं तच्चतुर्द्धा स्वद्रव्यभावाभ्यां परद्रव्यभावाभ्यां च तत्र स्वद्रव्येण चूर्णादिना स्वभावेन कथाकथनादिना परद्रव्येण रूपकादिना परभावेन शिल्पादिना तथाविधभक्तमंखादिवत्, मंख:चित्रफलकोपजीवी भिक्षाकविशेषः, परभावक्रीते सम्प्रदायो यथा मङ्खः कोऽप्येकदा शय्यातरः साधून् न्यमन्त्रयत् । भक्तपानादिना भक्तस्तत्पण्डस्तैस्तु नाददे ॥ 1 ॥ तेनाननुगृहीतेन, नात्तोऽन्धः शय्यया च तैः । दित्सुना मुनयः पृष्टा, गतप्राये घनागमे ॥ 2 ॥ विहारो भवतां भावी, कतमस्यां दिशि प्रभो ! | अमुकस्यामिति प्रोक्ते, तैः स तत्राग्रतो गतः ॥ 3 ॥ विज्ञानेन निजेनैष, जनं । परिचितं व्यधात् । तद्दत्तं नाददे कार्ये, ग्रहीष्यामीति तान् वदन् ॥ 4 ॥ मुनिष्वथ समेतेषु घृतक्षीरादिकं बहु । तत्तद्गृहेभ्यो । याचित्वा, मेलयित्वा च दत्तवान् ॥5॥ क्रीतं च परभावेनाभ्याहृतं स्थापना तथा । इति दोषत्रयं तत्र, सन्निपात इवाभवत् । / 6 / / 8॥ अथ प्रामित्यं साध्वर्थमुपच्छिन्नमुद्यतकं गृहीत्वा यददाति तद् दुष्टं, यतिभगिन्युद्धारिततैलदृष्टान्तेन स चायम् - पुरा कौशल देशस्य, कोऽप्यभूत्कुलपुत्रकः । स साधुधर्ममाकर्ण्य, ससंवेगोऽग्रहाद् व्रतम् ॥ 1 ॥ क्रियाकलापे सूत्रे चार्थे च निष्णातधीरसौ । क्रमेण स्वजनान् द्रष्टुं गुरुनापृच्छय यातवान् ॥ 2 ॥ स बहिः सन्निवेशस्यापृच्छदेकं च मानवम् । यन्मे स्वजनवर्गान्तः, कस्को जीवति सम्प्रति 1 ॥ 3 ॥ स जगादाथ भावत्कमुच्छिन्नं सकलं कुलम् । स्वसैका विद्यते जीवन्मृता दारिद्र्यविद्रुता ॥ 4 ॥ स मत्वेति गतस्तत्र, तं वीक्ष्य मुमुदे स्वसा । सोदरश्च स साधुच, सुवर्ण हि ससौरभम् ॥ 5 ॥ तं नत्वा पर्युपास्याथ, तस्मै पाकं प्रकुर्वती । निषिद्धा साधुना दध्यौ, नेत्थं गृह्णात्ययं मुनिः ॥ 6 ॥ तैलकर्षं ततो वृद्धया, गृहीत्वाऽस्मै ददाम्यहम् । तत् स्वरूपमजानानः कल्प्यमित्यग्रहीन्मुनिः ॥ 7 ॥ अन्यत्र विहृते साधौ तैलं वृद्धयाऽतिभूर्यभूत् । सा दातुमसमर्थाऽस्थाद्दासी वाधु 4 प्रव्रज्यास्वरूपे उद्गमदोषाः 16 ॥ 85 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीवृत्तौ 11 68 11 | पिकाश्रये ॥ 8 ॥ कालान्तरे समायातो, जानाति स्म पुनर्जनात् । तद्दासत्त्वव्यतिकरं तस्मै संदिशति स्म च ॥ 9 ॥ यत् खेदो न त्वया कार्य:, स्तोककालान्तराऽपि हि । दासत्वान्मोचयामीति श्रुत्वा साथ मुदं दधौ ॥ 10 ॥ स भिक्षुरथ भिक्षार्थी, jaamisvaamigRhe'visht| तत्र पानीयसंसृष्टभिक्षां च प्रत्यषेधयत् ॥ 11 ॥ गृहस्वाम्यथ पप्रच्छ को दोषोऽत्र ! मुनिर्जगौ । सिद्धान्तभापितान् दोषानत्रामुत्र च दुःखदान् ॥13॥ श्रुत्वेति सादरं प्राह, गृही व वसतिस्तव । नास्त्यद्यापीति साधूक्ते, सोदात्तत्र च संस्थितः ॥ 13 ॥ नित्यं धर्म्मकथास्स्ख्यानात् तेन स श्रावकीकृतः । वर्षारात्रचतुर्मास्यां, विवेककलितोऽवसत् ॥ 14 ॥ व्रतं गृह्णन् जनः प्रेर्यो, न निवार्यो मयेदृशम् । श्रीकृष्णाख्यानकं तस्य, मनस्यतितरां स्थितम् । / 15 / / जग्राहाभिग्रहं सोऽपि यः कथन कुलान्मम । आदास्यति परिव्रज्यां, न स धार्यो मया ध्रुवम् ॥ 16 ॥ अन्यदा तनयस्तस्य प्रव्रज्यार्थमुपस्थितः । न निषिद्ध गृहिणा, साऽथ जामिर्मुनेरपि ॥ 17 ॥ समुद्यता परिव्रज्याकृतेऽमोचि च तेन सा । जग्राह च परिव्रज्यां, सोदर्यस्य समीपतः ||।18॥ एवंविधाः कियन्तः स्युर्ज्ञानिनो मुनयः परे । तस्मादित्यवगत्योच्चैः, प्रामित्यं वर्जयेन्मुनिः ॥19॥ 9 ॥ अथ परिवर्त्तितं तच्च । साधुगौरवाय आत्मलाघवा (पनोदा) य वा दुर्गन्धघृतेन सुगन्धि कंगुकोद्रवादिना शान्योदनादि साध्वर्थ परावृश्य साधवे ददाति, तदपि वणिग्यदृष्टान्तेन हेयमिति, तद्द्दृष्टान्तश्चायम् - श्रीवसन्तपुरे पूर्व, वणिजौ द्वौ बभूवतुः । नामतो देवदत्तश्च धनदत्तश्च विश्रुतौ ||। 1 ॥ देवदत्तस्वसा लक्ष्मीर्द्धनदत्तेन तत्स्वसा । बन्धुमत्यभिधा व्यूढा, देवदत्तेन च क्रमात् ॥ 2 ॥ अन्यदा देवदत्तस्य, भ्राता जाताशयो व्रते । विपाककटुकान् कामभोगान् त्यक्त्वाऽभवद् व्रती ॥ 3 ॥ स च प्रव्रजितः साधुर्विहारक्रमयोगतः । वसन्तपुरमा - यासीदुद्यच्छन् व्रतिकर्म्मसु ॥ 4 ॥ सूत्रितोदितसूत्रार्थकृत्ये भिक्षाक्षणे मुनिः । जगाम भगिनीलक्ष्मीधाम सद्धर्म्मधाम सः ॥ 5 ॥ 14 प्रव्रज्यास्वरूपे उद्गमदोषाः 16 ॥ 86 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः म्नीयवृत्ती ॥ 87 ॥ KASASHISHASTROA%ARAN तत्र स्वस्रा स लक्ष्म्या निर्लक्ष्मीकेन धनं विना । गृहेप्रविष्टमात्रोऽपि, दृष्टः सानन्दचेतसा ॥ 6 ॥ चिन्तितं च तया सोऽयमेको । प्रव्रज्याभ्राता परं यतिः । अन्यदाऽभ्यागतस्तस्मान्महती भक्तिमहति ॥ 7 ॥ गृहे कोद्रव एवास्ति, मम द्रारियचिद्रवात् । तद्वान्धवगृहाद् ला स्वरूपे शालिराशिस्तत् शालिमानये ॥ 8 ॥ ततः कोद्रवकूरस्य, प्रावृत्याग्र्जउक्स्ः। शालिकूरं समानीय, मुनयेऽदत्त सा मुदा ॥ 9 ॥ उद्गमदोषाः इतश्च भोक्तुमायातो, देवदत्तो निजापणात् । ददे कोद्रवकूरं तं, बन्धुमत्येति भाषितः । / 10 ॥ श्रुत्वेत्यज्ञातवृत्तान्तः, स सदा शालिकूरभुक् । कोपानलसमुल्लासात्ताडयाभास तां भृशम् ॥ 11 ॥ सोचे कोद्रवकूरेण, शालिकूरं तव स्वसा । परिवृत्याग्रहीत् तन्मां, | किं ताडयसि पीद्द्य्न्॥12॥ ततः स्थितोऽसौ मौनेन, धनदत्तोऽपि तं तथा । ज्ञात्वा व्यतिकरं दूरमध्यायद् ध्याममानसः ॥ 13 ॥ समानीय परगृहादनयाऽपनयात्मना । शालिकूरं प्रयच्छंत्याऽतीव मे लघुता कृता ॥ 14 ॥ इत्युल्लसितकोपेन, पापेऽहं किं लघूकृतः । एवं जनान्तस्तेनेति, ब्रुवता प्रहता प्रिया ॥ 15 ॥ विज्ञाय तत्तथा साधुधम्माख्यानपुरःसरम् । तानि सर्वाणि सम्बोध्य, व्रतमग्राहयत् सुधीः ॥ 16 ॥ एवंविधाः कियन्तः स्युः, स्वपरोत्तारणक्षमाः ? / तस्मात् सर्वप्रकारेण, न ग्राह्यं परिव। तितम् ॥ 17 ॥ 10 ॥ अथाभ्याहृतम् , तच्च गृहिणा साध्वर्थ स्वग्रामात् परग्रामाद्वा आनीतं अशनाद्यभ्याहृतमुच्यते, तत् प्रकटं । | गुप्तं वा नादेयं, यत्तु साधुद्वये भिक्षां याते एकः साधुरकत्र गृहे उपयुक्तो भिक्षां गृह्णाति, द्वितीयस्तु गृहद्वये पङ्क्तिस्थे उपयोगं ॥ | दत्ते तदुपयोगशुद्धं अभ्याहृतं हस्तशतादाचीर्ण, परतस्तु नेति 11 ॥ अथोद्भिन्न-तच्च छगणजतुमृत्तिकादिलिप्त कोष्ठककुतुपादिक यत्तदुद्भिद्य साध्वर्थ यदि गृही दत्ते ततो न ग्राह्य्मिति12॥ अध मालापहृतम्-तच्च ऊर्ध्व अधस्तिर्यदिक्षु च, शिक्यनागदन्तादिकाद्वा यदानीतं, तच्च बहुदोषत्वान्नादेयं, अत्रोदाहरणम्-इहैव जम्बुद्धीपेऽस्ति, भरतक्षेत्रमण्डनम् । पुरं जयपुरं नाम, धाम 35555 Page #110 -------------------------------------------------------------------------- ________________ श्री । प्रव्रज्या0 श्रीप्रद्यु. नीयवृत्ती ॥ 88 ॥ 59554545555513k देशागतश्रियाम् ॥ 1 ॥ तत्रास्ति यक्षदत्ताख्यो, गृही प्रकृतिभद्रकः । तस्यास्ति वसुमत्याख्या, सुमत्या कलिता प्रिया ॥ 2 ॥ प्रव्रज्या। तत्र गोचरचर्यायां, गुणरत्नाकरो मुनिः । विहरन् गृहमायातो, धर्मलाभं च दत्तवान् ॥ 3 ॥ उत्थाय वसुमत्यनं, शिक्यादातुं ला स्वरूपे उद्गमदोषाः स्मुद्य्ता। अकल्प्यत्वानिषेध्यैना, निजंगाम म्हामुनिः॥4॥ ततश्च सौगतः कश्चित् , प्राविशत्तस्य वेश्मनि । आगतो यक्षदत्तस्तं, 6 16 पृच्छति स्म सविस्मयः ॥ 5 ॥ अनेन मुनिना किं न, भिक्षा नो जगृहे गृहे ? / पापोपहतबुद्धिः स, बौद्धः प्रोवाच तं प्रति ॥ 6 ॥ अमी अदत्तदाना दिक्चराः कायेन केवलम् । अमीषां शास्त्रकारेण, कण्ठ एव न मोत्तित्ः॥7॥ यक्षदसस्ततो मुक्त्वा, तमसम्बद्धभाषिणम् । स्वप्रियां प्रेरयांचक्रे, भिक्षादानाय भिक्षवे ॥ 8 ॥ यावद्वसुमती तस्यादेशात् शिक्यस्थकुम्भके । एकं मोदकमादातुं, कर क्षिप्तवती किल ॥ 9 ॥ तावन्मोदकसौगन्ध्यात्, प्रविष्टेनाहिना पुरा । करे वसुमती दष्टाऽपतद्वसुमतीतले ॥ 10 ॥ आकुलो । य्क्स्स्द्त्तोऽभूदइयुर्विस्स्भिस्स्ग्व्राः। तैमन्त्रभेषजायेन, सा कथंचन जीविता ॥ 11 ॥ परेद्यवि समायाते, तत्र साधौ जगाद तम् । |यक्षदत्तस्तत्रभवन् , जानताऽपि तदा त्वया । / 12 / कस्माच्छिक्यस्थितोऽकस्मादस्माकं न भुजङ्गमः । कृपालो! कथयांचक्रे ?, | वक्रेतरधियापि हि॥13॥ युग्मम् ॥मुनिः प्रोवाच न मया,ज्ञातस्तत्र भुज्ञ्ग्ग्म्ः। किन्त्वस्माकं भगवता, केवलज्ञानिनार्हता ॥ 14 ॥ मालापहृतभिक्षाया, ग्रहणं प्रत्यषिध्यत । प्रत्यवाययुतमितिकृत्वा कालत्रयांविदा ॥ युग्मम् ॥ 15 ॥ धर्मश्च कथितस्तं चाकर्ण्य तौ ॥ 8 ॥ भावितात्म्कौ। vishuddhshraavkiikRty,स्व्स्थान्म्ग्म्न्मुनिः॥16॥अस्य् च बहुदोषत्वादन्या अपि कथा कथ्यते-एकः किलैकदा साधुः, प्राविक्षद्भक्ष्यहेतवे । गृहं गृहपतेः कस्याप्यागमच्च स्दाक्र्म्ः॥1॥ तदीयगृहिणी भिक्षां, ददती वासनावशात् । निश्रेणि। मालापहृतां, प्रतिषिध्य स निर्गतः ॥ 2 ॥ परिव्राजक एकोऽथ, तदा भिक्षार्थमागतः । अपृच्छि गृहिणा कस्मात्रैष भिक्षामुपाददे? प्यत । प्रत्यवाययुतमितिदास्य च बहुदोषत्वादन्य भिक्षा, ददती वासनाव भिक्षामुपाददे? 18 393456015EOSE Page #111 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीयवृत्ती ॥ 89 ॥ ॥ 3 ॥ स जगादादत्तदाना, इमे तस्याथ हेतवे । निःश्रेणिमधिरोहन्ती, तत्प्रिया पतिताऽवनौ ॥ 4 ॥ कुक्षिस्तस्या घरट्टस्य, कीलकेन विदारिता । पतिता प्रस्फुरद्गर्भा, सा पश्चत्वमवाप च ॥ 5 ॥ अन्यदा चाययौ साधुस्तेन पृष्टो जगाद च । आर्हतं वचनं ह्येतद्वाह्यं मालाहृतं न हि ॥6॥ धर्म्म च कथयित्वैष, मुनिना ग्राहितो व्रतम् । तन्मालापहृतं हेयमेव संयमिना सता ॥7॥ 13 अथाच्छेद्यम्, तच्चाच्छिद्य-उद्दालय परेभ्यः सकाशात् दात्रा बालकादिभ्यो हठाद् गृहीत्वा साधुभ्यो यद्दत्ते तदाच्छेद्यम् । गोपभृतक दासपुत्रवधूभार्यादीनां हि प्रभोराच्छेद्यं स्यात् तन्न ग्राह्यं यस्मादाच्छिन्नं गृह्यते स कदाचित्तथाविधगोपवत् कोपमपि कुर्यात्, तथाहि-- केनापीशेन कस्यापि, गोपस्य भृतिवासरे । तदीयदुग्धं कियदप्याच्छिद्यादायि साधवे ॥ ॥ साधुना तु गृहीतं तद्, गोपस्तु क्षीरभाजनम् । गृहीत्वा गृहमायासीदूनं दृष्टं स्वभार्यया ॥2॥ क्षीरन्यूनतया तस्मै, साऽऽक्रोशान् दातुमुद्यता । लग्नानि शिशुरूपाणि, मुक्तकण्ठं च रोदितुम् ॥ 3 ॥ कोपाटोपात्ततो गोपो, बुद्धि साधुवधेऽदधत् । इतश्चेतश्च बभ्राम कुर्वन् मुनिगवेषणम् ॥ 4 ॥ दृष्टश्च मुनिना ज्ञाततदाकृतेन भाषितः । तोषपोषकृते तस्य, सुधारसकिरा गिरा ॥ 5 ॥ तदा गृहेशनिर्बन्धात् त्वद्दुग्धं जगृहे मया । ततः प्रत्यर्पणायाहं, साम्प्रतं चलितोऽस्मि च ॥ 6 ॥ त्वद्गृहं तु न जानामि, तदिदं गृह्यतां पयः । ततो जुगोप गोपालः, कोपमहाय तं प्रति ॥ 7 ॥ ऊचेऽथ जीवितव्यं च पयश्च तव जायताम् । द्वितीयवेलं मा कार्षीः, वचनापीदमीदृशम् ॥ 8 ॥ इत्यनेकमहादोषपरिपोषनिबन्धनम् । मुमुक्षुभिः परित्याज्यमेवाच्छेद्याशनादिकम् ॥ 9 ॥ 14 ॥ अथानिसृष्टम् -- तच्च बहूनां स्वामिनां साधारणं यन्मोदकादि तदेकेन दीययानं न ग्राह्यं दोषप्रसंगाद्, अथोदाहरणम्- उद्गमदोषाः 16 ॥ 89 ॥ Page #112 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 90 ॥ क्षितिप्रतिष्ठितपुरे, गोष्टीभक्तं विधापितम् । मित्रैर्द्वात्रिंशता माणिभद्राद्यैर्युवभिर्मुदा ॥ 1 ॥ नीत्वा च रमणीयाख्ये, तदुद्याने व्यम्मुच्यत । तत्रैकं रक्षकं मुक्त्वा, परे स्नातुं नदीं ययुः ॥2॥ अत्रान्तरे च भिक्षार्थी, मुनिरेकः समागमत् । अपश्यच्च जगच्चित्तमोदकानिह मोदकान् ॥ 3 ॥ रक्षकः प्राह भगवन् !, नेतो दातुमहं क्षमः । यदेकत्रिंशता मित्रैरपरैरपि कारिताः ॥ 4 ॥ परद्रव्यमिदं तेन, कथमेको ददाम्यहम् । गतास्ते क्केति साधूक्ते, स प्राह स्नानहेतवे ॥ 5 ॥ अथ लिप्सावशः साधुस्तमिति स्तिमितो - गदत् । अहो मतिस्ते यत् पुण्यं परार्थेनापि नाजसि ॥ 6 ॥ किंच द्वात्रिंशता दत्तैस्तवैकोऽयं प्रयास्यति । अल्पव्ययेन तद्धर्म्मशील ! त्वं धर्ममर्जय ॥ 7 ॥ इत्थं पुनः पुनस्तेन, मणितेनोपरोधतः । प्रदत्ता मोदकास्तेन, मुनये स ततोऽब्रजत् ॥ 8 ॥ व्रजश्व माणिभद्राद्यैः, सम्मुखापतितैरयम् । दृष्टः पृष्टश्च भगवन्!, भवता लब्धमत्र किम् 1 ॥ 9 ॥ किंचिदपि न तेनोक्ते, भयभ्रमितचेतसा । बलादालोकमानैस्तैः, पात्रे दृष्टास्तु मोदकाः ॥ 10 ॥ पृष्टव रक्षको भीत्या, ग्राह दत्ता मया न हि । ततः सलोपः स्तेनोऽयं, वदद्भिर्विधृतो मुनिः॥ 11 ॥ उपकारणिकं नीते, बलादाकृष्य तैरयम् । kuviklpairivaannyairupkrmmshriirbhRt|| 12 // पृष्टः कारणिकैः सर्वे, समीचीनमुवाच सः । ऋजुकोऽयमिति ध्वात्वा, तैस्ते सम्बोधिताः परे । / 13 / / साध्वाभासः स च प्रोचे, मा कार्षीः पुनरीदृशम् । स्थातव्यं न च देशे चेत्युक्तो मुक्तश्च तैर्ययौ ॥ 14 ॥ तथा पितृ ( पुत्रे )भ्यः स्वामिना दीयमानमध्यात् कुटुम्बिभिश्च क्षेत्र कर्म्मकरेभ्यो दीयमानमध्यात् हस्तिपिण्डमध्याच्च दीयमानं न ग्राह्यमिति 15 ॥ अथाध्यवपूरकः, स चात्माद्यर्थं मूलारम्भे गृही यावदर्थिकयतिपाषण्डिकार्थं तन्दुलान् निक्षिपति सोऽयमध्यवपूरकमध्यवपूरकाख्यो दोषो भण्यते 16 ॥ एतेषु च षोडशसु उद्गमदोषेषु आधाकर्म्म औद्देशिकात्रकं उद्दिष्टकृतकर्म्माख्यं मिश्रजातं अध्यवपूरकः उद्गमदोषाः 16 ॥ 90 ॥ Page #113 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती OMOMOMOM ॥ 91 // SASRA आहारपूति बादरप्राभूतिका अविशोधिकोटिः सर्वथा परिहार्या, एभिर्मिश्रं पात्रकमपि करीपघृष्टं विधतं शुद्धयति, शेषदोषेषु तु उत्पादना हैदोषाः16 तावत्यने त्यक्ते विधिना vishodhikettiH॥ अथोत्पादनदोषाः षोडशोच्यन्ते, ते चामी धाई दूइ निमित्त आजीव वणीमगे चिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥ 1 ॥ पुविपच्छासंथव विज्जा मंते य चुन्नजोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ 2 ॥ पिण्डार्थ क्षीरमज्जनमण्डनोत्सङ्गधारणादि कुर्वतो धात्रीपिण्डः 1 संदेशं ददतो दृतीपिंडः 2 निमित्तं-अतीताद्यर्थसंसूचनं कथयतो निमित्तपिण्डः 3, जात्याधुपजीवनादाजीवनापिण्डः 4, दायकाभिमतजनप्रशंसया प्राप्तो वनीपकपिण्डः, बनीपकत्त्वं तत्तदभिमतजनप्रशंसा5, चिकित्सा-रोगप्रतीकारः 6 क्रोधः-कोपः 7 'मानो' गर्वः 8, माया वञ्चना 9 लोभो लुब्धता10, पूर्व दानात् संस्तुतिः पूर्वसंस्तवः, पश्चादानतः स्तुतिः पश्चातसंस्तवः 11, विद्याप्रयोगपिण्डः 12, मन्त्रप्रयोगपिण्डः 13 'चूर्णो' नयनाञ्जनादिस्तत्प्रयोगपिण्डः 14, 'योगः' सौभाग्यादिहेतुस्तत्पिण्डः 15, षोडशः पुनर्मूलं-अष्टमप्रायश्चित्तं तत्प्राप्तिनिबन्धनं BI कर्म-व्यापारो गर्भघातादिस्तत्प्रयोगपिण्डः 16 ॥ तत्र धात्रीवद्धालस्य क्षीरमज्जनमण्डनक्रीडनांकधारणादि कृत्वा कारयित्वा वा । यल्लमते स धात्रीपिण्डः, उदाहरणं चात्र-जम्बूद्वीपस्य भरते, नाम्ना कोल्लपुरं पुरम् । सुसाधुभक्तिसंयुक्तसुश्रावककुलाकुलम् ॥ 1 ॥ क्षीणजबाबलत्वेनाजङ्गमाः सङ्गमाभिधाः । वसन्ति स्थविरास्तत्र, सूरयो गुन्न्भूर्य्ः॥ 2 ॥ अन्यदाऽजनि तादृक्षं, दुर्भिक्षं यत्र संगमे । पुत्रः पितृभ्यां पुत्रेण, pitarau ca na tussytH||3|| धान्यस्य वर्द्धमानेऽर्षे, पात्रेऽर्थः स्वल्पकोऽभवत् । श्राद्धानां द्रवल भैक्षस्यालाभतो यतीनामाप ॥ 4 ॥ ततः सूरिभिरन्यत्र, विहर्तुमसहैः स्वयम् । शिष्यः सिंहाभिधः सूरिः, सगच्छोऽपीत्यभाष्यत Page #114 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 92 ॥ BRUNERRORIS | // 5 // वत्स ! गच्छ सगच्छस्त्वं, सुभिक्षभूति नीवृति । वयमत्रैव तु क्षेत्रे, स्थास्यामो य्त्नाप्राः॥6॥ गुरोरादेशतस्तास्मन् , उत्पादना विहृते देशतस्ततः । नवभागीकृते क्षेत्रे, तत्र तस्थुस्तु सूर्य्ः॥7॥ द्रव्यतः क्षेत्रतो वापि, कालतो भावतस्तथा । चतुर्विधयतनया, दोषा:16 यतीशा विहरन्ति ते ॥ 8 ॥ द्रव्यतो यतनां पीठफलकादिषु कुर्वते । क्षेत्रतो ममताहीना, वसतौ पाटकेऽपि वा ॥ 9 ॥ एकत्र पाटके मासमुषित्वाऽन्यत्र kaaltH। भावतो ममताहीनाः, सर्वत्र व्यहरंश्च ते ॥ 10 ॥ इतश्च सिंहाचार्येण, दत्ताहः प्रहितो मुनिः। संगमस्थविराचार्यप्रवृत्यन्वेषणाकृते ॥ 11 ॥ प्राग् यत्रोपाश्रयेऽभूवन, क्रमात्तत्रैव सन्ति ते । तानित्यवासिनो मत्वा, सोऽस्थात् पृथगुपाश्रये ॥ 12 ॥ तान्नत्वाऽवज्ञया भिक्षाक्षणे तैः सह यातवान् । अज्ञातोञ्छपरिभ्रान्त्या, क्लिष्टः शिष्यो व्यचिन्तयत् ॥ 13 ॥ शाठ्येन भ्रमयत्येष चिरं प्रान्तकुलेषु माम् । भिक्षामादास्यते भद्रकुलेषु स्वयमेव तु ॥ 14 ॥ तं क्लिष्टचेष्टितं मत्वा, sUrirADhyagRha'vizat / बालकं पूतनाग्रस्तं, क्रोशंतं तत्र चैक्षत ॥ 15 ॥ ततश्चप्पुटिक दवा, मा रुदस्तं गुरुर्जगौ । तत्तपोऽचिन्त्यसामर्थ्यानष्टा च कटपूतना ॥ 16 ॥ षण्मास्या विरते तत्र, बालके नित्यरोदनात । मुदिता मौदकापूर्ण, तस्याम्बा स्थालमानयत् ॥ 17 ॥ आदत्स्वेदमिति प्रोक्ते, गुरुणा करुणावता । दत्तो गृहीत्वा पर्याप्तमुपाश्रयमुपागमत् ॥ 18 ॥ विहृत्य प्रान्तगेहेषु, सूरयोऽपि समाययुः । विदधुर्विधिनाऽऽहारं, विधेयमनसश्च ते ॥ 19 ॥ आवश्यकस्य वेलायामयमालोचनक्षणे । गुरुभिर्गदितो भद्र, सम्यगालोचनं कुरु॥20॥ स प्रोवाचाथ युष्माभिः, सहैव विहृतोऽस्म्यहम् । किमत्राशुद्धमेवास्तीत्युक्ते च गुरुरब्रवीत ॥ 21 ॥ धात्रीपिण्डस्त्वया सूक्ष्मो, भुक्तश्चप्पुटिकावशात् । पूतनायाः प्रतीकारात, चिकित्सापिण्ड एव c॥22॥ दध्यौ शिष्योऽथ मे दोषानेष सूक्ष्मानपीक्षते । स्वकीयानित्यवासादीन् , महतोऽपि सतो न तु ॥ 23 ॥ स्वच्छिद्रालोकने लोको, वक्रः शुक्रसमोऽपि न । स एव हि सहस्राक्ष, 14 Page #115 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 HASHAS प्रव्रज्यास्वरूपे उत्पादनादोषा:16 श्रीप्रद्युः म्नीयवृत्ती ॥ 93 ॥ SAGARMACAREE | परच्छिद्रेक्षणक्षणे ॥ 24 ॥ ध्यात्वेत्यगात कुधापूर्णस्तूर्णमाश्रयतो बहिः । जज्ञे गुरुषु वाम तं, यथासन्निहिता सुरी ॥ 25 ॥ विदधे । | दुर्दिनं वातं, कर्कशं सा सशर्करम् । घनाघनां घनस्यापि, वृष्टिं तद्विद्वेच्छया ॥ 26 ॥ तयेति द्यमानोऽयमतिविह्वलमानसः । गुरू। नजूहवद् वत्सागच्छति तैस्तु भास्सित्ः॥ 27 ॥ स प्राह वसतिद्वारं, न पश्यामि तमोवशात् । पुरा क्रोधवशात् त्यक्तं, तत्तन । कथमीक्ष्यताम् 1 ॥ 28 ॥ श्लेष्मश्लिष्टकरांगुल्या, प्रकाश गुरुणा कृते । स दध्यौ दीपकोऽप्यस्ति, कथं गुरुपरिग्रहे । ॥ 29 ॥ समागतो गुरोरन्त, स्वस्य संस्तारकं व्यधात । गुरुणाऽथांगुलीदीपे. तेऽभद दस्तमं तमः ॥ 30 ॥ बाढं सन्तमस तन, भाषित सूरयो ज्गुः। विहरन्तो भवन्तः किं, सदीपाश्रयवासिनः ॥ 31 ॥ ततः सापत्रपे शिष्ये, सैत्य शास्ति स्म देवता |प्तित्वा पादया: शिष्या, गुरुमक्षमयत्ततः ॥ 32 ॥ प्रायश्चित्तं गुरुप्रोक्तं, प्रीतिमान् प्रत्यपद्यत । मत्वेति धात्रिकापिण्डो, नोपादेयः सुसाधुभिः॥33॥1॥ अथ दूतीत्वदोषः, सप्रकटप्रच्छन्नसन्देशकथनेन मिथः स्यात, तत्रोदाहरणम्-विरोधो ग्रामयोरासीद्, द्वयोरपि परस्परम् । तयोरेकतमे ग्रामे, शय्यातर्यस्ति पुत्रिका ॥ 1 ॥ द्वितीये दुहिता त्वस्या, अथ ग्रामे द्वितीयके । भिक्षार्थ प्रस्थितः साधुः, पिता । पुत्र्येति भास्सित्ः॥2॥ अस्मद्वामस्तव ग्रामस्योपर्यस्ति वधोद्यतः । तद्यत्नेन त्वया स्थेयं, मत्पुत्र्यै कथयेदृशम् ॥ 3 ॥ युग्मम् ॥ आख्यात् स तस्यै सा भत्रे, स च ग्रामाय त्त्त्था। सन्नह्याथ स्थितो ग्रामः, सर्वः स्भ्य्म्त्स्र्ः॥4॥ अत्रान्तरे च प्रत्यर्थिग्राम: | संग्रामसज्जधीः । आगतश्च महांश्चासीन् , मिथः स्म्र्विद्द्व्र्ः॥ 5 ॥ शय्यातर्याः पतिः पुत्रो, जामाता च विपेदिरे । अग्रव्यतिकरः । अस्मादभूदिति जनो ज्गौ॥ 6 ॥साऽख्य्दाख्यात्मेत्न्मे, पित्रा भादिव्रिन्ना। ततोऽपभ्राजना जज्ञे, जनेऽस्य महती मुनेः॥7॥ आ NG Page #116 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु श्रीयवृत्ती ॥ 94 ॥ अथ निमित्तम्- पिण्डार्थ लाभालाभादि कथयतो निमित्तपिण्डः, तत्रोदाहरणम्-कश्चन वचन ग्रामे, ग्रामस्वामी पुराऽभवत् । नरेन्द्रादेशतो देशान्तरे दूरे च सोऽगमत् ॥ 1 ॥ चिरं कालं गते तस्य दयिता व्याकुलाऽजनि । गृहस्वामिवियोगो हि, दुःसहः कुलयोषिताम् ॥ 2 ॥ अन्यदा श्रमणं भिक्षाऽऽयातं पप्रच्छ साऽऽदरात् । निमित्तं वेत्सि भगवन्!, स प्राह सुतरामिति ॥ 3 ॥ सोवाच गृहिणी स्वामी, कदा मम समेष्यति । / मुनिना प्रातरित्युक्ते, सा साह प्रत्ययोऽत्र कः । 4 / 1 स प्राह प्रत्ययोऽयं ते, गुह्यदेशे मषोऽस्ति यत् । दृष्टश्वाद्य त्वया स्वमो, रजन्यामथ साऽतुषत् ॥ 5 ॥ तया मुदितया तस्मै, दापिता मोदिकादिका । परानप्रवरा भिक्षा, स भिक्षुः प्रमना ययौ ॥ 6 ॥ सा प्रातः प्रातनोत् प्रीत्या गृहे स्वस्तिकतोरणम् । स्वामिनः सम्मुखं प्रैषी निजं परिजनं तथा ॥ 7 ॥ स्वाम्येत्य स्वगृहे स्वामी, पपृच्छ गृहिणीं निजाम्। साऽथ तत्कथितं सर्वं गुह्यदेशमपादिकम् ॥ 8 ॥ निमित्तातिशयं साधोः, प्रशंसन्ती शशंस च ॥ स च मिथ्याविकल्पेनानन्पेन कुपितोऽधिकम् ॥ 9 ॥ आहूय श्रमणाभासं तं पप्रच्छ स तुच्छधीः । एतस्या वडवाया यत्, कुक्षौ गर्भोऽस्ति कीदृशः 1 ॥ 10 ॥ मुनिः प्राह समस्त्यत्र, पञ्चपुण्डूः किशोरकः भावि चेते वचः सत्यं जीवसीतरथा मृतः ॥ 11 ॥ तेनाथ गृहनाथेन, सरुषा पुरुषात्मना । उदरं दारयांचक्रे, वडवायाः स्वपत्तिना ॥ 12 ॥ यथाऽऽदिष्टे ततो दृष्टे, किशोरे स मुनिं जगौ । mithyAvAkyaM'tra सजाते, दारयिष्यं तवोदरम् ॥ 13 ॥ मत्वेति मुनिभिर्लोकद्वयस्य हितमिच्छुभिः । निमित्तं सनिमित्तं वाऽन्यथा वा कथयेच्च न ( कथ्यते नहि ) ॥ 14 ॥ 3 अधाजीव पिण्डः, -तत्र जातिकुलगणादिषु तत्स्वरूपमात्मानं पिण्डार्थं वदत आजीव्पिन्न्द्द्ः4॥ अथ वनीपकपिण्डः, ब्राह्मशाक्य परिव्राजककाकशुनकादिभक्तेषु पिण्डार्थ ततद्भक्तमात्मानं वदतो वनीपकपिण्डः 5 ॥ अथ चिकित्सापिंडः, स च रोगप्रती 4 प्रव्रज्यास्वरूपे उत्पादना दोषाः 16 1198 11 Page #117 -------------------------------------------------------------------------- ________________ काराय औषधं भेषजं वा ददत उपदिशतो वा भवति ॥ अथ क्रोधपिण्डः, विद्यासामर्थ्यादिकं क्रोधफलं शङ्कमानो गृही यद्भयाद् M4 प्रव्रज्याप्रव्रज्या0 दत्ते स तथा, दृष्टान्तश्चात्र-हस्तिकल्पाभिधे पुरे(दंगे.)'नल्पागारविराजिते । साधुर्विवेश भिक्षार्थी, मास्क्स्स्प्न्न्पार्न्ने॥1॥भ्र्म्नोक्सि स्वरूपे श्रीप्रधु- * विप्रस्य, प्रेतकार्यदिनेऽविशत् । कुक्षिपूरं घृतपूरान् , द्विजास्तत्र च भुन्य्ज्ते॥shaa अन्यैरवज्ञया दृष्टस्तैरयं निर्गतो गृहात् । सक्रोधं प्राह उत्पादना नीयवृत्तीमा यत्प्रेतकार्येऽन्यत्र prdaasyth॥3॥ ब्रुवन्नेवं स निर्यातो, देवयोगेन तत्र च । द्वितीयेऽपि मृते प्रेतकार्ये स praavishnmuniH॥4|| अलाभेदोषाः 16 च तदेवैष, विब्रुवनिर्गतः पुन्ः। देवयोगाच्च तद्घने, तृतीयं मानुषं मृतम् ॥ 5 ॥ तत्रापि प्रेतकार्यस्य, दिने तद्गृहमागतः । अलाभतस्तदेवायं, वदभिर्याति याव्ता॥6॥ तावता द्वारपालेन, स्थाविरेण गृहेशितुः । त्रिःप्रोक्तं तन्मुनेर्वाक्यं, कथ्यते स्म यथातथम् । / 7 / ऊचे च मुनिमेनं द्राक् , मानयध्वममानवम् । सर्वेऽपि यूयं मा कालमकाले कलयिष्यथ ॥ 8॥आह्वाय्याथ् गृहस्वामी, | क्षमयित्वा च तं मुनिम् । घृतपूरान् ददो नेत्थं, क्रोधपिण्डस्तु गृह्यते ॥ 9 ॥ 9 ॥ अथ मानापण्डः, लब्धिप्रशंसागर्वितो मुनिहस्थस्य अभिमानमुत्पाद्य यं पिण्डं गृह्णाति स मानपिण्डः, तत्रोदाहरणम् अस्ति कौशलदेशान्तनगरं कौशलाभिधम् । तत्र काणिकसेवानां, चास्ति पाक्म्होत्स्व्ः॥1॥ तत्रैकत्र महागच्छे, वयःसन्धि । स्थसाधुषु । संकथायामुबाचैको, मानधकमिदं vcH॥1॥ adya भिक्षाक्षणे सेवाः, को वा बहीन लप्स्यते । प्रातरत्राक्षणे यस्त्वानयेत्ता लन्धिमान् स तु ॥ 2 ॥ प्राह क्षुल्लक एकोऽथ, नेष्यामि बहुशोऽपि ताः । परे प्राहुघृतगुडहीनास्ताः कस्य तुष्टिदाः ? ॥ 3 ॥ यूयमिच्छथ यादृक्षास्तादृक्षा आनयाम्यहम् । ब्रुवमिति ययौ क्षुल्ल, इभ्यस्यैकस्य वेश्मनि ॥ 4 ॥ प्राज्याश्च सगुडाज्याश्च, सेवास्तत्र 4आददर्श सः । ययाचे बहुधा चेभ्यगृहिणीं कलया गिरा ॥ 5 ॥ प्रतिषिद्धो तया बाढमयं मानमयं vcH। जगादावश्यमेवैता, मया SASSSSSSSSSSS -LUCCCRACY // 95 // Page #118 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती 4प्रव्रज्यास्वरूपे उत्पादना दोषा: 16 REAECACAAAACASS प्राधास्त्वाग्र्त्ः॥6॥ सा पाहतासु सेवासु, गृह्णास्येकामपीह चेत् । तत्त्वया मम नाशायां, लघुनीतिः कृता ध्रुवम् ॥ 7 ॥ क्षुल्लको निगेतो गेहात्, पप्रच्छ प्रातिवेशिकम् । गृहस्वाम्यभिधानादि, ज्ञात्वा सदसि तं ततः ||||ग्त्वाऽथ् क्षुल्लकोऽपृच्छत्, परिषत्पुरुषा नथ । को देवदत्तनामात्र, ते पाहुस्तेन किं तव ॥9॥s प्राह किंचिद्याचिष्ये, ते प्रोचुः प्रार्थयस्व नः । देवदत्तो जगादाथ, यत्तवेष्टं ददामि तत् ॥ 10 ॥ क्षुल्लकः प्राह यद्येषां, षण्णामन्यतरो नृणाम् । न त्वं भवसि तद्याचे, ते प्रोचुः के नु ते नराः । / ॥ 11 ॥ श्वेतांगुलिकोडायी, किन्ग्क्र्स्तीर्थ्साध्क्ः। गृध्रचारी हदनका, स षट् नृनिति तान् जगौ ॥ 12 ॥ तथाहि प्रथमो जायासदादेशकरो न्र्ः। प्रातः प्रियां प्रति प्राह, क्षुधातः प्व्न्न्ग्क्र्ः॥ 13 ॥ यदि ते रोचते येन, भोजनं विदध्याम्यहम् । | साऽथ शय्यास्थिताऽवादीत् , क्षुधितोऽस्यधिकं यदि ॥ 14 ॥ तच्चुलथाः क्षारमुत्सार्यानीयैधो ज्वालयानलम् । जलापूर्णो ततः |स्थाली, चुल्ल्यामारोपय द्रुतम् ॥ 15 ॥ कुशूलात् तन्दुलान् स्थाल्यो, प्रक्षिप्य परिपच्य च । ममाख्येयं यदुत्थाय, तवाहं परिवषय * ॥ 16 ॥ यदादिशति मे कान्ता, प्रोच्यति स तथाऽखिलम् । कृत्वा विज्ञपयामास, परिवेष्टं ततस्तया ॥ 17 ॥ इति प्रतिदिन । चुल्लीक्षारापनयनादमुम् । zvebhRitAmaGguliM ता, वीक्ष्य श्वेतांगुलिं जगौ ॥ 18 ॥ इति श्वेतांगुलिः प्रोक्तो, बकोड्डायी निशम्यताम् । | तथाहि पुरुषः कश्चिदस्ति प्राणप्रियाप्रियः ॥ 2 ॥ स च प्रेमपराधीनः, प्रणयिन्येति भाषितः । त्वया निरन्तरं नीरमानेतव्यं सरोवरात् । ॥ 3 ॥ दिवसापत्रपः सोऽथ, चरमप्रहरे nishH। कलशेनानयत्रीरं, बकानुड्डापयत्ययम् ॥ 4 ॥ प्रेमप्रासादसम्पूर्णकम्मस्थानस्य लक्षणम् । स बिभ्रन् कलशं शीर्षे, तया गोर्या vshiikRtH॥5॥ नित्यमित्यानयनीरं, बकान् उड्डापयनिशि । जनेन ज्ञातवृत्तान्तो, कोडायीत्यभाष्यत ॥ 6 ॥ इति प्रोक्तो बकोट्टायी, किङ्करः shruuytaamitH। किलैकः कुलपुत्रोऽभूत् , कलत्रेऽत्यनुरागवान् ॥ 7 ॥ 5555555 // 96 // Page #119 -------------------------------------------------------------------------- ________________ श्री प्रातः प्रातः समुत्थाय, शयनीयतलादयम् । आदेशं देहि मे दास, इव प्रेम्णाऽङ्कित हृदि ॥ 8 ॥ वक्तीत्यादिश मे प्राणवल्लभे! किं *4 प्रव्रज्याप्रव्रज्या0 करोम्यहम् । सा प्राहानय पानीयं, तत् कृत्वा वक्त्ययं पुन्ः॥9॥ किं करोमीति सा प्राह, पचस्वाखण्ड्य तन्दुलान् । भाजनं स्वरूपे श्रीप्रद्यु- घेहि मे तत्तत् , कृत्वा चाह करोमि किम् ॥ 10 ॥ तयोचे शोधयोच्छिष्टभाजनानि तथैव स्ः। कृत्वाऽऽह किं करोमीति, सोचे उत्पादनाम्नीयवृत्ती प्रक्षालय क्रमौ ॥ 11 ॥ इति विज्ञाय लोकेन, किंकरः स निगद्यते । श्रूयतां तीर्थस्नातारं (कान्ताधीनं नरं ब्रुवे ) ॥ 12 / / क्वापि दोषा:16 ग्रामे नरः कश्चित्, प्रियावाक्यानुवर्तकः । स्नाने सरो) व्रज स्नानं, यथेच्छं तत्र चातनु ॥ 13 ॥ अचित्वा देवमापूर्याभसा ॥ 97 ॥ कुम्भं समेहि च । यदादिशति मे प्राणवल्लभेति निगद्य स्ः॥ 14 ॥ सर्व कुर्वस्तथा तीर्थस्नातेति गदितो जनैः । तीर्थस्नातेति वः प्रोक्तो, गृध्रचारी निशम्यताम् ॥ 15 ॥ तथाहि पुरुषः कोऽपि, स्वस्त्रीवाक्यानुवर्तकः । साऽऽदेशं कुरुते यं यं, तं संपादयते रयात् ॥ 16 ॥ सोऽन्यदा भोजनं कर्तुमुपविष्टोऽवदत् प्रियाम् । प्रिये! रूक्षमिदं भोज्यं, तद् घृतं privessy॥17॥ तयोक्तं कुशूलादस्माद्, * गृहाणति तथा व्यधात् । अन्यदाऽसौ पयोऽयाचत्, स्नानार्थ न्म्र्वाक्य्त्ः॥18॥ तयाऽपि च पचत्याऽन, प्रोचे स्तोकमितः स्र्ः। ततो गत्वा सरः स्नात्वा, भृत्वा कुम्भं समागमत् ॥ 19 ॥ ततः स गृध्रपक्षीव, सरति स्म न किञ्चन । साधिक्षेपं पुनः प्रोक्तः, सरति स्म स तां प्रति ॥ 20 ॥ पुनः पुनः सरनेवं, तां योषितमुपागमत् । तद्वृत्तान्तं जनो ज्ञात्वा, जगौ तं गृध्र्चारिन्न्म्॥21॥ कंचित पुननरं तत्त्री, कुर्वती शिशुहादनम् । प्रत्यहं न च तच्चित्ते, खेदस्यांशोऽभवन्ननु ॥ 22 / / अतो हदनको नाम्ना, स प्रसिद्धिं ॥ 97 OMgato जने । नराधमाः षडप्येते, भवतां कथिता मया ॥ 23 ॥ उक्त्वेति विरते क्षुल्ले, सोपहासं परे जगुः । युगपद् भगवन्नस्मिन्, | सन्ति दोषा इमे खलु ॥ 24 ॥ न याच्योऽयं ततः प्राह, गृहभृन् नाहमीदृशः । तद्याचस्व महासत्व!, यच्चित्ते तब रोचते ॥ 25 ॥ 5ASASARASAUGACAR HSHRSHASHTA5कलन Page #120 -------------------------------------------------------------------------- ________________ प्रव्रज्या स्वरूपे श्री प्रबज्या0 श्रीप्रद्युः म्नीयवृत्ती उत्पादना दोषा:16 ॥ 98 ॥ BI क्षुल्लकः प्राह यद्येवं, ततो घृतगुडान्विताः । सेवाः प्रयच्छ पर्याप्ता, भोजयामि यथा मुनीन् ॥ 26 ॥ ददामीति भणन् याता, स-1 क्षुल्लः स गृहान्तिकम् । क्षुल्लोऽथाकथयत्तस्य, तत्पत्न्या सह विग्रहम् ॥ 27 ॥s प्राह तर्हि तिष्ठ त्वं, द्वारि याम्यहमन्तरा । वदनिति गृहाधीशः, प्राविवेश स्ववेश्मनि ॥ 28 ॥ जायामूचे च किं सिद्धं?, भोज्यं साऽऽह तथेति च । प्राज्यमाज्यं गुडं चापि, तर्युत्तारय मालतः ॥ 29 ॥ तस्यां मालाधिरूढायां. स निश्रेणीमपानयत् । तेन व्याहृत्य च क्षुल्लो, यथेष्टं प्रत्यलाभ्यत ॥ 30 ॥ तं वीक्ष्य तुमु. लं चक्रे, तया तेन च दर्शितम् । तस्या निजनसि न्यस्तांगुल्या तत्र विमूत्रणम् ॥ 31 ॥ भृत्वा पात्रं च गत्वा च, सोऽन्यान् साधूनभोजयत् । नादेयमित्थं यनारी, कुर्यादात्मवधादिकम् । / 32 ॥ 10 ॥ अथ मायापिण्डः, स च पिण्डाथै विविधं काणकुष्ठादिरूपं कुर्वतो भवति, तत्राषाढभूतिमुनिदृष्टान्तः, तथाहि जम्बूद्वीपस्य, भरतापाच्यखण्डके । देशोऽस्ति मगधो नाम, न्ग्धोर्न्निब्न्धुर्ः॥1॥ तत्र राजगृहं नाम, पुरं निजगृहं श्रियः । अस्ति प्रमुदिताशेषविबुधं स्व:पुरः प्रभम् ॥ 2 ॥ मंत्रांगपंचवकोऽस्ति, तत्र ksstrshiromaanniH| द्विषष्टि(न्त)पततिक्षोदसिंहः सिंहरथो नृपः ॥ 3 ॥ ब्रह्माण्डमण्डपे यस्याधिरूढा कीर्तिवल्लरी । सच्छायं भुवनं चक्रे, विच्छायं त्वरिमण्डलम् ॥ 4 ॥ विहरन्नन्यदा तत्रागमदागमदानधीः । शुद्धधर्मरुचिधर्मरुचिर्नाम गणाधिपः ॥ 5 ॥ उद्याने गुणवन्तस्ते, तस्थुर्गुणशिलाभिधे । बहुच्छाये तदाकीणे, जीर्णकल्पद्रुमा इव ॥ 6 ॥ तेषामाषाढभृत्याख्यः, कलाभूत्या समास्ति c। समस्तज्ञानपृथुलः, shissyHpraathmklpikH||7|| स एकदा प्रतिकुटमटनटकुटं gtH। नटश्च नृपमान्योऽयं, महान् कोऽप्यस्ति तत्र च ॥ 8 ॥ आषाढभूतिना तत्र, प्रविष्टेन च मोदकः । लब्धो गन्धेन रूपेण, रसेनापि प्रमोदकः ॥ 9 ॥ ततश्च निर्गतो दध्यौ, भविष्यति गुरोरयम् । आनयामि द्वितीयं तमद्वितीयं रसादिभिः ॥ 10 ॥ ॥ 98 // Page #121 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्तौ ॥ 99 ॥ ध्यात्वेति भूत्वा काणोऽक्ष्णा, तत्रैव प्राविशत् पुनः । पुनस्तं मोदकं प्राप्य, निर्जगाम बहिर्गृहात् ॥ 11 ॥ पुनर्दध्यावुपाध्यायस्यायमस्त्वन्यमानये । स्वयोग्यमिति संचिन्त्य, कुब्जीभूय पुनर्ययौ ॥ 12 ॥ विज्ञानेन व्यधात् कुब्जं, गात्रमेव न केवलम् । चारित्रमपि सैवं सोऽवतंसः कुहनीवताम् ॥ 13 ॥ पुनर्मोदकमासाद्यमाप्य दध्यौ मुनेरयम् । भविष्यति द्वितीयस्य, कुष्ठरूपं ततो व्यधात् ॥ 14 ॥ गुटिकायाः प्रयोगेण, कुष्ठं स्वांगे बभार सः । चारित्रांगेऽपि विषयकुष्ठं प्रेप्सुरिवाधिकम् ॥ 15 ॥ स काणादि गवाक्षाधो, नेटगेहस्य तद् व्यधात् । नटः प्रकटमैक्षिष्ट, सकलं तद्गवाक्षगः ॥ 16 ॥ अध्यायच्च पराद्धोऽयं, नटः सितपटः स्फुटः । तदेनं मानदानाद्यैः, करोम्यात्मवशंवदम् ॥ 17 ॥ विचिन्त्येति नटो मध्यमागत्य क्षुल्लकुष्ठिनः । उपेत्य मोदकानां च भृत्वा स्थालमुपाविशत् ॥ 18 ॥ अवोचच्च त्वया नित्यमागम्यमिह भिक्षितुम् । श्रुत्वेत्युपाश्रयं याते, तस्मिन्नूचे नटो नीम् ॥ 19 ॥ सिताम्बरः प्रिये वेषविधावेष विचक्षणः । सदा मोदकदानेन मोदनीयः प्रयत्नतः ॥ 20 ॥ तथा च निजयोः पुत्र्योः, शिक्षा देया त्वया तथा । अनुकूलोपचारस्तं, वशमानयतो यथा ॥ 21 ॥ गृहमागच्छतस्तस्य नित्यशो विदधुर्मुदम् । स्निग्धैर्नटी नटीपुत्र्यौ, मोदकैर्ललितैरपि ॥ 22 ॥ निलये नित्यमित्यस्यागच्छतः संघचारिणः । कटाक्षवडिशाग्रस्थ मोदकामिषभक्षिणः ॥ 23 ॥ सुगाढगुणजालान्तः पतितस्य विधेय (व) धात्। हा हा मनोगलस्ताभ्यां धीवराभ्यामविध्यत ॥24॥ युग्मम् ॥ विद्धे चित्ते विसस्मार, स्मरापस्मारभागयम् । गुरुवाक्यमहामन्त्रमभ्यस्तमपि सन्ततम् ॥ 25 ॥ कुलाभिमानोऽभूद्भग्नोऽमानमानधनोपमः । लज्जाऽपि लज्जमाने वापससार सुदूरतः ॥26॥ चारित्रावरणं कम्मोंदीर्णमत्यन्तदारुणम् । ततस्ताभ्यां समं नर्म, चक्रे धर्म्मबहिर्मुखः ॥ 27 ॥ ताभ्यामूचेऽस्ति चेत्कार्यमार्यपुत्र ! रतेन ते । तत् प्रव्रज्यां परित्यज्यास्स्वामुद्वह कुलोद्वह! ॥ 28 ॥ 4 प्रव्रज्या स्वरूपे उत्पादना दोषाः 16 ॥ 99 ॥ Page #122 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु श्रीयवृत्तौ ॥ 100 ॥ तत् प्रपद्य गतो गुर्वन्ति के स्वाकूतमाख्यत । गुरुः प्राह न ते युक्तं, कर्तुं लोकद्वयद्विषत् ॥ 29 ॥ त्वं विवेकी कुलीनश्च विषयेषु रमस्व मा । बाहुभ्यामम्बुधिं तीर्खा, कथं मज्जसि गोष्पदे । ॥ 30 ॥ वरं भुक्तं विषं नैव, सुखं वैषयिकं पुनः । एकशो हि विषान्मृत्युर्विषयेभ्यस्त्वनेकशः ॥31॥ विनेयः प्राह भगवन्!, सत्यमेतन्न संशयः । न शक्नोमि परिव्रज्यां, विधातुं साम्प्रतं पुनः ॥32॥ ताभ्यां हि चित्तमाक्षिप्तमुक्त्वा मुक्त्वा च स व्रतम् । वेषान्तरेण स प्राप, नटवन्नटवेश्मनि ॥ 33 ॥ उभे अपि वृते तेन परिणीते पिताऽब्रवीत् । धार्मिकः सत्पुमानेष, उत्तमप्रकृतिस्तथा ॥ 34 ॥ तदाराध्योऽप्रमत्ताभ्यां संमताभ्यां च नित्यशः । यथा न याति वैराग्यं, ते तथेत्यथ चक्रतुः ॥35॥ पंचधा सेवमानस्य, सुखं विषयसम्भवम् । ताभ्यां सह महास्नेहाद नेहास्तस्य गच्छति ॥36॥ अन्यदा नाटकं दश्यं, महिलारहितं दिवा । नृपस्येति नटाः सर्वे ययुर्यतिवरादिकाः ॥ 37 ॥ विज्ञायैकान्तमाषाढभूतिभार्ये उभे अपि । प्रसन्नास्ये प्रसन्नायाः, पानमाचरतस्ततः ॥ 38 ॥ कापिशायनपानेन, चेतनावर्जिते इव । यावत् संतिष्ठतस्तावद्यज्जातं तनबोधत ॥ 39 ॥ नृपतौ नृपकार्येणातीव व्याक्षिप्तचेतसि । नाटकावसराभावान्नटाः स्वस्थानमाययुः । / 40 / / आषाढभूतिरप्याशु, प्रविष्टो वासवेश्मनि । ते चापश्यद्विवसने, पिशाच्याविव भीषणे ॥ 41 ॥ प्रसरन्मदिरागन्धे, स्मेरास्ये मधुभाण्डवत् । कुष्ठिन्याविव दुष्प्रेक्षे, मक्षिकाजालमालिते ॥ 42 ॥ चेतनाकेतनाभावात् पतिते कुणपे इव । ते निरीक्ष्य विरक्तात्मा, चिन्तयामास चेतसि ॥ 43 ॥ विशेषकम् ॥ अहो मम विमूढत्वमहो दुश्चेष्टितं मम । अहो कोऽपि मदीयानां परिपाकः कुकर्म्मणाम् ॥ 44 ॥ यदेतयोः कृतेऽशुच्योर्दुर्गतिद्वारतुल्ययोः । शुचि चरित्ररत्नं ही, शिवकारि च हारितम् ॥ 45 ॥ नाशितः श्रुतधर्म्मश्व, मुधाकृतसुधारसः । त्यक्तो गुरुकुलावासो, निवासः सुखसम्पदाम् ॥46 ॥ व्रतं ध्वस्तं विश्वमाज्ञा, भग्ना लग्नाऽघसन्ततिः । विषयाः सेविता वान्ति , 4 प्रव्रज्यास्वरूपे उत्पादना दोषाः 16 ॥ 100 ॥ Page #123 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्तौ ॥ 101 ॥ निभाः शुनकवन्मया ॥ 47 ॥ भ्रष्टप्रतिज्ञो जातोऽस्मि, धिग् 2 मे मानुषं भवम् । भग्ने च लज्जामर्यादे, मनोद्वारकपाटिके ॥48 ॥ किंच रत्नाकरे प्राप्तेऽप्यात्तस्तृणमणिर्मया । निषेवितं विषयजं, सुखं यन्मानवे भवे ॥ 49 ॥ यद्रोगशोकभाग् नैव, जरामरणनाशनम् । सद्योऽवद्योज्झितं चारु, चारित्रं तत् करोम्यहम् ॥ 50 ॥ ध्दाच्या तदैव भवनातं निर्यातं नटोत्तमः । दृष्ट्वा विरागताभाजं, विज्ञो विज्ञातवान् हृदि ॥ 51 ॥ अथोत्थाय गतनये, तनये ते तथास्थिते । गतं प्राह निरुत्साहः, सरुषा परुषाक्षरम् ॥ 52 ॥ आ पापे ! युवयोरकू, विप्लवविधायकम् । चरितं त्वरितं वीक्ष्य, याति सैष महानिधिः ॥ 23 ॥ यद्यानेतुं समर्थे तदेतमानयतं युवाम् । स्वस्याथ याचतं यावज्जीवमाजीवनं ततः ॥ 54 ॥ ससंभ्रममथोत्थाय वेषमादाय सत्वरे । आगत्य पदयोर्लग्ने, क्षमयामासतुः पतिम् । / 55 / / प्रिय ! विप्रियमेकं त्वं सर्वसह ! सहस्व नौ । अनुक्तेऽविप्रमुक्ते च निर्नाथे नाथ ! नात्यलम् ॥ 56 ॥ स स्माह किंचिनो वाच्यो, विरक्तो युवयोरहम् । ते प्रोचतुस्ततो यावज्जीवं जीवनदो भव ॥ 57 ॥ तत् प्रपद्य निवृत्तोऽयं, सप्तरात्रेण निर्ममे । निर्ममेऽपि स्थितो भावे, नाट्यं भरतचक्रिणः ॥ 58 ॥ अथ सिंहरथः क्ष्मापं, नटक्ष्मापो व्यजिज्ञपत् । देवापूर्वं कृतं नाट्यं, यदस्त्याषाढभूतिना । / 59 / / तदभिनीयते राजपुत्राणां पञ्चभिः शतैः । पात्रिकाणां ततस्तानि, प्रासादीकुरुतां प्रभुः ॥ 60 ॥ युग्मम् ॥ राज्ञा तथा कृते नाट्यकविना तेन तानि तु । चक्रिरे नाट्यविषये, कुशलान्यखिलान्यपि ॥ 61 ॥ नृपे सह सभासद्भिः, सभामधिनिषेदुषि । तैः समं नृत्यमारेभे ततो यतिवरो नटः ॥ 62 ॥ षष्ट्या सहस्रैर्वर्षाणां यथा भरतचक्रिणा । षट्खण्ड भरत क्षेत्रविजयो विदधेऽद्भुतः ॥ 63 ॥ निधयो नव रत्नानि चतुर्दश च लेभिरे । यथा यथा च राज्याभिषेकोऽभूद् द्वादशाब्दिक: / / 64 / / दिव्या बुभुजिरे भोगा, यथा पञ्चविधा अपि । तथा तथाऽभिनयता, नृपतिस्तेन तोषितः । / 65 / / प्रदत्त 4 प्रव्रज्यास्वरूपे उत्पादना दोषाः 16 ॥ 101 ॥ ॥ Page #124 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती ॥ 102 ॥ RECEGORIEOCHURCESS का सर्वालङ्कारः, स्तुतिव्रत इव स्तुवन् । प्रेक्षते स्म दृढाक्षिप्तः, स्नानोद्यत इवैकसि ॥ 66 ॥ कोटिमूल्यं परोलक्षरत्नसंवम्मितं च 4प्रव्रज्या स्वरूपे तम् । अलंकारमलंचक्रे, स मुमुक्षुवरो न्त्त्ः॥67॥ भरतो भरतो नव्यः, सैष भूस्स्न्न्भूस्सित्ः। आदर्शग्रहमध्यास्त, सार्द्ध तैः पञ्चभिः उत्पादना शतैः ॥ 68 ॥ रूपं निरूपयंस्तत्र, गलितादंगुलीयकात् । अन्याभ्योऽन्यादृशीमेकां, नि:श्रीकामैक्षतांगुलिम् ॥ 69 ॥ विच्छायां दोषाः16 प्रेक्ष्य तामन्यांगुलीभ्योऽप्ययमूमिकाः । शिरसः शेखरं कर्णयुगलादपि कुण्डले ॥ 70 ॥ हारं कण्ठाद् भुजयुगादंगदे कंकणे त्यजन् । स इत्थमंगं निष्पध्र, पद्माकरमिवैक्षत ॥ 71 ॥ ततः सावेगसंवेगो, भावनाभावनादयम् । उत्पाद्य केवलज्ञानं, कुन्तलानुदपाटयद् ॥ 72 ॥ शतानां पञ्चकं तच्च, तदीयाभिनयं दधत् । विभूपणोज्झनं केशोल्लुंचनं च विनिर्ममे ॥ 73 / / गृहीतद्रव्यलिङ्गा है द्राग, धर्मलाभ प्रदाय सः । भरतो भरतो रंगमध्याभिर्याति यावता । / 74 / / तावद्राज्ञा च तद्राज्ञीभिश्च धर्तु स्मीहित्ः। ऊचे । निवृत्तः किं चक्री?, na nivrte'hmpytH|| 75 / / सापि पंचशती राजपुत्राणां द्रव्यलिंगभाक् । जगाम सह तेनैव, गुरुपादयुगा-5 न्तिकम् । / 76 / / पुनश्च पाटलीपुत्रे, तदीयाभिनयेक्षणात् । वैराग्यरंगितस्वांतः, प्रववाज घनो जनः ॥ 77 ॥ न ग्राह्य इत्ययं मायापिण्डः श्रमणसत्तमैः । वृद्धप्राघूणकग्लानकार्य मुक्त्वा कदाचन । / 78 ॥ अथ लोभपिण्डा,-तत्रोदाहरणं केशरकसाधुः, एवं चैतत्-चम्पायामुत्सवदिने, मासक्षपणपारणे । द्विपक्षक्षपकः कश्चिदित्य. भिग्रहमग्रहीत् ॥ 1 ॥ तस्य चालभमानस्य, मोदकांश्चित्तमोदकान् । सक्लिष्टपरिणामेन, विकलत्वमजायत ॥ 2 ॥ बदतो धर्मलाभस्य, ॥ 102 ॥ स्थाने केशरमोदकान् । अभृन्निशा न तु भ्रान्तो, भिक्षाभ्रान्ति मुमोच स्ः॥3॥ यामिनीयामयुग्मे स, श्राद्धस्यैकस्य स्म्नि। स्थानके धर्मलाभस्यावदत् केशरमोदकान् ॥ 4 ॥ चित्तं चलं परिज्ञाय, मुनेः सुश्रावकः स तु । केशराणां मोदकानां, भृत्वा भाजनमभ्यगात् Page #125 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्ती ॥ 103 ॥ ||।5॥ पात्रे वैकल्यमात्रेणाकृष्टे तेन स मोदकान् । दत्त्वा तत्प्रतिबोधाय धृतोपायस्तमब्रवीत् ॥ 6 ॥ भगवन् ! यामयुग्मस्य, प्रत्याख्यानं मया कृतम् । तत् सम्पूर्ण न वाऽपश्यदुत्पश्योऽथ मुनिर्नभः ॥ 7 ॥ स निरीक्ष्य सनक्षत्रं, तत्र नक्षत्रनायकम् । प्रत्यागतमनाः प्राह, प्रेरणा श्राद्ध ! सुष्ठु ते ॥ 8 ॥ उक्त्वेति नगरीमध्यान्निर्गत्य स सचेतनः । मोदकानिष्टिकापा कभस्मकश्मलितान् व्यधात् ॥ 9 ॥ चित्तवैकल्यदानेन, मुनिः कश्मलितः स तैः । रुषेव तांस्तथा कुर्वन् कृतप्रतिकृतिं व्यधात् ॥ 10 ॥ कृतपुण्यसुतस्येव तस्य मोदकचूरणे । करेऽभूत्केवलं रत्नं भवाम्बुध्यम्बुपाटकम् ॥ 11 ॥ चित्तेन निजवैकल्याद्यदेष भ्रमितो मुनिः । सर्वथा नाशयामासातीव तलब्धकेवलः ॥ 12 ॥ कैतादृक् क्षपकः साधुस्तादृक् सुश्रावकः क्व च । तस्मान्न साधुभिर्ग्राह्यो, लोभपिण्डः कदाचन ॥ 13 ॥ अथ संस्तवः, स द्विधा गुणसंस्तवः सम्बन्धिसंस्तवश्च, एकैकोऽपि द्विधा - पूर्वगुणसंस्तवः पश्चाद्गुणसंस्तवश्च सम्बन्धिसंस्तवोऽपि द्विधा पूर्वसंस्तवो मातृपित्रादिः पश्चात् संस्तवः श्वश्रूश्वशुरादि, तत्र पूर्वगुणसंस्तवो यथा- अस्माकं भवतः पूर्व, श्रवणातिथयो गुणाः । तैराकृष्टाः समायाता, जातोऽसि नयनातिथिः ॥ 1 ॥ दानानन्तरसंस्तवो यथा - "प्रत्यक्षं भवतो वीक्ष्य, गुणानद्य यथाश्रुतान् । बभूव विमलं चक्षुरसन्देहं च मानसम् ॥ 1 ॥ " अथ पूर्वसम्बन्धिसंस्तवो, यथा पितृमात्रादिसम्बन्धं भोजनलिप्सुः कुरुते, वृद्धां मातरं, बालां पुत्रीम् इत्यादि, अत्र दृष्टान्तो यथा कश्चिद्भिक्षागतः साधुर्निजमातुः समां स्त्रियम् । वीक्ष्याहारादिला म्पय्याद्बभूवाधृतिमानिव ॥ 1 ॥ नेत्रे च साश्रुणी कुर्वस्तयोक्तं किमसीदृश: ? / पुनरुक्तमपि प्रोक्तेऽगदगद्गदया गिरा ॥ 2 ॥ मम माता भवत्येव, तुल्याऽभवदतोऽधुना । तस्याः स्मरामि तेनाहमीदृशोऽस्म्यंत्र ! किं बहु 1 ॥ 3 ॥ तया च प्रकटी 4 प्रव्रज्या स्वरूपे उत्पादनादोषाः 16 ॥ 103 ॥ Page #126 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु नीयवृत्तौ ॥ 104 ॥ कर्त्तु, मातृस्नेहं मुखे स्तनः । क्षिप्तोऽस्य प्रश्रवश्वास्या, जज्ञे तत्क्षणमेव हि ॥ 4 ॥ ममातीतसुतस्थानेऽयं भावीति विचिन्त्य सा। विधवां च वधूं तस्मै, दासीव प्रददौ मुदा ॥ 5 ॥ इति व्रतभंगदोषः पश्चात् संस्तवेऽपि स्वयमभ्यूः । अथ विद्यादिदोषचतुष्टयं तत्र स्त्रीदेवताऽधिष्ठाना विद्या, पुरुषदेवताऽधिष्ठानो मन्त्रः, तत्र विद्योदाहरणम् -- पुरे गन्धसमृद्वाख्ये, बहुशिष्यसमन्विताः । विहरन्तः समाजग्मुः, सूरयो गुणभूरयः ॥ 1 ॥ अन्यदा तद्विनेयानां गलितानां परस्परम् । एवंविधः समुल्लापः समानवयसामभूत् ॥ 2 ॥ यदत्र ऋद्धिमानस्ति, सौगतानामुपासकः । कदापि न ददात्येष, श्रमणेभ्यस्तु किश्च - न ॥ 3 ॥ तदस्ति कोऽपि यस्तस्मादपि दापयितुं क्षमः । एकः प्राह व्रती मामनुज्ञां सम्प्रयच्छत ॥ 4 ॥ प्राज्यमाज्यं गुडं वस्त्रं, | दापयिष्याम्यहं ततः । अनुज्ञातः स तैर्यातस्तदीये वासवेश्मनि ॥ 5 ॥ हृद्यया विद्यया सद्योऽप्यभिमन्त्रयति स्म तम् । गतयाऽधिष्ठितः प्राज्यमाज्याद्यं व्यतरत्तराम् ॥ 6 ॥ संहृत्य विद्यां स्वस्थानमागतेऽस्मिंस्तपोधने । स प्रत्यागतचैतन्यो, विलापमकरोदिति ॥ 7 ॥ केनापि पापिना हा मे, घृतप्रभृतिकं हृतम् । मुष्टो मलिम्लुचेनेव, शुचेति विललाप सः ॥ 8 ॥ मन्त्रः पठितसिद्धः, तत्र दृष्टान्तः -- प्रतिष्ठानपुरेशस्य, मुरुण्डाख्यस्य भूपतेः । कदाचिदेकदा तत्रा, बभूव शिरसो व्यथा ॥ 1 ॥ बहुशो विहिते विद्यामन्त्रे तन्त्रविदांवरैः । बभूव न गुणस्तस्य क्लान्तधातोरिवेशितुः ॥ 2 ॥ इतश्च पादलिप्ताख्या, व्याहृतास्तत्र सूरयः । जने चाविदितैस्तैश्च, स्मरद्भिर्मन्त्रमात्मना ॥ 3 ॥ नाशिता नृपतेरर्त्तिः, शिरसो वशिनाऽऽत्मना । सर्वातिशायिनं बीच्य, चमत्कारं नृपोऽतुषत् ॥4॥ हृष्टेन सूरयस्तेनासनाद्यैः प्रतिलाभिताः । इत्थं मन्त्रार्जितः पिण्डो, विज्ञेयो मुनिस्त्त्मैः॥ 5 / / अथ चूर्णास्विरोधनादिकार्यसाधकाः नयनाञ्जनादयः, तत्रोदाहरणम्, पुरेऽभूत्पाटलीपुत्रे, चन्द्रगुप्तो नरेश्वरः । चाणक्यो 4 प्रव्रज्या स्वरूपे उत्पादना दोषाः 16 ॥ 104 / Page #127 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती OM55S ॥ 105 ॥ नाम तस्यान्,i मन्त्री मन्त्रविदांवरः ॥ 1 ॥ अन्यदा तत्र दुर्भिक्षे, जात्व्त्य्तिदारुन्ने। जंघाबलपरिक्षीणा, न्यवसंस्तत्र सूरयः प्र्व्र्ज्या॥2॥ शिष्यं निजपदे न्यस्य, मन्त्रतन्त्रौषधादिकम् । आख्याय च सगच्छं तं, प्राहिण्वन्नन्यनीवृति ॥ 3 ॥ प्रच्छन्नस्थेन च ! स्वरूपे क्षुल्लद्वयेन न्य्नान्य्ज्ञे। चूर्णः श्रुतोऽथ गच्छेन, समं प्रचलितं च तत् ॥ 4 ॥ गत्वा च स्तोकमध्वानं, तद् गुरूत्कण्ठया द्विधा । उत्पादना आगात् तत्रापरो गच्छस्तूद्दिष्ट स्थानकेऽगमत् ॥ 5 ॥ तावागतौ नतौ प्रोक्तौ, गुरुणा करुणावता । वत्सौ ! न रुचिरं चक्रे, व्या-18 दोषाः 16 | वृत्य यदिहागतौ ॥ 6 ॥ स्थातव्यमत्र संतोषपराभ्यामेव केवलम् । यन्नास्ति तादृशी भिक्षालब्धिर्दुर्भिक्षभावतः ॥ 7 ॥ ततः स्वयं गुरुभ्राम्यन्, यत्प्राशु लभतेऽशनम् । तत्तयोः प्रथमं दत्वा, शेषमत्ति स्वयं पुनः ॥ 8 ॥ ततोऽल्पभोजनाद् वृद्धभावाच्च स्व्गुरुण्। | कृशम् । भृशं निरीक्ष्य तौ क्षुल्लाविति संलपतः स्म च ॥ 9 ॥ पातयङ्गयां गुरुक्लेश, गुरुं न रुचिरं कृतम् । आवाभ्यां भोजनोपाय-12 मपरं कुर्वहे त्त्ः॥ 10 ॥ ध्यात्वेति यत्पुराऽश्रावि, गुरोः कथयतः स्त्ः। अनुभूतं तदन्तर्दा, विधाय नयनांजनम् ॥ 11 ॥ अनाख्याय गुरोस्तेनांजितनेत्रौ नृपउकसि । भोजनावसरे प्राविशातां दृष्टौ न केनचित् ॥ 12 ॥ राज्ञा सहैव सौहित्यं, यावद् भुक्त्वा च तो गतौ । नित्यमित्यदनाद् भूपोऽभवत्तनुतनुस्तयोः ॥ 13 / / मंत्रिपृष्टोऽवदत कोऽप्याहारं हरति मेऽग्रतः । चाणक्योस्. चिन्तयन् नूनं, कोऽपि भुक्तेऽस्य भाजने ॥ 14 ॥ ध्यात्वेति ततपरिज्ञानहेतोर्भोजनमन्दिरे । परतोऽपीष्टिकाचूर्णमक्षेपयदसौ रयात ॥ 15 ॥ द्वितीये दिवसे वीक्ष्य, नवां चरणपद्धतिम् । अथ रोषं विधायाधामं नेत्राम्बुकार्क्म्॥16॥ अश्रुधौताञ्जनौ तौ च, क्षुल्लौ ॥ 105 ॥ वीक्ष्य त्रपावशः । वसतौ प्रेषयामास, महामन्त्री चणिप्रसूः ॥ 17 ॥ अहं विट्टालितोऽस्माभ्यामिईत खेदजुषं नृपम् । विहितभृकुटिमत्रिमुकुटः स्फुत्त्मूचिवान्॥18॥ अद्य ते सफलं जन्म, तवाद्य विमलं कुलम् । यदाभ्यां पितराभ्यां त्वं, विहितः स्ण्विभाग्भाक्॥19॥ 436395%9E Page #128 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 स्वरूपे श्रीप्रद्यु. नीयवृत्ती ॥ 10 ॥ CMORAKAALCHAKASHAN | तं सम्बोध्यति मन्त्रीशा, स्वयं वसतिमेत्य च । उपालम्भकृदाचार्यैः, प्रत्युपालभ्यतेति स्ः॥20॥ त्वयि श्राद्धे क्षुधाक्रान्तौ, माप्रव्रज्या यदेतौ धर्मवर्जितौ । अपराधस्तवैवायं, न त्वन्यस्य महत्तमः ॥ 21 ॥ अहिलग्नो मन्त्र्याह, मम क्षमत विप्रिय्म्। इतःप्रभृति । मे चिन्ता, यतीनां निखिलाऽपि हि ॥ 22 ॥ उक्त्वेति यावद् दुर्भिक्षं, भिक्षुचिन्तां चकार sH। kathita'cUrNapiNDo'yaM, yoga उत्पादना दोषाः16 पिण्डं निबोधत ॥ 23 ॥ योगाः सौभाग्यदौर्भाग्यकरा भैषजमीलनैः । प्रयुज्यमानाःपिण्डार्थ, यतीनां दोप्कार्काः॥1॥ तथा ह्याभीरदेशेऽस्ति, नाम्नाऽचलपुरं पुरम् । तस्यादरे च नद्यौ स्तः, कण्हावेनाभिधानके ॥ 2 ॥ तयोर्मध्येऽस्ति च द्वीपो, ब्रह्मद्वीपोऽभिधानतः । आस्ते कुलपतिस्तत्र, ytipnycshtiiyutH||3|| स सदाऽप्यौषधिलिप्तपादुकारूढ एव हि । उत्तीर्य तटिनी बेना, याति श्रद्धावतां गृहे ॥ 4 ॥ सत्कारं कुरुते लोकस्तस्मै च श्लाघतेऽन्वहम् । निन्दति श्राद्धलोकं च, निष्प्रभावगुरुत्वतः ॥ 5 ॥ अथायेस। मिताचार्यास्तत्रयुर्वज्रमातुलाः । सबाष्पैः श्रावकैस्तेभ्यः, स वृत्तान्तो निवेदितः ॥ 6 ॥ सूरिभिः कथित तस्य, पादुकालेपकेतवे । भक्तियुक्तैरिव श्राद्धैर्नीतः कुलपतिहम् ॥ 7 ॥ बलात् प्रक्षाल्य तत्पादौ, पादुके चापि तज्जलम् । स्वकीयशिरसि न्यस्य, बहुमानेन भोजितः ॥ 8 ॥ श्रावकैर्भोज्यमानोऽपि, बहुमानोद्भटैरयम । धृतिं नाप वधस्थानं, नीतो बध्यः पशुर्यथा ॥ 9 ॥ भोजनानन्तरं सर्वे, जनास्तेन shaayyuH। स धृष्टः पादलेपस्य, भ्रमानद्या विवेश च ॥ 10 ॥ लग्नश्च बृडितुं तस्याभूदपभ्राजना घना । अथार्यसमिताचार्यस्तत्रागच्छदतुच्छधीः ॥ 11 / / वहोलोकस्य बोधाय, दत्वा चप्पुटिकां च स्ः। प्राह बेन्ने! परं पारं, यियासामि ॥106 ॥ शुचे! तव ॥ 12 ॥ ततश्च मिलिते कूलयुगले विस्मितो ज्ञ्ः। सूरयश्च युताः पौरैस्तापसाश्रममाययुः ॥ 13 ॥ तत्र धम्मकथाख्यानाज्जनः सम्बोधितो बहुः । तथा प्रवाजिता पञ्चशती तेषां तपस्विनाम् ॥ 14 ॥ इत्थं शासनमुद्भास्य, सूरयः पुरमाययुः । PAAAAAA555 Page #129 -------------------------------------------------------------------------- ________________ द्वारे श्री प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्तों एषणादोषाः ॥ 107 ॥ RECASSALAAA सा ब्रह्मद्वीपगा शाखाऽभवद्यागमविश्रुता ॥ 15 ॥ एतानि च भूतिकर्मादीनि पिण्डार्थ कुर्वतां दोषाय स्युः, न पुनः पुष्टालम्बनेऽपि, यदुक्तं कल्पभाष्ये-" एयाणि गारवट्ठा कुणमाणो आभिओगियं बंधे । बीओ गारवरहिओ उच्च आराहगत्तं च । / 1 ॥ 'बीयं' ति द्वितीय अपवादपदं प्राप्य गौरवरहितः कौतुकादीनि कुर्वनप्याराधकः 'उच्चं' उच्चैर्गोत्रं च बध्नाति । / | अथ मूलकर्मलक्षणं पोडशं दोषमाह, तद्धि महापापरूपं पिण्डार्थ सर्वथा न कार्यमिति ॥ अथ दशैषणादोषानाह-तत्र शंकित सम्भाविताधाकर्मादिदोष भक्तादि 1 म्रक्षितं-आरुषितं 2 निक्षिप्तं-न्यस्तं 3 पिहितेस्थगित 4 संहृतं-अन्यत्र क्षिप्तं 5 दायको-दाता तदशुद्धं 6 ' उन्मिभं' मिश्रीकरणं 7 अपरिणतं-अप्राशुकादि 8 लिप्तं-खरण्टितं |9 छर्दितं-परिशटितं 10 इति पिण्डग्रहणदोषा दश भवन्ति, तत्र शंकिते चतुर्भगी शीकतं गृह्णाति शंकितं भुंक्त 1 शंकितं गृह्णाति निश्शंकितं भुक्ते2 निःशंकितं गृह्णाति शंकितं भुक्तेश्निःशांकतं गृह्णाति निःशंकितं भुक्त4, द्वितुर्यों शुद्धौ 1 ॥ प्रक्षितं द्विधासचित्तम्रक्षितमाचित्तम्रक्षितं च, आद्यं त्रिधा भूदकवनम्रक्षितत्वात् , तेजोवायुभ्यां म्रक्षितखायोगात् प्रथम, अचित्तप्रम्रक्षितं तु लोक। निन्द्यानिन्द्यवस्तुभ्यां म्रक्षणभेदाद् द्विधा 2 ॥ अथ निक्षिप्तं भूदकाग्निपवनवनत्रसेषु निक्षितमचित्तमप्यग्राह्यं भवति3,पिहिते चतुर्भगी, TU सचित्तेन सचित्तं पिहितं 1 अचित्तन सचित्तर सचित्तन अचित्तं 3 अचित्तेनाचित्तं 4, आदित्रिकं हेयं, तुर्यः shuddhH4॥स्ण्ह्त्दोस्स्स्तु दानायोग्यं वस्तु पृथ्वीकायादौ क्षिप्त्वा तेनैव करोटिकादिना देयं वस्तु साधोदते, तदपि निक्षिप्तवत्तुर्य भङ्गे कल्पत iti5॥ दाय। कास्तु स्थविराप्रभुपण्डककम्पमानगात्रज्वरितमत्तच्छिन्नकरक्रमनिगडितपादुकारूढा हेयाः, तथा खण्डकपेषकभर्जकर्तकलोढकरूतविक्षेपकपिञ्जकदलकविलोडकजेमकगुर्विणीबालवत्साश्च हेयाः 6 ॥ तथा उन्मिश्रं सचेतनमचेतनं च मिश्रीकृत्य ददाति, ॥ 107 ॥ रावर Page #130 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 108 ॥ तत्रापि चतुर्भङ्गयामचित्तमिश्रं ग्राह्यमिति 7 ॥ अथापरिणतं द्रव्यं देयं वस्तु न शुद्धं भावो वा दायकस्याशुद्धः, अथवा द्वयोर्दायकयोरेकस्य भावापरिणतं, अथवा द्वयोः श्रमणयोरेकस्य मनसि शुद्धं इतरस्य न तथा स्यात् तदा न ग्राह्यमिति 8 ॥ लिप्तदोषसंसृष्टं, करमात्रकसावशेषद्रव्यैरष्टौ भङ्गाः, यथा संसृष्टो हस्तः संसृष्टं मात्र सावशेषं द्रव्यं 1, संसृष्टो हस्त संसृष्टं मात्रं निरवशेषं द्रव्यं 2, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं 3, संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं 4 असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं 5, असंसृष्ट हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं 6, असंसृष्टो हस्तः असंसृष्टं मात्रं सावशेषं द्रव्यं 7 असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं 8, सावशेषद्रव्यभङ्गेषु ग्राह्यं परेषु हेयमिति 8 ॥ छर्दिते मधुबिंदु दृष्टान्तः, तथा ह्यस्ति पुरी चम्पा, सस्यसम्पातसुदना । निष्कम्पा परसैन्यैस्तु, शम्पा विप्लवभूरुहाम् ॥ 1 ॥ तत्र मित्रप्रभो द्वेषितिमिरर्धिकदम्बके । नृपो मित्रप्रभो नाम, पद्मोल्लासकरैः करैः ॥2॥ लक्ष्मी संचारिणी तस्य, चिन्तासन्तापहारिणी । देवी तु धारिणी नाम, शीलादिगुणहारिणी ॥ 3 ॥ तस्यास्ति सचिवो धर्म्मघोषः पोषयिता श्रियः । प्रियंगुसात्म्यतस्तस्य, प्रियंगुर्नामतः प्रिया ॥ 4 ॥ अपरा अपि सन्त्यस्य, दयिता दयिताहृदः । ताभिः करेणुभिः कालं, करेणुरिव सोऽनयत् । / 5 / / तत्रास्ति धनमित्राख्यः, सार्थवाहो महाधनः । द्विधापि चित्तप्रेयस्या, राजमानो धनश्रिया ॥ 6 ॥ तस्योपयाचितशतैर्याचितस्तनयोऽजनि । स्वकायप्रभया दीप्तः, प्रभां तन्वन्नतिप्रभाम् ॥7॥ अजाते तत्र सञ्जाते, धनमित्रो धनाधिपः । मुदितो विदधे वर्द्धापनमृद्व्यनुसारतः ॥ 8 ॥ सुजातमस्य यो जातः, कुलेऽस्मिन् धनसंकुले । अस्तोकमिति लोकस्य, गिराः सर्वत्र विस्तृताः ॥ 9 ॥ इत्याकर्ण्य वचः कर्ण्य, जनकौ जनसम्मतं । विदधाते तस्य नाम, सुजात इति विश्रुतम् ॥ 9 ॥ तेन प्रवर्द्धमानेन, कलाकौशलशालिना । रूपेण च द्वारे एषणा दोषाः ॥ 108 ॥ Page #131 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्ती ॥ 109 ॥ कलाभिश्व, विबुधत्वमुपाददे ॥ 10 ॥ सुश्रावककुलोत्पच्या सततं साधुसङ्गमात् । परमः श्रावकः सोऽभूद्, विचाराचार शिक्षितः ॥ 11 ॥ स्वमूर्त्तिनिर्जितानङ्गमूर्त्तिप्रस्फूर्त्तिरप्ययम् । शमेन स्थायिभावेन, शान्तो रस इवाभवत् ॥ 12 ॥ इतश्च धर्म्मघोषस्य मन्त्रिण: प्रेयसीगणः । आक्षिप्तहृदयो जातः, सुजातगुणसम्पदा ॥ 13 ॥ प्रियंगुरन्यदा प्राह, स्वप्रेष्यां प्रियया गिरा । आयान्तमध्वनाऽनेन, सुजातं मे निवेदयेः ॥14॥ अधैष समुहद्वृन्दो, वृन्दारक इवौजसा । आगच्छन्नध्वना तेन, प्रेष्ययाऽस्यै निवेदितः ||।15॥ प्रियंगुः स्वपत्नीभिर्वयस्याभिरिवान्विता । रूपं नेत्रामृतं तस्य, पिवति स्म तृषातुरा । / 16 / / वदति स्म च सा धन्या, नारी नारीजनेऽखिले । बरो वरतरो यस्या, एष निःशेष सुन्दरः ॥ 17 ॥ प्रियंगुरन्यदा चान्यसपत्नीमध्यचारिणी । सुजातवेषमाधाय, रमते तस्य चेष्टया ॥ 18 ॥ तदा मन्त्र्यागतो हित्वा क्वणत् प्राणहितायुगम् । कपाटच्छिद्रेणापश्यत्, सर्वाः प्राणहितास्तथा । / 29 ॥ दध्यौ च सर्वशुद्धान्तोऽशुद्धांतोऽयमभूद् ध्रुवम् । माऽऽशंकंतामतो भिन्ने रहस्ये छन्नमस्तु तत् ॥ 20 ॥ कुपितेन सुजाताय, कूटलेखस्य दर्शनैः । नृपतिं कोपयित्वा स वचनीयभयेन च ॥ 21 ॥ प्रेषितोऽरक्षुरीपुर्यां चन्द्रध्वजनृपान्तिके । वध्योऽयमविचार्येदं, लिखितं तस्य मन्त्रिणा ॥22॥ युग्मम् ॥ सुजातस्तत्र यातश्चानमच्चन्द्रध्वजं नृपम् । तं लेख मार्पयच्चास्य, निर्विकारास्य एव सः ॥ 23 ॥ दध्यौ नृपस्तु विश्वस्तो, विघात्योऽयमुपायतः । ध्यात्वेति रमते तेन सह सर्वैसहा पतिः ॥24॥ सुचिरं रुचिरं वीक्ष्य, तस्याचारं विचारकः । अचिन्तयन्नृपो हन्मि नृरत्नं कथमीदृशम् ॥25॥ ध्यात्वेति विजने तस्याख्याय लेखमदर्शयत् । सुजातः प्राह यद्वेत्सि, तद् विधेहि निजेहितम् ॥26॥ नृपतिः प्राह नाहं त्वां हन्मि गुप्तं पुन्र्व्स्। उक्त्वेति स्वस्वसा तस्य, दत्ता त्वग्दोषदूषिता ॥27॥ तया चन्द्रयशोनाम्न्या, संगमात् कुष्ठसंक्रमः । ईषदीषदभूत्तस्यास्तुल्यः साऽथ व्यचिन्तयत् ॥28॥ धिग्मां तिग्मांशुतुल्योऽयं यः 4 प्रव्रज्या स्वरूपे नन्दिषेण वृत्तं ॥ 109 ॥ Page #132 -------------------------------------------------------------------------- ________________ Cak 4प्रव्रज्या स्वरूपे नन्दिषण वृत्तं श्री । पुरा निजतेजसा । मम सङ्गमतो जातः, सुजातः स तमोमयी ॥ 29 ॥ क्रमद्विषमयैरेभिस्तदलं विषयैर्मम । ध्यात्वे (पं.2 00)प्रव्रज्या0 दति सा ससंवेगा, जग्राहानशनं सुधीः ॥ 30 ॥ गुरुणेव सुजातेन, तेन निर्यापिता च सा । बभूवायुःक्षये देवोऽवधेर्वेदाखिलं च तत् श्रीप्रद्यु: ॥ 31 ॥ तत्रागत्य प्रणत्यैनमूचे किं ते करोम्यहं ? / तव प्रसादतोऽहं यद् , देवीभृताऽस्मि ते प्रिया ॥ 32 ॥ सोऽतीव तीव्रसंनीयवृत्ती बेगी, दध्यावध्याममानसः । पितरौ प्रेक्ष्य गृह्णामि, व्रतं चेद् रुचिरं ततः ॥ 33 / / इति पूतं तदाकूतं, ज्ञानाद्विज्ञाय निर्जरः । समं तेन समागच्छच्चम्पोद्यानं विमानगः ॥ 34 ॥ विमुच्य तत्र तं देवो, विकुर्वितां महाशिलाम् । बभारोपर्ययं पुर्या, गर्जाया ॥ 11 ॥ अपिधानतः ॥ 35 ॥ ततः पौरा परित्रस्ताः, प्रान्न्त्रान्न्प्राय्न्नाः। हस्तविन्यस्तसद्धृपदहनाः शिरसा नताः ॥ 36 ॥ प्रोचिरे यस्य कस्यापि, देवस्य दनुजस्य वा । अपराधः कृतोऽस्माभिः, प्रसद्य क्षमतां स नः ॥ 37 ॥ देवः प्रोवाच हे दासाः !, क प्रयास्यथ सम्प्रति । पापेन मन्त्रिणा श्राद्धः, सुजातो दृषितो मुधा । / 38 ॥ चूरयिष्यामि तद्युष्मान् , यद्वाऽत्रानीयतामयम् । नम्यतां क्षम्यतां चापि, कार्य चेज्जीविते भवेत ॥ 39 ॥ स वास्तीति जनैरुक्तेऽवदत् tridshpunggvH। चम्पोद्याने तथा भूपः, सपौरोऽक्षमयच्च तम् ॥ 40 ॥ स नृपं पितरौ स्वौ चापृच्छय संयममाददे । पश्चात्तत्पितरौ सर्वाण्यप्यगुः परमं पदम् ॥ 41 ॥ सचिवो धर्मघोषस्तु, राज्ञा निर्विषयीकृतः । दध्यौ हहा महापापोऽहं घोरं कर्म निर्ममे ॥ 42 ॥ भोगेषु भोगिभोगेषु, लुब्धेन मयका हहा । सुजाते जातरूपेऽत्र, कालिकां कलता किल ॥ 43 ॥ ध्यायन्निति विरक्तात्मा, गतो राजगृहे पुरे। स्थविरान्ते व्रतीभूत्वा, वा गीतार्थो व्यहरत् क्रमात् ॥ 44 ॥ बारत्तपुरमायातोऽभयसेनस्य भूपतेः । वारत्तकाख्यमन्त्र्योको, भिक्षार्थी प्रविवेश c॥ 45 ॥ तत्र दाननियुक्तेन, परमानन पूरितम् । दौकितं मुनये स्थालं, घृतेन मधुना युतम् । / 46 / / भाजनान्मधुनो विन्दुरेकः पृथ्व्यां ACCORRECIA 1534533333 // 11 // Page #133 -------------------------------------------------------------------------- ________________ स्वरूपे प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती वृत्तं ॥ 111 ॥ SIRSISRORSCALCRECR पपात च । मत्वा छर्दितदोषं स, तदनादाय निर्गतः । / 47 ॥ वातायनस्थितो मंत्री, बारत्तो वीक्ष्य तद हृदि । दध्यौ किं मुनि P4 प्रव्रज्यानाऽनेन, भिक्षाऽग्राहि पराऽपि न ॥ 48 ॥ इति चिन्तयतस्तस्य, क्षुद्राः क्षौद्रेण लिईल्यरे । ताश्चानु प्रपतत् पल्ली, तां चानु कृकलाऽशितुम् । / 49 ॥ अत्तुं तमपि मार्जारः, पथिकः श्वा च तं प्रति । वास्तव्यशुनकस्तं च, कलहोऽभूत्तयोमिथः ॥ 50 ॥ श्वानयोः नन्दिषणस्वामिनी पश्चात , तद्गृह्या मिलिता मिथ्ः। ततः प्रववृते युद्धं, कुन्ताकुंति शराशरि ॥ 51 ॥ तत्र वारत्तको वीक्ष्य, संख्येऽसंख्यजन. क्षयम् । दध्यौ न मुनिनाऽऽदायि, भिक्षाऽनेनैव हेतुना ॥ 52 ॥ धर्मः सम्यगयं रम्यः, श्रीसर्वज्ञेन भाषितः । धन्याश्च मुनयोऽमी ये, वर्तन्ते तस्य शासने ॥ 53 ॥ तस्येति शुभभावस्य, जातिस्मृतिरजायत । देवतार्पितवेषः प्राग, मुद्रामुज्झांचकार च ॥ 54 ॥ ग्रहणासेवनाशिक्षाविशदो विहरन् क्रमात् । शुशुमारपुरं प्राप, स निष्पापशिरोमाणिः । / 55 / / तत्रापि धुन्धुमारस्य, राज्ञोऽगा। रखती सुता । सा च सर्वज्ञसिद्धान्ते, कुशला श्राविका कनी ॥ 56 ॥ तया वादे जिता प्रवाजिका चेतस्यचिन्तयत् । पातयामि । सपत्न्यन्तरिमां पाण्डित्यगर्विताम् ॥ 57 / / ध्यात्वेत्यालिख्य तां चित्रपटे प्र्द्योत्भूप्तेः। आदर्शयदथापृच्छन्नृपः केयं सुलोचना? ॥ 58 ॥ यथातथेऽनयाऽऽख्याते, दूतं प्रद्योतभूपतिः । प्राहिणोद् धुन्धुमाराय, स गत्वा तं जगाद च । / 59 ॥ मन्मुखेन च त्वां । स्वामी, श्रीप्रद्योतो वदत्यदः । देहि मह्यं निजां पुत्री, युद्धसज्जो भवाथवा ॥ 6 ॥ श्रुत्वेति धुन्धुमारेण, सरुषा प्रुस्साक्स्स्रैः। दूतो । निर्वासितः सर्वमाख्यात् स्वस्वामिनोऽधिकम् ॥ 61 ॥ ततोऽवन्तिपती रोषात् , स्र्व्सैन्य्स्म्न्वित्ः। शुंशुमारपुर मार इवारौत्सी- ॥ 11 ॥ |न्मनःपुरम् ॥ 62 ॥ धुन्धुमारः स्वमवलं, वैरिणं च महाबलम् । मत्वा पप्रच्छ दैवज्ञं, सोऽपि डिंभानभापयत् ॥ 63 / / प्रणश्य तानि त्रस्तानि, नागमन्दिरमध्यगम् । बारत्तगमुनि जग्मुर्मा भैष्टेति च सोऽवदत ॥ 6 ॥ दैवज्ञोऽथ मुनेर्वाक्यं, तं नृपाय न्यवेदयत् । ASSASTER Page #134 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तौ ॥ 192 ॥ निःसंशयो जयो देव !, भवतोऽत्र भविष्यति ॥ 65 ॥ उदश्रुतिबलेनैप, दवाऽवस्कन्दमात्मना । धृत्वा प्रद्योतमा नैषीन्, मानैषी धुन्धुमारराद् ॥ 66 ॥ उत्तमोऽयं गृहायात, इत्यङ्गारवतीं सुताम् । प्रद्योताय पिता प्रीतः प्रादादुदवहत् स ताम् ॥67 ॥ प्रद्योत भूयः प्रेयस्यागारवत्याऽपि संगतः । सम्प्राप स्मरसन्तापनिर्वापणमिहाद्भुतम् ॥ 68 ॥ अन्यदाऽल्पबलं वक्ष्य, नृपं प्राह प्रियामयम् । भद्र ! कथं गृहीतोऽहं ?, साऽवदन्मुनिवाक्यतः ॥ 69 ॥ प्रद्योतोऽथ गतः प्राह, हसन् दैवज्ञ ! वन्द्यसे । उपयुक्तः स डिम्भानां, मा भीरित्यस्मरद्वचः ॥ 70 ॥ इत्युक्ताः पिण्डस्य द्वाचत्वारिंशद्दोषाः, प्रस्तावात् पंच ग्रासैषणादोषा अपि कथ्यते, तत्र रसगृद्धया संयोजनं कुर्वतः संयोजनादोषो, न तु ग्लानत्वादौ 1, द्वात्रिंशत्कवल प्रमाणातिरिक्तं न भुञ्जीत, अजीर्णादिदोषहेतुत्वात् 2, रागेणाश्नतश्चरणेन्धनेऽङ्गारदोषः 2, द्वेषेणानिष्टं अश्नतश्चरणेन्धने धूमदोषः 4, क्षुद्वेदनाशमन गुरुवैयावृत्त्यविधान संयमरक्षणस्वाध्यायविधानप्राणरक्षणईर्याविशोधनरूपैरेव कारणैर्भोक्तव्यं, न तु रूपबलहेतोरिति 5, इत्युक्ता द्विचत्वारिंशद्दोषा भोजनदोषाश्च पञ्च इति गाथार्थः ॥ 4 ॥ अथ तुर्यद्वार तृतीयगाथार्थः, - इरियाइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणंमि । निच्चुज्जुत्तो अममो अकिंचणो गुणसयावासो ॥ 5 ॥ एवंविधः साधुर्भवतीति गम्यते, 'इरियाइपंचसमिईहिं' ईर्यादिभिः पंचाभिः समितिभिस्तिसृभिश्च गुप्तिभिरुपलक्षितः, तपोविधाने च नित्योद्युक्तः, पुनः कथंभूतः 1-' अममः ' स्वजनप्रभृतिषु ममत्वरहितः, तथा अकिञ्चनः न किंचनास्यास्ति अकिंचनः, निष्परिग्रह इत्यर्थः, गुणानां मूलगुणोत्तररूपाणां सदावासो भवति स मुनिरिति संक्षेपार्थः । तपोविधाने बाह्ये षष्ठाष्टमादिरूपे अभ्यन्तरे च साधुवैयावृत्त्यरूपे तत्फले च स प्राच्यभवे वसुदेवो दृष्टान्तः, तथाहि--नन्दिग्रामे चक्रवर द्विजसोमिलयोः सुतः । 4 प्रव्रज्या स्वरूपे नन्दिषेणवृत्तं ॥ 112 ॥ Page #135 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्ती ॥ 113 ॥ नन्दिषेणाभिधस्तस्य, बाल्येऽपि पितरौ मृतौ ॥ 1 ॥ वर्द्धितो मातुलेनायमेष निर्भाग्यशेखरः । आकेशाग्रनखाग्रं स कुरूपो दुर्भगः कुधीः ॥ 2 ॥ विप्रलब्धोऽन्यदा लोकैरुद्वाहे मातुलेन सः । स्थिरीकृतः सुताः सन्ति मम सप्तेति जल्पता ॥3॥ तास्वेका काइ ते देया, मातुलेनेति भाषितः । गृहकर्माणि सर्वाणि करोति प्रतिवासरम् ॥4॥ ज्येष्ठपुत्र्याऽन्यदा प्रोचे, नन्दिषेणाय दास्यति । तातवेन्मां कृतान्तस्य, भविष्याम्यतिथिस्ततः ॥ 5 ॥ इत्थं सप्तभिरप्येष, निषिद्धो दुर्भगाग्रणीः । कन्यां ते दापयिष्येऽन्यामित्यूचे मातुलेन सः ॥ 6 ॥ निरूपयन्त्योऽरूपं मां, चेन्न स्वजनकन्यकाः । तत् कथं नाम नामापि, सहन्ते मेऽन्यकन्यकाः ॥ 7 ॥ ध्यात्वेत्यगाद्रत्नपुरे, प्रेक्ष्य युग्मानि पीडितः । मुमूर्षुः सुस्थिताचार्यैर्बोधयित्वा व्रतीकृतः ॥ 8 ॥ आचत्रतः क्रमान्नन्दिषेणो गीतार्थतां गतः । जग्राहाभिग्रहं ग्लानप्रतिजागरणे गुरोः ॥ 9 ॥ प्रतिज्ञामस्य सुत्रामा, संसदि प्रशशंस च । देवः कोऽप्यसहिष्णुस्तत्तत्परीक्षार्थमायौ ॥ 10 ॥ रूपेणैकेन स ग्लानसाधु द्वितीयया । तं षष्ठपारणायात्तग्रासं गत्वेदमूचिवान् ॥ 11 ॥ क्षुत्तृषार्त्तमुनौ सातिसारे सति पुराद्वहिः । वैयावृत्ये प्रतिज्ञाय, किं भोक्तुं युज्यते तव 1 ॥ 12 ॥ नन्दिषेणोऽथ मुक्त्वाऽन्नमन्वेष्टुं पानमु द्यतः । लब्ध्या सुरकृतानेषणीयं जित्वाऽम्बु चासदत् ॥13॥ जगाम च द्रुतं ग्लानं, चुक्रुशे तेन स क्रुधा । घस्मरं त्वामपि ग्लाने, धिग् वैयावृत्य निश्चितम् ॥ 14 ॥ निजागः क्षमयन्नन्दिषेणो मलमधावयत् । उत्तिष्ठेति ब्रुवन् मायाव्रतिना चुकुशे पुनः ॥ 15 ॥ अक्षमं नेक्षसे किं मां ?, ततोऽसेऽप्यधिरोपितः । ऊचे धिग्मुण्ड ! वेगेन, वेगभंगं करोषि मे ॥ 16 ॥ व्यधाद् वर्चोऽतिदुर्गन्धं, तस्य मन्दपदं यतः । कथं पटुरयं भावीति दध्यौ स महामनाः ॥ 17 ॥ ज्ञात्वाग्वधेस्तमक्षोभ्यं, दुग्धाशयमथामरः । गोशीर्ष - चन्दनेनोच्चैर्विलिलेप मुनेस्तनुम् ॥18॥ नत्वा प्रदक्षिणा पूर्वमाख्यदिन्द्रकृतां स्तुतिम् । स्वकीयं क्षामयित्वाऽगः, किं ददामीति 4प्रव्रज्या स्वरूपे तपोवैयावृत्ये वासुदेवः ॥ 113 ॥ Page #136 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु श्रीयवृत्ती ॥ 114 ॥ तं जगौ ? ॥ 19 ॥ मुनिनोक्तं जिनस्योक्ते, लब्धेऽन्यत् किं नु याच्यते 1 / लब्धे चिन्तामणों को नु, तत्परः प्रस्तरे भवेत् ? ॥ 20 ॥ तेनेत्युक्तो दिवं देवो, यतिर्वसतिमागतः । पृष्टो मुनिजनैर्व्यक्तमनुत्सिक्तं शशंस सः ॥ 21 ॥ द्वादशाब्दसहस्रयन्ते, स्मृत्वा दौर्भाग्यमुत्कटम् । स्त्रीवाल्लभ्यनिदान्येषोऽनशनी शुक्रमासदत् ॥ 22 ॥ इतः सौरिपुरे राज्ञोऽन्धकवृष्णेः सुता नव । जज्ञिरे श्रीसुभद्रायां, समुद्रविजयादयः ॥ 23 ॥ नन्दिषेणस्य जीवोऽथ महाशुऋदिवश्रयुतः । दशार्हो दशमो जज्ञे, सुरूपः सुभगाग्रणीः ॥ 24 ॥ समुद्रविजयं राज्ये, विन्यस्यान्धकवृष्णिना । सुप्रतिष्ठान्मुनेरात्तत्रतेनासादि निर्वृतिः ॥ 25 ॥ निधिभिनवभिर्भक्त्या, सेव्यमानोऽनुजन्मभिः । समुद्रविजयो राजा, रेजे चक्रीव जंगमैः ॥ 26 ॥ वयस्थो वसुदेवः स्त्रीनेत्र मानसमोहनः । सरःपद्म इवालीभिः, पौरस्त्रीभिरवेष्टयत ॥ 27 ॥ तासां समस्तवस्तूनां वस्तूनां विक्रयेऽप्यभूत् । सर्वत्र वसुदेवाख्या, युगान्ते जलपूरवत् ॥ 28 ॥ यः पङ्को दुर्भगो दूरीकृतः स्त्रीभिः पदैरपि । न्यस्तः शीर्षे सपद्याभिः कुम्भत्वे वह्निसाधनात् । / 29 / / सर्वासामपि रामाणां, वसुदेवैकचेतसाम् । श्वश्रूननान्दृजामातृज्ञातेयो हृदि नावसत् ॥ 30 ॥ वसुदेवांगसौभाग्यविह्वलं रमणीजनम् । पौरा वीक्ष्य नृपस्याख्यनिति विप्लवशङ्किनः ॥ 31 ॥ समुद्रविजयेनाथ, न्यस्योत्संगे निजोऽनुजः । आभाषि दुर्बलो भूस्त्वं, बहिर्भ्रान्त्या ततस्त्वया ॥32॥ स्थेयं सदा मदावासे, कलाभ्यासं वितन्वता । तथेति प्रतिपद्यासौ स सौष्ठवमवस्थितः ॥ 33 ॥ युग्मम् ॥ प्रहितं शिवया देव्या, समुद्रविजयं प्रति । सोऽन्यदा चन्दनं चेटीहस्ताज्जग्राह नर्मणा ॥ 34 ॥ सोचे स्त्री नर्मदोषेण त्वमत्रासि नियन्त्रितः । तं मत्वा निशि वार्ष्णेयो, नगरान्निरगाद् द्रुतम् ॥35॥ अनाथमृतकं किंचिद्दग्ध्वा वर्णालिमालिखत् । वसुदेवोऽनलेऽविक्षद्, गुरुभिर्दूषितो गुणैः ॥36॥ विधायेति व्रजन्नेप, विप्रवेषः कदाचन । नार्याऽऽरोप्य रथं निन्ये, स्वग्रामे स्वगृहे तथा ॥37॥ 4 प्रव्रज्या स्वरूपे तपोवैया वृत्ये वासुदेवः ॥ 114 ॥ Page #137 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः म्नीयवृत्ती ॥ 115 ॥ इक्क् स्नपितो भोजितो यक्षायतनस्थोऽशृणोदिदम् । बन्धुभिर्विदधे सर्वसुदेवौ देहिकम् ॥ 38 ॥ अथात्मज्ञाननिर्भीको, वसुदेवः पुरो। |4प्रव्रज्यावजन् । पुरे विजयखेटावे, सुग्रीवनृपतेः सुते॥39॥ श्यामाविजयसेनाख्ये, परिणीय कलाजिते । सुतं विजयसेनायां, सुषुवेऽकूरनाम स्वरूपे तपोवैयाकम् ॥ 40 ॥ युग्मम् ॥ जलावर्त्तसरस्तीरे, सामजं vshynym। कुंजरावर्त्तमुद्यान, विद्याभृद्भयां स आहृत्ः॥41॥ तत्र चाशनिवेगस्य, वृत्त्ये सुतां श्यामामुदृढवान् । श्यामापितृविरोधाच्चाङ्गारकेण हृतो nishi॥42॥ जघान मुष्टया तं तेन, muktshcmpaasro'ntraa| पपात तीवा वासुदेवः तत्तीरे, वासुपूज्यमवन्दत । / 43 ॥ द्विजवेषः स विप्रेणकेन साकं विशन् पुरि। यूनो वीणावतः प्रेक्ष्यापृच्छत्तं सोऽपि चाख्यत ॥ 44 ॥ अस्ति गन्धर्वसेनेति, चारुदत्तवणिक्सुता । वीणायां यो विजेता मां, स नेतेति कृताश्रवा ॥ 45 ॥ वीणाचार्ययशोविसुग्रीवान्ते तदिच्छया । सर्वेऽमी कुर्वतेऽभ्यासं, न सा केनापि जीयते ॥ 46 ॥ मासान्ते च परीक्षा स्यादिति श्रुत्वा यवहः । विद्याविकृतरूपोऽस्थात् , सुग्रीवान्ते स शिष्यवत् । / 47 ॥ मासान्ते तां समायाता, वैणिकश्रेणिकर्मठः । स सुग्रीवयशोग्रीवोपाध्यायद्वयसाक्षिकम् ॥ 48 ॥ तदुक्त्या विष्णुकुमरत्रिविक्रमपराक्रमम् । गीत्वा निर्जित्य तां वीन्नावाद्येऽद्भुत्क्लायुत्ः॥49॥ चारुदत्तेन कथितखेचरीत्वकथाप्रथः । गन्धर्वसेना सानन्दो, वृष्णिसूनुरुपायत ॥ 50 ॥ विशेषकम् ॥ उपायंस्त यशोग्रीवसुग्रीवाचार्ययोः सुते । अभिरामगुणग्रामः, स shyaamaavijyaahvye||51|| राज्ञां विद्याधरेन्द्राणां, विप्राणां वणिजामपि । कन्याः सहस्रशो जित्वा, कलाभिः स । क्लाद्भुत्ः॥52॥ छलेनापि बलेनापि, देशाद्देशान्तरं भ्रमन् । वर्द्धिष्णुस्पर्द्धगर्दास्ताः, परितः परिणीतवान् ॥ 53 ॥ युग्मम् । / 115 ॥ स कोशलखगार्धाशसुतां नाम्ना सुकोशलाम् । कोशलायां पुरि प्राप्य, कदापि परिणीतवान् । / 54 ॥ पेढालपुरनाथस्य, हरिश्चन्द्रस्य नन्दिनीम् । दक्षः कनकवत्याख्या, श्रीददत्तामुपायत ॥ 55 ॥ पल्ल्यां पल्लीपतेः पुत्रीं, जराख्यां परिणीय च । तस्यां । SAAR S Page #138 -------------------------------------------------------------------------- ________________ स्वरूपे प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती । वुत्त्ये ॥ 116 ॥ ACCARECRACKAGAR जरकुमाराख्यं, स न्न्द्न्म्जीज्ञ्त्॥56॥ वसुदेवोऽन्यदा देव्या, कयाऽप्यूचे मया तव । दत्ता रुधिरराट्कन्या, रोहिणी तत्स्वयंवरे 4प्र्व्र्ज्या॥ 57 ॥ ब्रज पाणविकीभूय, सोऽथारिष्ठपुरं गतः । जरासन्धादिभूपालमण्डितं मण्डपान्तरम् ॥ 18 ॥ युग्मम् ॥ वरमालाकरा तत्र, रोहिण्यागात्तदीयदृक् । न तस्थौ राजके शौरिः, पटहेनेति तां जगौ ॥ 59 एह्येहि नृविशेषज्ञे, वरस्त्वदुचितोऽस्म्यहम् । तच्छ्रुत्वा तपोवैयारोहिणी तस्य, वरमालां गले न्य्धात्॥60॥ क्षुभितं राजकं सर्व, तया पाटहिके वृते । कुलीनयाऽकुलीनोऽयं, वृतश्चैवमुपाहसत् ॥ 6 ॥ वासुदेवः सौरिः प्राह कुचक्रस्य, कोलीन्यं दर्शयाम्यहम् । जरासन्धो वधायास्य, ततो भूपान्न्ययोजयत् ॥ 62 ॥ रुधिरोऽथ ससैन्योऽपि, तदा । शौरेः पुरोऽस्फुरत् । न्यस्तवान् सारथीभूय, शौरि दधिमुखो र्थे॥6shaatthaa वेगवतीमात्रांगारवत्या समर्पितम् । कार्मुकं च निषंगी च, विग्रही shaurirgRhiit॥64|| नृपैर्महाबलैः क्षिप्ते, रुधिरे युधि रेणुवत् । शौरिः शूर इव ध्वान्तान् , ध्व्स्त्वाण्स्तामिजोज्सा॥65॥ जरासन्धस्ततोऽवादीत, समुद्रविजयं प्रति । न पाटहिकमात्रोऽयं, त्वद्विना नान्यसाध्यरुक् ॥ 66 ॥ रोहिणी ते जिते चास्मिन्निहै|त्युक्तः शारिरालपत् । परदारैरलं त्वेनं, त्वदादेशाज्जयाम्यहम् ॥ 67 / / अथोरचइयुयुधाते तो, शौरी दूरीभवद्वरौ । कृतप्रतिकृतप्रीत-10 वारैः कृतनमस्कृती ॥ 68 ॥ वसुदेवोऽग्रज मत्वा, शरं चिक्षेप साक्षरम् । सोऽवाचयच्छलाद्यातो, वसुदेवो नमाम्यहम् ॥ 69 ॥ समुद्रो वत्स ! वत्सेति, वर्दैस्तमभि धावितः । प्रीतिमान् वसुदेवोऽपि, नतस्तेनाभिषस्वजे ॥ 70 ॥ पृष्टोऽग्रजन्मना सर्व, स्ववृत्तं स न्यवेदयत् । ज्ञातयोग्योदहा हार्दे, ते सर्वे मुदिता नृपाः । / 71 ॥ रोहिणी वसुदेवोऽथ, पुण्येशह परिणीतवान् । जरासन्धादयो जग्मुः, सकंसा यादवाः स्थिताः॥72॥ वृद्धा कापि सदस्येत्यान्यदोचे वृष्णिनन्दनम् । बालचन्द्रावेगवत्यो, दिदृशं त्वां ममात्मजे 5 ॥ 116 ॥ ॥ 73 // श्रुत्वेति सम्मुखं पश्यन्, ज्येष्ठेनोक्तोऽनुज! ब्र्ज्। पूर्ववत्तु चिरं मा स्था, इत्युक्तः स ययौ दिवा ॥ 74 ॥ समुद्रः5 SEPEHERASEASER Page #139 -------------------------------------------------------------------------- ________________ श्री 4प्रव्रज्या स्वरूपे प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती तपोवैया वृत्त्ये वासुदेवः ॥ 117 ॥ BARSA CRECOGER स्वपुरेऽथागातल्लघुः परिणीय ते । कन्याः शौरिपुरे सर्वाः, पूर्वोढास्तथाऽऽनयत् ॥ 75 ॥ चतुःस्वप्नसमाख्यातबलत्वसूनुरन्यदा । रोहिण्या सुषुवे रामो, नाम तस्य विनिर्ममे ॥ 76 ॥ कंसोऽथ मथुरां नीत्वा, वसुदेवपितृव्यतः । देवकान्मृत्तिकावत्या, गत्वाऽयाचत देवकीम् । / 77 ॥ अकारयद्विवाहं च, देव्कीव्सुदेव्योः। ( देवकः शौरये योत्रे ), स्वर्णाचं बहु दत्तवान् ॥ 78 ॥ दशगोकुलयुक्तं च, नन्दं गोकिटिनायकम् । दशा) मथुरामागानन्दकः सप्रियायुतः ॥ 79 ॥ युग्मम् । / महे सुहृद्विवाहस्य, मत्तनृत्यद्वधूजने । कंसानुजोऽतिमुक्तर्षिः, कंसोकोऽनार्थमागत् । / 80 ॥ तस्य जीवयशाः कण्ठेऽलगत् स नटितस्तया । प्राह माद्यसि यत्प्रीत्या, तस्याः । सप्तमगर्भतः ॥ 81 ॥ वधस्तव पितुः पत्युरित्युक्ते तं विमुच्य च । कंसस्याख्यत्तथा सोऽथ, वसुदेवादयाचत । / 82 ॥ गर्भान् है । सप्तापि देवक्याः, प्रादात् प्रीतश्च यादवः । ज्ञाते च मुनिवृत्तान्ते, स्त्य्स्न्धोऽन्व्त्प्य्त्॥83॥ विशेषकम् । / इतश्च भद्रिलपुरे, नागस्य सुलसा प्रिया । बाल्ये सा निंदुरुक्ताऽतिमुक्ताख्येन महर्षिणा । / 84 ॥ तयाऽऽराद्धः सुरो ज्ञात्वाऽवधेः कसेन याचितान् । गर्भा|स्तस्याः सुतत्वेन, ददौ तुल्यतुजन्मकृत् । / 85 ॥ तुल्यजातानजीवांस्तान् , देवक्यै सौलसान् सुतान् । सुळसायै च देवक्याः, है सुतान् षड् जीवतो ददौ । / 86 ॥ युग्मम् । / दृपद्यास्फालयन् कंसो, नृशंसो निदुनन्दनान् । देवकीसुनवस्ते त्ववर्द्धन्त सुलसागृहे ॥ 87 ॥ नाम्नानीकयशोऽनन्तसेनावजितसेनकः । निहतारिदेवयशाः, शत्रुसेनश्च तेऽभवन् ॥ 88 ॥ देवक्याऽसाव्यथो स्वमाख्याता चक्रितं सुतम् । सदैवतं तदा सुप्तास्तज्जनौ कंसयामिकाः ॥ 89 ॥ देवकी प्रियमाहूय, प्राहेनं रक्ष बालकम् । गोकुले नन्दभार्याऽमुं. यशोदा पालयिष्यति ॥ 90 ॥ देव्ताकृत्सानिध्योद्घात्त्व्प्र्क्पात्तिक्ः। मुक्त्वा स तं यशोदाऽन्ते, देवक्यै तत्सुताम। दात् । / 91 / / एवं कृत्वाऽऽगते शौरी, प्रबुद्धाः क्ण्स्यामिकोः। तां कंसायार्पयंग्छिन्नैकनाशां तां च सोऽमुचत् । / 92 ॥ सुतस्तु Page #140 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 118 ॥ गोकुले गोपैः, कृष्ण कृष्ण इतीरितः । बालोऽवर्द्धत तं तत्र, दिदृक्षुर्देवकी ययौ ॥ 93 ॥ श्रीवत्सलाञ्छनं सूनुमिन्द्रनीलमणि - प्रभम् । देवकी मुमुदे वीक्ष्य, यशोदोत्सङ्गसङ्गिनम् ॥ 94॥ बालोऽपि देवसाहय्यादहन् शकुनिपूतने । यमलार्जुनभंगं च, चक्रे दध्यौ ततः पिता ॥ 95॥ स्वौजसा प्रथमानोऽस्ति बालोऽयं तस्य रक्षणे । कंमुञ्चामीति स ध्यात्वा, रामं साहायकेऽमुचत् ॥ 96 ॥ सुखं रामश्च कामश्र, गोपीनां मृत्युभिर्द्विषाम् । मनोरथैश्च बन्धूनां वर्द्धन्ते सह विष्णुना ॥17॥ नानाविधाभिः क्रीडाभिः क्रीडतोस्तत्र गोपयोः । श्रीरामकृष्णयोरेकादश वर्षाणि जज्ञिरे ॥98 ॥ ततः शौरिपुरे श्रीमन्नेमिजन्ममहोत्सवम् । श्रुत्वा दशार्हो दशमो मधुरायां ततान तम् ॥ 99 ॥ कंसस्तत्रागतो वीक्ष्यैकनाशां गणकं जगौ । कोऽप्यस्ति सप्तमो गर्भः ?, स प्राहास्ति त्वान्त्क्ः॥ 100 ॥ मुंच वृन्दावनेऽरिष्ठं, वृषभं केशनं हयम् । खरमेषौ च दुर्दान्तौ, हनिष्यति स हेलया ॥ 101 ॥ आरोपयिष्यति स च शार्ड्स कालेयनागजित् । चाणूरघातकः पद्मोत्तरपंचकहस्तिभित् ॥ 102 ॥ श्रुत्वेत्यादिश्य योग्यायै, मल्लौ चाणूरमुष्टिको । वनेऽमुंचदरिष्ठादीन् स ज्ञातुं निजविद्विषम् ॥ 103 ॥ गोकुले शल्यतुल्यांच, चतसृष्वपि दिक्षु तान् । चतुरचतुरः शत्रुक्षये कृष्णोऽनयत क्षयम् ॥ 104 ॥ सदस्यर्चार्थमानाय्य, शाङ्ग यो रोपयिष्यति । देया तस्मै सत्यभामा, कंसः वैरीत्यघोषयत् ॥ 105 ॥ धनुषा पर्य भूयंत, भुजवन्तोऽपि भृभुजः । आद्यो मदनवेगायां वसुदेवात्मजो रथी ॥ 106 ॥ चापरोपार्थमायातस्तां निशां गोकुलेऽवसत् । रामकृष्ण महास्नेहात्, प्रातः कृष्णं सहानयत् ॥ 107 ॥ युग्मम् ॥ पथि लग्ने रथे वीक्ष्यानासहं चलनासहम् । कृष्णः पदातिरव्यग्रो, न्यग्रोधमुदमूलयत् ॥ 108 ॥ तं च कृष्णवलं वीक्ष्य, बलादेष रथेऽनयत् । मथुरायां गतावेतौ नृपाक्रान्तं धनुः सदः ॥ 109 ॥ दूनामन्येक्षणैर्भामा, कृष्णे व्यश्रमयद् दृशम् । पतिते सत्यनाख्येयेऽनाधृष्टावहसन् जनाः ॥ 110 ॥ कृष्णस्तल्लीलयाऽऽदायारोपयद्वि 4प्रव्रज्या स्वरूपे तपोवैया वृत्ये वासुदेवः ॥ 118 ॥ Page #141 -------------------------------------------------------------------------- ________________ 4प्रव्रज्या 995 स्वरूपे प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती तपोवैया वृत्त्ये वासुदेवः ॥ 119 ॥ ASSISASTE स्मये जनम् । स्वं पाणिग्रहणे सत्यभामायाश्च मनोरथम् ॥ 111 ॥ अनाधृष्टिः समारोप्य, गतः कृष्णं रथे पितुः । सदस्याख्यन्मया शार्ग, धन्वारोप्यत सोऽवदत् ॥ 112 ॥ नश्यान्यथा नृशंसस्त्वां, ज्ञात्वा कंसो हनिष्यति । श्रुत्वेति कृष्णं मुक्त्वैष, बजे निजपुरेऽवजत् ॥ 113 ॥ कंसोऽथ भूपानाहयादिशन् मल्लान् युधेऽथ तत् । मत्वा कृष्णो बलं पाह, चित्तं मल्लाहवे मम ॥ 114 ॥ बलस्तदङ्गीकृत्योचे, यशोदां स्नानहेतवे । अलसां तां च दासीत्यध्यक्षिपत ज्ञापनाकृते ॥ 115 ॥ बलः कृष्णं बलामिन्ये, स्नानाय यमुनाजले । तं च म्लानमुवाचेति, न त्वं nndyshodyoH॥ 116 // कृष्णायाख्यत्ततः पूर्ववृत्तान्तं सकलं बलः । कृष्णो बन्धुवध क्रुद्धोऽङ्गीचक्रे कंसघातनम् ॥ 117 / / यमुनायां गतौ स्नातुं, कृष्णः कालियपनगम् । पमनालेन नस्तित्वा, वाहयित्वा च मुक्तवान् ॥ 118 ॥ ततो गोपइवृतो गत्वा, मथुरां गोपुरान्तिके । कंससादीरिती हत्वा, तौ पद्मोत्तरचम्पकौ ॥ 119 ॥ अरिष्ठादिनि हन्तारौ, तावेतौ नन्दनन्दनौ । दर्यमानौ जनैरित्थं, maMca'sthAtAM नियुतौ । / 120 / / युग्मम् ॥ ततो रामेण रौद्राक्षः, कंस: कृष्णस्य दर्शितः । समुद्रविजयप्रष्ठा, दशाही दश दर्शिताः ॥ 121 / / कंसाज्ञयाऽथ चाणूरः, क्रास्फोत्त्र्वोद्ध्र्ः। ऊचे यः कोऽपि वीरोऽस्ति, स मया सह युध्यताम् ॥ 122 / / तदाकोत्थितः कृष्णो, भुजास्फोत्त्र्वोत्क्त्त्ः। कंसस्तं घातकं स्वस्य, मत्वा मौष्टिकमादिशत् ॥ ॥ 123 ॥ कृष्णाभिभूतिभीतेन, रामेणैष खलीकृतः । ततो युयुधिरे कृष्णचाणूरबलमौष्टिकाः ॥ 124 ॥ तौ हतौ कृष्णरामाभ्यां, प्रेक्ष्य कंसोऽवदत क्रुधा । रेरे हतैतौ तं नन्दगोपं येन च पौषितौ ॥ 125 ॥ उत्फालेन वदनेवं, मंचात् कृष्णेन पातितः । कंसः केशैः समाकृष्य, tdgRhyaaNshcaarunndlH||126|| हते कसे नृपा अस्य, योद्धं क्रोधेन धाविताः । त्रासिता वसुदेवोक्या, स्मुद्र्विज्यादिभिः॥ 127 / / वसुदेवगृहे याताः, समुद्रविजयादयः । ज्ञापिताः पूर्ववृत्तान्तं, बसुदेवेन बान्धवाः ॥ 228 ॥ कारा 7. .. . Page #142 -------------------------------------------------------------------------- ________________ प्रव्रज्या. स्वरूपे तपास हरिकेशी BREPEASANSA कृष्टोग्रसेनेन, सहितैर्यमुनान्तरे । समुद्राद्यर्जलं दत्तं, न जीवयशसा पुनः । / 129 ॥ सोचे पत्युर्जलं देयं, हते कृष्णे मया किल । प्रव्रज्या0 श्रीप्रद्यु भामामथोग्रसेनेन, दत्तां कृष्ण उढवान् ॥ 130 ॥ क्रोष्टुकिज्ञानसम्मत्या, कृष्णो राज्येऽभिषिच्यत । देवनिम्मितहायां, म्नीयवृत्तौ द यादवैर्द्वारिकापुरि ॥ 131 ॥ जातेषु भानुप्रद्युम्नशाम्बभानुकभीरुषु । वसुदेवः कुलस्यास्य, जज्ञे पुण्यैः पितामहः । / 132 ॥ यस्मादान्तरबाद्यतः प्रमुदितः श्रीनन्दिषेणं मुनि, सुत्रामा प्रशसंस संसदि पुरा देवेन यश्चानतः । द्वैतीयीकभवे त्वहंप्रथमिकापूर्व वृतास्त्रः सुरस्त्रीणां प्रार्थ्यतमो बभूव तपसे तस्मै न कः श्लाघते ? ॥ 133 ॥ ननु नन्दिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं ॥ 120 ॥ वसुदेवत्वे च वंशोत्पच्या प्राधान्यमन्यत्रापि सर्वत्र श्रूयते तदत्यन्तहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्म। नामपि मान्यः कथ्यतामित्येवंविधविकल्पनाजालदलनाय मातंगदारकहरिकेशबलर्षिकथोच्यते, तथा हि शंखो माथुरराजर्षिः, समेतो हस्तिनापुरम् । मार्ग पप्रच्छ भिक्षार्थ, सोमदेवं पुरोधसम् ॥ 1 ॥ तेन द्विष्टेन निर्दिष्टो, मार्गो'. | त्यग्निमुनिः स तु । गतः सुखेन तद्वीक्ष्य, सोमदेवो व्यचिन्तयत् ॥ 2 ॥ मदुक्तानिपथेनापि, मुनिः शीताध्वना ययौ । धन्यः शम्येष । पापोऽहं, त्वस्याप्यवमचिन्तकः ॥ 3 ॥ स्वं निन्दभेष षट्कर्मा, गत्वा नत्वा मुनीश्वरम् । धर्म श्रुत्वा च धर्मात्मा, स तस्माद् । व्रतमग्रहीत् ॥ 4 ॥ किंचिज्जातिमदाध्मातः, सुव्रतं पालयन्नपि । विहिताराधनो मृत्वा, स द्विजर्षिः मुरोऽभवत् ॥ 5 ॥ नीचेगा|त्रोदयाच्च्युत्त्वा, स चूत्स्व्म्सूचित्ः। गंगाप्रस्थबलकोट्टहरिकेशाधिपात्मजः ॥ 6 ॥ वलामो दुर्भगः क्रूरः, कुरूपः क्ल्ह्प्रिय्ः। | गिरिनाम्नि कलत्रेऽभूत् , सुतो जीव्पुरोध्स्ः॥ 7 ॥ युग्मम् । / बन्धुभिः कलहं कुर्वन् , वृद्धैरीकृतः स च । अध्यायदहतं वीक्ष्य, दृतिक निहतं त्वहिम् । / 8 ॥ दोषैः कण्टकवल्याज्यो, ग्राह्यश्च स्वर्णवद गुणैः । सर्वेऽपि हेयास्तदोषा, गुणों ग्राह्याश्च धीमता ॥ 9 ॥ MAMALEGAOSALAMILESS ऋ ॥ 12 ॥ Page #143 -------------------------------------------------------------------------- ________________ 4 प्रव्रज्या प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती स्वरूपे तपास हरिकेशी ॥ 12 ॥ PERSHIRSASARALAHEAL ध्यात्वेति धर्म साधुभ्यः, श्रुत्वा स व्रतमग्रहीत् । बलः स हरिकेशर्षिस्तपोऽत्युग्रमतप्यत ॥ 10 ॥ अन्यदा काशीमायासीदुद्याने तिन्दुके स्थितः । प्रन्थितिन्दुकयक्षेण, सर्वदा प्र्युपासित्ः॥11॥ मित्रेणातिथियक्षेणान्यदोक्तो ग्रन्थितिन्दुकः । मित्र! किं दृश्यसे नैव?, स प्राह मुनिसेवया ॥ 12 ॥ सेवतेऽतिथियक्षोऽपि, ग्रन्थितिन्दुकवन्मुनिम् । अन्यदाऽतिथिमानिन्ये, स्वारामे ग्रन्थितिन्दुकम् ॥ 13 ॥ विकथां कुर्वतो दृष्ट्वा, तत्र साधून गतावुभौ । हरिकेशवले बाढमभृतां भक्तिनिर्भरौ ॥ 14 ॥ राज्ञः काशीशितुः कौशलिकस्य तनयाऽन्यदा । भद्राख्या यक्षमायाताऽऽयतने तत्र पूजितुम् । / 15 ॥ यक्षप्रदक्षिणादानं, कुवेती वीक्ष्य तं मुनिम् । मलाविलं निनिन्दोच्चैः, सा कूणितविकूणिका । / 16 ॥ मुनिनिन्दावशात् क्रुद्धो, यक्षस्तां विकलां व्यधात् । गता सौधे न निर्भिन्ना, भिषग्भिआन्त्रिकैरपि ॥ 17 ॥ दीने राज्ञि गतोपाये, भिषग्मांत्रिकमण्डले । यक्षः प्रत्यक्षतामाप्योवाच वाचं स्फुटामिति ॥ 18 ॥ निन्दितो योऽनया साधुस्तं चेत् परिणयत्यसौ । तदा मुंचामि जीवन्तीमन्यथा वितथा गिर्ः॥ 19 ॥ तन्मेनेऽथ नृपः प्रेषीत, सायमेनां स्वयं वरम् । सा गत्वा प्राह नत्वा तं, प्रभो! पाणिं गृहाण मे ॥ 20 ॥ निषिद्धा मुनिना मुन्याकृतिना वटवासिना । परिणीयाखिला रात्रिं, विडम्ब्य च समुज्झिता ॥ 21 ॥ तन्मत्वा पृच्छति स्मातों, नृपः स्मार्लान् वितीयते । कस्येयं ? ते जगुस्त्यक्तामृषिपत्नी द्विजोऽर्हति ॥ 22 ॥ द्विजाय नरदेवोऽथ, रुद्रदेवपुरोधसे । ददौ ता स तया धर्मपत्न्याउमा यज्ञमिष्टवान् । / 23 ॥ स मासक्षपको भिक्षुर्भिक्षार्थी यक्षसेवितः । यज्ञवाटागतश्चंडैर्बटुभिश्चेति भाषितः ॥ 24 ॥ यज्ञवाट प्रविष्टोऽसि, कस्त्वं ? यक्षो मुनि shritH। ऊचेऽहं मुनिरायातो, भिक्षार्थी भवतां गृहान् ॥ 25 ॥ तेऽप्यूचुर्वैप्रमचं न, तुभ्यं शुद्राय दीयते । सोजीचद्दीयतां मह्यं, धर्मार्थ समताजुषे ॥ 26 ॥ ते प्रोचुर्देवपित्रग्निब्राह्मणेभ्यो वितीर्यते । सफले तत्र दत्तं स्याहत्तं तु 199355655 ॥ 121 // Page #144 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती 4प्रव्रज्यास्वरूपे क्षमायां गजसुकुमार: ॥ 122 ॥ PARWA4 स्वादृशां वृथा ॥ 27 ॥ वही हुतेन देवानां, पितृणां विप्रभोजनैः । तृप्तिर्भवति गीरेषा, विदुषा केन मन्यते ? ॥ 28 ॥ brAhmaNAntyajayona~va, जन्मना किंचिदन्तरम् । कषायेन्द्रियजेता तु, कर्मणा ब्राह्मणो मतः ॥ 29 ॥ तथ्यं न विस्थ ब्राह्मण्यं, धिग्वो मूर्खानिति ब्रुवन् । मुनिनिहन्तुमारब्धो, बहुभिर्लेष्टुयष्टिभिः ॥ 30 ॥ विशेषकम् ॥ रुधिरं वमतो वीक्ष्य, मुखेन मुनिघातिन्ः। का यक्षेण पातितान् शूद्रान्निश्चेष्टान् भद्रयोदितम् ॥ 31 ॥ येनाहं तातदत्ताऽपि, तदा तृणवदुझिता । स एष वन्यो देवानां, मुनिमूढाः! खलीकृतः ॥ 32 ॥ अमुमेव प्रपद्यध्वं, शरणं जीवितेच्छ्व्ः। मा कुरुध्वं महामूढाः!, शिरसा गिरिभेदनम् ॥ 33 ॥ महर्षी रुद्र। देवेन, क्षमितः सद्विजेन स्ः। प्रत्यलाभि तथावत्रैर्बटवः पटवोऽभवन् ॥ 34 ॥ रुद्रदेवो मुनिं प्राह, ब्रामण्यं ख्याहि मे प्रभो । / कषायेन्द्रियजेतृत्वं, ब्रामण्यं मुनिराख्यत ॥ 35 ॥ होमैः सर्वाश्रवान् हुत्वा, स्ण्व्र्स्नान्साद्राः। भवन्ति ब्राह्मणा: सिद्धिवधूसंबन्धबन्धुराः ॥ 36 ॥ बहूनां प्रतिबोधोऽभून मुनिदेशनयाऽनया । असइत्सीद्धरिकेशस्तत् प्रधानं परमं तपः ॥ 30 ॥ ___तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं भवति, तच्च गजसुकुमालदृष्टान्तेनोच्यते, तथाहि-'ते भदिलपुर नागसुलसागृहव-| र्द्धिताः । प्रत्येकं देवकीपुत्राः, प्रोहुआत्रिंशतं कनीः । / 1 ॥ श्रीनेमिदेशनाबुद्धा, व्रतं भेजुः स्स्द्द्प्य्मी। द्वादशांगधरा जग्मुरिकों स्वामिना समम् । / 2 / / ते त्रिधा युग्मिनो भूत्वा, भिक्षार्थ प्राविशन् पुरीम् । तेषु च प्रथमं युग्मं, देवकीगृहमागतम् ॥ 3 ॥ तद्वीक्ष्य कृष्णतुल्यं सा, प्रमोदात् मोदकानदात् । गते तत्र द्वितीयं चायातं सा प्रत्यलाभयत् ॥ 4 ॥ तस्मिन् गते तृतीयं चागतं पप्रच्छ । देवकी । दिग्मोहो वां कथं यत् त्रिआवृत्यात्रागतौ युवाम् ? ॥ 5 ॥ पुर्या त्रिविष्टपस्पर्द्धिसमृद्धिभरभाज्यपि । यतयः प्रासुकं वस्तु, लभन्तेऽन्यत्र किं न वा ॥ 6 ॥ तावूचतुर्न नौ मोहः, किन्तु षट् सोदरा वयम् । सुश्राद्धसुलसानागतनया भद्रिले पुरे ॥ 7 ॥ सत्सीरिकेश पाहुत्रिंशात, तच्च मम् ॥ 2 ॥ ते Page #145 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्री वृत्तौ ॥ 123 ॥ | आत्तव्रता विभर्निमेरुपेतास्तव मन्दिरे । सा दध्यौ कृष्णतुल्याः किं, षडप्येते ममाङ्गजाः 1 ॥ 8 ॥ ततः प्रष्टुं गतोक्ता च, स्वा। मिना भाववेदिना । ते च पुत्राः षडप्येते, तत्र देवकि ! वर्द्धिताः ॥ 9 ॥ उत्प्रसूतस्तनी साथ, बवन्दे तान् षडङ्गजान् । अशोचच्च यदेकोऽपि न मया वर्द्धितोऽङ्गजः ॥ 10 ॥ हत्वा सपत्न्या रत्नानि, प्राग्भवे देवकि ! त्वया । यदेकमर्पितं तस्यै, स्वाम्याख्यतदिदं फलम् ॥ 11 ॥ तत् निन्दंती ययौ सद्यन्याचान्ता देवकी शुचा । पृष्टा च हरिणा मातर्जातदुःखव दृश्यसे । / 12 / / सोचे त्वदप्रजास्त्वं च वर्द्धितास्त्वन्ययाऽन्यया । वर्त्तते वत्स ! बाढं मे, बाललालनकौतुकम् ॥ 13 ॥ तपसाऽऽराधयत् कृष्णस्तत्रार्थे नैगमे। षिणम् । स प्राह नेमिनाथान्ते, बालः सन् प्रव्रजिष्यति ॥ 14 ॥ ततः कश्चिच्च्युतो देवो, गजस्वमेन सूचितः । उत्पन्नो देवकीकुक्षौ, सा तं बालमलालयत् ॥15॥ गजाद्यत् सुकुमारोऽसौ प्रेमस्थानमिवाच्युतः । मातुर्भ्रातुः प्रमोदेन, समं सोऽवर्द्धत क्रमात् । / 16 / / | ये गजः क्षमाधीशद्रुमकन्यां प्रभावतम् । सोमां च क्षत्रियाजातां, सोमशद्विजात्मजाम् ॥ 17 ॥ अन्यदा द्वारकापुर्या, श्रीनेमिः समवासरत् । शुश्राव देशनां तस्माद् भार्यायुगयुतो गजः ॥ 18 ॥ वैराग्यवाननुज्ञाप्य, पितरौ प्रावजद्गजः । सबधूकोऽपि तद्दुःखाद्यदवो रुरुदुस्तराम् ॥ 19 ॥ प्रभुं पृष्ट्वा श्मसानेऽस्थात्, सायं प्रतिमया गजः । सोमशर्म्माद्विजेनैक्षि, तेनाध्यायि च मान से । 20 ॥ पापचिकीर्षुः पाषण्डं, तनयामेष मेऽत्यजत । दीप्ताङ्गारघटीकण्ठं, गजशीर्षे न्यधारयत् ॥ 21 ॥ दीप्ताङ्गारैरयं दग्धो देहेनाङ्गारतां गतः । उप्तः ( उत्कः ) कर्मक्षयात् सिद्धिक्षेत्रे तिलकतामगात् ॥ 22 ॥ उत्कः प्रगे रथारूढो, द्रष्टुं गजमधोक्षजः । आयान् पुर्या बहिर्विप्रं वृद्धमृद्धेष्टिकाभरम् ॥ 23 ॥ वहन्तमेकं गच्छन्तं वीक्ष्य देवकुलं प्रति । निन्ये तत्कृपया पाकादेकां स्वयमपीष्टिकम् ॥ 24 ॥ युग्मम् । लोकेऽथ कोटिशोऽनैषीत्, कृतकृत्योऽभवद् द्विजः । गतः स्वामिसदः कृष्णस्तत्रापश्यद्गजं न 4 प्रव्रज्या स्वरूपे क्षमायां गज सुकुमारः ॥ 123 ॥ Page #146 -------------------------------------------------------------------------- ________________ 4प्रव्रज्यास्वरूपं प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 12 ॥ SALA ICCARAN भातु ॥ 25 ॥ नत्वाऽपृच्छत् प्रभुं भ्राता, क्क मे ? स्वामी ततोऽवदत् । द्विजाद्गजस्य निर्वाणं, मून्य्छितोऽथाप्त्द्ध्रिः॥ 26 ॥ प्रबुद्धो बन्धुहन्तारं, पप्रच्छ प्रभुरभ्यधात् । सहायः स हि बन्धोस्ते. तस्मै विप्राय मा रुस्स्ः॥ 27 ॥ सिद्धिः स्याच्चिरसाध्यापि, सहायस्य वशाद् ध्रुवम् । त्वदिष्टिकार्पणाद् वृद्धद्विजस्येवाद्य केशवः ॥ 28 ॥ पुयां प्रविशतो यस्ते, दर्शनान्प्रियते द्विज्ः। भित्रमूर्द्धा हरे! विद्धि, तं निजभ्रातृघातकम् ॥ 29 ॥ कृष्णः कृत्वाऽङ्गसंस्कार, गजस्य द्वारकां विशन् । तं द्विज सोमशम्माण, तथा मृतमलोकत ॥ 30 ॥ 6 पदयोर्बन्धयित्वा तं भ्रमयित्वा च सर्वतः । शूलीमारोपयगन्धुद्विषतं परिमोषिवत् ॥ 31 ॥ इति तुर्यद्वारतृतीयगाथार्थः ॥ अथ तुर्यगाथामाह मासाईया पडिमा अणेगरूवा अभिग्गहा बहवे । दुव्वे खित्ताणुगया काले भावे य बोद्धव्वा ॥ 6 ॥ . मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादशसंख्याः स्युः, ताश्च साधुरपरिपूर्णदशपूर्वधरो जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुन्यधीती विशिष्टसंहननधृतियुतो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिकवदुपसर्गसहोऽलेपकृतभोजी गुरोरनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते,स चाद्यप्रतिमायामनपानयोरेकैकां दत्ती मासं यावद् गृह्णाति,एवं चैकैकदत्तिवृद्धया सप्तम्यां सप्त मासान् यावत् अन्नपानयोः प्रत्येक सप्त दत्तीहाति, ततस्तिस्रःप्रतिमाः सप्तरात्रिक्यो भवन्ति, तत्राद्यायां चतुर्थभक्तैः पारणदिनविहि। ताचाम्लैरपानकैः प्रतिपद्यमानो ग्रामादहिः स्थित उत्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकम्पो दिव्यादीनुपसग्गोन् सहते, द्वितीयाऽपि सप्तरात्रिक्येवरूपा, नवरं उत्कटुकासनी लगण्डशायी बा, लगण्डं बक्रकाष्ठं तद्वत शिरः पादौ च भूमौ लगयति, न तु कटीतटमित्यर्थः, दण्डायतस्थानो वा तिष्ठति, तृतीयाऽप्येवं, नवरं वीरासनी वा गोदोहासनी वा कुब्जाम्रवद्वा तिष्ठति इति BABASA ॥ 124 ॥ Page #147 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्तौ ॥ 125 ॥ तिस्रः प्रागुक्तसप्तकसहिता दश स्युः, एकादशी अहोरात्रिकी, तस्यां ग्रामनगराद्वहिः स्थितः प्रलम्बितपाणिरपानकषष्ठभक्तपूर्व प्रतिपद्यते 11 द्वादशी प्रतिमा त्वेकरात्रिकी, तां चाष्टमभक्तानन्तरं बहिरीपत्प्राग्भारगतोऽनिमिषनेत्र एकपुद्गलन्यस्तदृष्टिः संहतपादः प्रलम्बित भुजश्च स्थाने तिष्ठति इति द्वादश प्रतिमाः साधुना धार्याः, अनेकरूपा अभिग्रहा बहवः कार्या इति, तांश्चोत्तरार्द्धेन विवृणोति द्रव्यक्षेत्रानुगताः काले भावे च बोद्धव्या इति संक्षेपार्थः ॥ व्यासार्थस्तु श्रीमहावीरोऽभिग्रहेषु दृष्टान्तः, अतस्तच्चरितं लेशतः प्रकाश्यते- आस्ते पर विदेहान्तः, शत्रुमर्दनपालिता । स्वर्जयन्ती जयन्तीति, नगरी स्वर्गरीयसी ॥ 1 ॥ राज्ञः पृथ्वी प्रतिष्ठान ग्रामोऽस्ति ग्रामचिन्तकः । नयसार इति ख्यातो, व्यापारनयसारथिः ॥ 2 / / सोऽन्यदा भूभृदादिष्टश्वारुदारुकृते कृती । सतक्षशकटोक्षः । सन्नटवीमटति स्म च ॥ 3 ॥ वृत्तेषु लक्षणैः स्थित्वा, तक्ष्यमाणेषु तक्षभिः । नयसारे तरुच्छायासीने शासति तानलम् ॥ 4 ॥ क्षुधाक्रान्तास्तृषाक्लान्ताः, पथभ्रान्तास्तदाऽऽगमन् । सार्थाद् भ्रष्टा महाकष्टाः साधवः प्राणिबन्धवः ॥5॥ आतिथेयोऽतिथीनेतानभिगम्य प्रणम्य च । नयसारः कृपासारः, पानान्नैः प्रत्यलाभयत् ॥ 6 ॥ पूर्वोपकारिणे तस्मै, प्रीत्य । प्रत्युपकारिणः । मुनयो नयसाराय, सारं रत्नत्रयं ददुः ॥7॥ अथ तेनेहलोकाध्या, साधूनां निर्मलः पुरः । तैस्तस्य परलोकाध्वा, निज (दत्तो) देहेऽपि निःस्पृहैः ॥ ॥ 8 ॥ आनीय शस्यकाष्ठानि, रम्षकाष्ठामधिष्ठितः । आयुः प्रपाल्य सौधर्मेऽसौ धर्मरतधीरगात् ॥ 9 ॥ च्युत्वा चैष विनीतायां, वृषभस्वामिजन्मनः । भरतस्याङ्गजो जज्ञे, मरीचिरिति नामतः ॥ 10 ॥ जाते युगादिनाथस्य, केवले श्रुतदेशने । प्रव्रज्यां जगृहे शुद्धो, मरीचिर्भाववीचिभिः ॥ 11 ॥ बहु प्रपाल्य चारित्रं, तदावरणतोऽन्यदा । आशिरोऽधि भृशं तप्तोऽर्ककरैः प्रव्रज्यास्वरूपे अभिग्र वीरप्रभुः । / 125 / / Page #148 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु: नीयवृत्ती ॥ 126 ॥ AURRECORRUARCH क्ष्मारजोमरैः ॥ 12 ॥ वे सङ्कल्प्य स्वेच्छं तु, कवायवसनादिकम् । शिखामौण्ड्योम्मिकापादत्राणरूपं त्रिदण्ड्यभूत् ॥ 13 ॥ प्रव्रज्यायुग्मम् ॥ यः कोऽपि बुद्ध्यते तस्मात् , जिनान्ते प्रहिणोति तम् । प्रभोश्च परिवारेण, सार्द्ध विहरते सदा ॥ 14 ॥ जिनस्य भाविनो स्वरूपे अभिग्रहे जीवः, कश्चिदस्तीह पर्षदि । भरतेनेति पृष्टः सन् , जगाद जगदादिकृत् ॥ 15 ॥ अयं मरीचिः पुत्रस्ते, परिव्राजकवेषभृत् । चतु वीरप्रभुः विंशो जिनो भावी, वर्धमानोऽभिधानतः ॥ 16 ॥ त्रिपृष्ठाख्योऽर्द्धचक्री च, प्रथमोऽसौ भविष्यति । मुकायां प्रियामित्राख्यश्चक्रवर्ती च भाव्ययम् । / 17 ॥ ततश्च भरतो भक्तिभरतो भाबिनं जिनम् । गत्वा प्रदक्षिणीकृत्य, ननामैनं वदनदः ॥ 18 ॥ पारिव्राज्यं न ते वन्दे, न वन्दे चार्द्धचक्रिताम् । चक्रित्वं च न ते वंदे, वन्दे भावी जिनोऽसि यत् ॥ 19 ॥ याते चक्रिणि वन्दित्वा, समे। त्यासो समान्तरे । भुजामास्फोट्य चावोचदहो मे कुलमुत्तमम् ॥ 20 ॥ पितामहो जिनेष्वाधः, पिता चक्रिष्वहं पुन्ः। अर्द्धचक्रिषु । तद्धन्यमहो मे कुलमुत्तमम् ॥ 21 / / तदा कुलमदाबद्धं, नीचैर्गोत्रं मरीचिना । कर्म यन्मनेमिद्भावि, चरमेऽपि भवे विभोः ॥ 22 ॥ मरीचिरन्यदा व्याधिबाधितः साधुमण्डलैः । प्रतिजागरितो वाचाऽप्यसंयततया न तैः ॥ 23 ॥ सोऽध्यायद्यदि नीरोगो, भविष्या। म्यहमेकदा । तदा शिष्यं करिष्यामि, स्वशुश्रूषाविधायकम् ॥ 24 ॥ दैवान्निरुजिते तस्मिन् , कपिलो राजपुत्रकः । धर्म पृच्छ-12 बनेनोक्तो, धर्मोऽहंदुदितः खलु ॥ 25 ॥ कपिलः प्राह धर्मोऽईबते कि नास्ति ते व्रते ? / मरीचिरूचे तत्रापि, कपिलात्रापि विद्यते ॥ 26 ॥ बदबेवमयं वार्द्धिकोटीकोटिमितं भवम् । उपार्जयद्वभूवास्य, शिष्यस्तु कपिलस्तदा ॥ 27 ॥ आसुरिप्रमुखास्तेन, स्वशिष्या बहवः कृताः। मरीचिस्तमनालोच्य, ब्रह्मलोके सुरोऽभवत् ॥ 28 ॥ कपिलेनापि देवत्वे, दिव्यशक्त्या निजं मतम् । प्रसिद्धि परमां नीतं, पंचविंशतितत्वभृत् ॥ 29 / / मरीचिः स्वर्गतश्युत्वा, पंचमात् पंचमे भवे । कोल्लाके कौशिको नाम, विप्रः % AAAA 26 ॥ Page #149 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीयवृत्ती ॥ 127 ॥ प्रान्ते त्रिदण्डभूत् ॥ 30 ॥ ततः पर्यट्य संसारं, स्तूणाख्ये सन्निवेशने । पुष्पमित्राभिधो विप्रः, प्राग्वदन्ते त्रिदण्डिकः ॥ 31 ॥ सौधर्मेऽथ सुरो भूत्वा वेददेशेऽष्टमे भवे । उद्योतनामको विप्रः, परिव्राडप्यजायत ॥ 32 ॥ गत्वेशाने ततश्युत्वा मन्दिराख्ये पुरे द्विजः । अभिभूतिस्त्रिदण्ड्येष, तृतीयं त्रिदिवं ययौ ॥ 33 ॥ श्वतपुर्यां ततयुत्वा भारद्वाजाभिघो द्विजः । स प्राग्भववतीभूत्वा माहेन्द्रं कल्पमीयिवान् ॥ 34 ॥ ततो भ्रान्त्वा भवं राजगृहे स्थावरमाहनः । पूर्वव्रती गतो ब्रह्मलोकं भ्रान्तो भवं पुनः ॥ 35 ॥ षोडशेऽथ भवे राजगृहे श्रीविश्वनन्दिनः । राज्ञो विशाखभृत्याख्यो, युवराजोऽस्ति सोदरः ॥ 36 ॥ भार्यायां तस्य धारिण्यां ब्रह्मलोकाच्च्युतः सुतः । जीवोऽसौ नयसारस्य विश्वभूतिरितीरितः ॥ 37 ॥ युग्मम् ॥ राज्ञः प्रिया प्रियंगुश्च, सुषुवे सुतमन्यदा । विशाखनन्दिनं नाम्ना, प्राप्तौ द्वावपि यौवनम् ॥ 38 ॥ सान्तःपुरो महाभूतिर्विश्वभूनिर्गतोऽन्यदा । मुदा क्रीडितुमुद्याने, नाम्ना पुष्पफरण्डके । / 39 / / विशाखनन्दी पृष्ठेऽस्यायातः स च बहिः स्थितः । प्रियंगुदेव्या दासीभिरयं चार्थो निवेदितः ॥ 40 ॥ ततः सकोषां विज्ञाय, राज्ञीं राजा निजाज्ञया । ताडयित्वा महाभेरी, चक्रेऽलीकप्रयाणकम् ॥41॥ भैरीस्वरं तमाकर्ण्य, विश्वभूतिः । ससंभ्रमः । किमेतदिति पप्रच्छ, स्वच्छचित्तो महीभुजम् ॥ 42 ॥ राज्ञोचे वत्स ! वत्सस्त्वं राज्ञामाज्ञा हि जीवितम् । सीमां पुरुष सिंहाख्यः, सामन्तो हन्तुमुद्यतः ॥ 43 ॥ कुमारः प्राह ताताहं, सुतस्तेऽस्मि निदेशकृत् । मृगे महामृगारातेः, संरंभः शरभस्य कः ? ॥ 44 ॥ इत्युक्त्वा दैत्यसैन्योऽयं गतः प्राभृतपाणिना । तेनानतः समागत्य, नृपायापयदा मिषम् ॥45॥ स्वावासे प्रेषितो राज्ञा, गतः पुष्पकरण्डके । विशाखनन्दिना रुद्धं तद्वीक्ष्याचिन्तयंच्च सः ॥ 46 ॥ निर्वासितोऽस्मि तातेन, च्छद्मनाऽहमिति क्रुधा । muSTayAsshatya कपित्थद्रोः, फलान्यलमपातयत् । / 47 / / उवाचारक्षकांचैवं, रे रे रुप्यामि यद्यहम् । कपित्थानीव युष्माकं तच्छिरांस्यपि प्रव्रज्यास्वरूपे अभिग्रहे वीरप्रभुः ॥ 127 ॥ ॥ Page #150 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीवृत्तौ ॥ 128 ॥ 1 | पातये ॥ 48 ॥ गुरुभक्तिं तु नोलंघे, मर्यादामिव वारिधिः । इत्युदीर्यार्यसम्भूतपार्श्वे गत्वाऽग्रहीद्व्रतम् ॥ 49 ॥ युग्मम् ॥ श्रुत्वेदमनुनेतुं तमागतो नृपतिः स तु । न व्यावृत्तः परित्यक्तं, नाद्रियते हि साधवः ॥ 50 ॥ गीतार्थो गुर्वनुज्ञातश्चैकाकी विहरन्नयम् । तपःकृशशरीरः सन् मथुरामन्यदा ययौ ॥ 51 ॥ सुतां तन्नगरीस्वामिपट्टराश्याः पितृस्वसुः । विशाखनन्दी तत्रास्ति, परिणेतुं । समागतः ॥ 52 ॥ विश्वभूतिस्तु भिक्षार्थ, मासक्षपणपारणे । तदावासान्तिके गच्छन्, वृषेणोद्धुष्य पातितः ॥ 53 ॥ विशाखनन्दिना तत्र, तं निरीक्ष्य तथा स्थितम् । समं स्वपरिवारेण, चक्रे कोलाहलो महान् ॥ 54 ॥ विशाखनन्दी तद् वीक्ष्य, क्रुद्धो मुनिवृषो वृषम् । विधृत्य शृंगयोः शीर्षे, त्रिरश्रमयदम्बरे ॥ 55 ॥ तं मुक्तत्वोवाच रे पापाः, किं कोपयत मां सुधा ? / तत् कपित्थः फलध्वंसि, बलं किं बवापि मे गतम् 1 ॥ 56 ॥ तपसाऽनेन भूयासं, वधायास्य महाबलः । निदानी त्वन्दकोट्यायुः, प्रान्ते शुक्रे सुरोऽजनि ॥ 57 ॥ इतश्च भरतेऽत्रैव, पुरे पोतननामनि । राइ रिपुप्रतिशत्रुस्तद्राज्ञी भद्राभिधाऽस्ति च । / 58 / / सूचितोऽस्याश्रतुःस्वप्न्या, बलो नाम्नाऽचलोऽगजः । मृगावती मृगारातिमध्या रूपाद्भुता स्तुता । / 59 / / उद्योतना च सा प्रैषि, जनन्या पितुरन्तिके । तां च पश्यन् कुरंगोऽसौ, स्मरव्याधेषुबाधितः ॥ 60 ॥ महाजनं समाहूयापृच्छदन्तःपुरे पुरे । कस्य स्याद्रत्नमुत्पन्नं स्याद्देवस्येति तेऽवदन् ॥ 61 ॥ युग्म्म्॥ सोऽपि लज्जादि सन्त्यज्य, स्वसुतां परिणीतवान् । भोगासक्तो जनैरुक्तोऽन्वयनामा प्रजापतिः ॥ 62 ॥ | भद्रा तु लज्जिता पुत्रेणा चलेन समं गता । माहेश्वरीं पुरीं कृत्वा, स्थिताऽगात् पोत्नेऽच्ल्ः॥ 63॥ विश्वभूतिश्युतः शुक्रान्नीचैर्गोत्रप्रभा - वतः । आगान्मृगावती कुक्षौ, साऽपश्यत् स्वप्नसप्तकम् ॥ 64 ॥ संविज्ञातार्द्धचक्रित्वो, जन्मकाले सुतोऽजनि । स त्रिपृष्ठ करण्डत्वात् त्रिपृष्ठ इति विश्रुतः ॥ 65 ॥ स चाशीतिर्धनुर्मानोऽनलेन हलिना सह । आद्येन हरिराजोऽयं, महास्नेहेन वर्तते । / 66 ॥ परिभ्रम्य भवे शंख प्रव्रज्यास्वरूपे अभिग्रहे वीरप्रभुः ॥ 128 ॥ Page #151 -------------------------------------------------------------------------- ________________ पुरासनादिगहरे । विशाखनन्दिजीवोऽपि, सिंहत्वेनौदपद्यत ॥ 67 ॥ इतो रत्नपुरेऽस्त्यश्वग्रीवाख्यः प्रतिकेशवः । भरता *4 प्रव्रज्या प्रव्रज्या0 भरतार्धस्यापृच्छदैवज्ञमन्यदा ॥ 68 ॥ स्वमृत्यु सोऽपि तस्याख्यद्, दतं ते धर्षयिष्यति । यश्चण्डवेगं सिंह च, दारुबद्दारयिष्यति स्वरूपे श्रीप्रधु- | ॥ 69 ॥ यश्च शंखपुरासन, तस्मात्ते मृत्युरित्यथ । सोऽपि शंखपुरे शालिरक्षायै राज्ञ आदिशत् ॥ 70 ॥ विशेषकम् । / त्रिपृष्ठा- अभिग्रहे नीयवृत्ती । चलयोः ख्याति, श्रुत्वा shNkitmaansH। तं दृतं चण्डवेगाख्यं, प्राहिणोच्च प्रजापतेः । / 71 ॥ प्रजापतिः सपुत्रोऽपि, तदा श्री वीर । संगीतकस्थितः । दूतागमे यदुत्तस्थौ, रंगभंगस्ततोऽभवत् ॥ 72 ॥ विसृष्टस्तेन सन्मान्य, दतो राज्यपथं ब्रजन् । गत्वा पृष्ठे ॥ 129 ॥ त्रिपृष्ठेन, साचलेन स कुट्टितः । / 73 ॥ आत्तं चामिषमाच्छिद्य, तद् ज्ञात्वा च प्र्जाप्तिः। आकार्य द्विगुणं दवा, तत् सर्व च विसृष्टवान् । / 74 ॥ दुतेन स्वप्रभोगत्वा, यथावृत्ते निवेदिते । रुष्टेन शालिरक्षार्थ, तेनादिष्टः प्रजापतिः ॥ 45 ॥ विनापि वारकं वत्सौर, नियुक्तो युस्स्म्दाग्सा। कुमारावित्युदित्वाऽसौ, नृपः शंख रेऽचलत् ॥ 76 / / त्रिपृष्ठस्तमवस्थाप्य, रथेन बलयुग ययौ । हैकर्षकानाह रक्ष्यन्ते, शालयः सिंहतः कथम् ? ॥ 77 ॥ ते पाहुः सुभटैः सेभघटैः संनय रक्ष्यते । सिंह आशालिनिष्पत्ति, हलिनो हन्ति सोऽन्यथा ॥ 78 ॥ त्रिपृष्ठोऽवक् क सिंहोऽस्तीत्युदितेऽदर्शि तैर्गुहा । सोऽभि सिंहमथायासीद्रथारूढः स्सार्थिः॥79॥ चक्रचीत्कारतः पंचमुखोऽसौ सम्मुखोऽचलत् । पद्नं व्यस्तं च तं प्रेक्ष्य, त्रिपृष्ठोऽपि तथाऽभवत् ॥ 8 ॥ ततः सविस्मय-14 क्रोधोऽभिधाव्न्ख्रायुध्ः। धृत्वा पाणिद्वयेनौष्ठद्वयं तेन द्विधाकृत्ः॥ 81 ॥ तथास्थोऽपि स्फुरनेष, सिंहः सूतेन shaangginnH। श्रीवीराद्यगणाधीशजीबेनेत्थं प्रबोधितः । / 82 ॥ मृगेषु त्वं नरेष्वेष, सिंहस्तत्तेऽसुतो मृतिः। इलाध्येति तद्गिरा शान्तक्रोधस्तुर्यावनि ययौ । 83 ॥ दूतं सन्दिश्य निश्चिन्तः, खाद शालीन् हयग्रीव! / सिंहकृति समास्य, त्रिपृष्ठः स्वपुरं गतः ॥ 84 ॥ ASSISTASAGAR Page #152 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 130 ॥ पुनः सम्प्रेषितो दूतोऽश्वग्रीवेणेति सोऽवदत् । प्रेषयैतौ सुतौ राजन् । , युद्धसओ भवाथवा । / 85 ॥ त्रिपृष्ठोऽस्यापि दुतस्य; कुट्टने- मा प्रव्रज्यानोत्तरं ददौ । अश्वग्रीवः ससैन्योऽपि, पोतनं पुरमागमत् ॥ 86 ॥ तदा ज्वलनजव्याख्यविद्याधरनृपेण स्ः। पुत्री स्वयंप्रमा स्वरूपे नाम, त्रिपृष्ठः परिणायितः ॥ 87 ॥ अनवद्यास्तथा विद्याः, स ददौ तस्य खेच्र्ः। सोऽचलेन समं भ्रात्राऽथाश्वग्रीवमयोधयद अभिग्रहे श्री वीरः ॥ 88 ॥ युध्यमानेषु सैन्येषु, प्राप्तदैन्येषु किंचन । रथारूढौ डुढौकाते, हरिप्रतिहरी रयात् ॥ 89 ॥ द्वयोः क्षीणाखयोरश्वग्रीव-15 चक्रं द्विषोऽक्षिपत् । पदं पदकवच्चक्रे, तत् त्रिपृष्ठस्य वक्षसि ॥ 9 ॥ चक्रे चक्रेण तेनैव, सोऽश्वग्रीवशिरश्छिदम् । उष्टं च सुरैरायो, वासुदेवो जयत्ययम् ॥ 90 / / साधितं भरतस्यार्3a, त्रिपृष्ठेनार्द्धचकिणा । कृतो ज्वलनजट्युच्चैः, श्रेणिद्वितयनायकः ॥ 92 ॥ मगधेष्वागतो वामभुजन च्छत्रवच्छिलाम् । भटकोटीसमुत्पाट्यामुद्धृत्यामुंचदच्युतः ॥ 93 ॥ उपाय' वैभवं ताहा, तस्यायातस्य पोतनम् । सर्वैश्चक्रेऽर्द्धचक्रित्वाभिषेको भूधरैः परैः ॥ 94 / श्रीश्रेयांसस्य पार्वेऽसौ, सम्यक्त्वं प्रत्यपद्यत । स्वयंप्रभायां तस्य श्रीविजयश्च सुतोऽजनि । / 95 ॥ त्रिपृष्ठश्चैकदा शय्यापालमादिश्य सुप्तवान् । यदेते मयि निद्राणे, विसृज्या गायनास्त्वया ॥ 96 ॥ प्रबुद्धो गायतस्तांस्तु, श्रुत्वाऽभाषत किं त्वया । नामी विसृष्टास्तेनोक्तं, कर्णयोः सुखदा इति ॥ 97 ॥ तप्तत्रपु त्रिपृष्ठेन, क्षेपितं तस्य कर्णयोः । दुर्विपाकं तदा वेद्यं, कर्म तेनार्जितं धनम् ॥ 98 ॥ चतुःसमन्विताशीति, वर्षलक्षाणि जीवितम् । पालयित्वाऽथ स क्रूरकर्माऽगात् सप्तमावनिम् ॥ 99 / / सिंहीभूय गतस्तुर्यपृथ्वी भ्रान्त्वा भवं ततः । बभूव मनुजश्चेत्थं, विभोर्दा ॥ 130 ॥ viNshtirbhvaaH||10|| अथापरविदेहेषु, मृकाभिधपुरीपतेः । धनञ्जयस्य गेहिन्या, धारिण्या उदरेऽविशत् ॥ 101 ॥ तया । चतुर्दशस्वप्नवृषभायैश्च सूचित्ः। प्रियमित्र इति ख्याति, पितरौ चास्य चक्रतुः । / 102 / / क्रमादुद्योतनं तं च, राज्ये न्यस्य Page #153 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीधुनीयवृत्ती ॥ 131 ॥ धनंजयः । सद्गुरोराददे दीक्षां कर्म्मनिर्मूलनक्षमाम् ॥ 103 ॥ उत्पन्ने चक्ररत्नेऽथ, पट्खण्डमपि लीलया । विजयं विजयं कुर्वन्, दिशामयमसाधयत् ॥ 104 ॥ पालयित्वा चिरं राज्यं तत्र न्यस्यान्यदा सुतम् । विरक्तः पाटलाचार्यान्तिकेऽसौ व्रतमग्रहीत् ॥ 105 ॥ तपस्तप्त्वा च पंचान्दकोटीग्नशनान्मृतः । अयं चतुर्युताशीति पूर्वलक्षायुषः क्षये । / 106 / / देवोऽजनि महाशुक्रे, च्युतस्तस्मादजायत । छत्रा ग्रानगरीस्वामिजितशत्रुमहीपतेः । / 107 / / भद्रायां नामतः पत्न्यां नन्दनो नाम नन्दनः । त्रिवर्गसुखसतोऽपि, विशेषधर्मकर्म्मः ॥ 108 ॥ युग्मम् ॥ राज्येऽतीत्य चतुर्विंशत्यब्दलक्षीमयं नृपः । प्रव्रज्य पोट्टिलाचार्याद्, वर्षलक्षं व्यधात्तपः । / 109 / / विंशत्या कारणैरज्जयित्वाऽई नामकर्म्म c। स मासानशनी चक्रे, दशधाऽऽराधनामिति ॥ 110 ॥ चतुःशरणता 1 पापगर्हा2श्रेयोऽनुमोदना 3 / ब्रता 4न्यालोचना 5 पापस्थानोत्सर्गश्च 6 भावनाः 7 / / 111 / / क्षामणाटनशनं 9 पंचपरमेष्ठिनमस्कृति: 10 / इत्यमूः क्रमशो वच्यमाणाः सम्यग्निशम्यताम् । / 112 / / अर्हतत्रिजगद्वन्द्यान् सिद्धान् विध्वस्तकर्म्मणः । साधूंश्च जैनधर्म्म च, शरण्यान् शरणं श्रये ॥ 113 ॥ यत् कृतं दुष्कृतं किंचिदिहामुत्र भवे मया । देवे धर्मे गुरौ यच्चाशातना काऽपि निम्मिता ॥ 114 ॥ यच्चत्सूत्रं कदाऽप्युक्तं, धर्मे च य्द्दासित्म्। पुस्तकाईद्गुरुद्रव्यं, यद्भक्षितमुपेक्षितम् ॥ 115 ॥ पृथ्वीका - येषु जातेन, लोहलोष्ठाश्ममूर्तिना । जलप्लवैर्जलत्वे वाऽग्निकाये च प्रदीपनैः ॥ 116 / / वायुभावे च दण्डाद्यैर्वनस्पतितनौ तथा । कोदण्डदण्डकाराचैनसत्वेऽथ च येऽर्दिताः । / 117 ॥ कारितं च यदस्त्राद्यं कर्मबन्धश्च यः कृतः । रागाद् द्वेषाचथा मोहात्, तद्गम्यात्मनोऽखिलम् ॥ 118 ॥ ज्ञानदर्शनचारित्ररत्न त्रितयगोचरे । यत्कृतं सुकृतं तत्तु, स्वान्ययोरनुमोदये ॥ 119 ॥ पृथ्वीत्वे जिनबिम्बादो, जिनस्नात्रैरपां भवे । अग्नित्वे धूपदीपाद्यैर्जिनानां पुरतच यः ॥ 120 ॥ वायुचे श्रान्तसंघस्य, तीर्थाध्वन्यु 4 प्रव्रज्यास्वरूपे अभिग्रहे श्री वीरः ॥ 131 ॥ Page #154 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीधुनीवृत्तौ ॥ 132 ॥ पकारकः । कायसुराश्च यो ( वाने सुरालये ) धर्म्म हेतुस्तमनुमोदये ॥ 121 ॥ वन्दे नित्यानि विम्बानि, मेरुनन्दीश्वरादिषु । शत्रुंजयादितीर्थेषु तान्यनित्यानि वन्दये । / 122 / / पंचस्वहं विदेहेषु, भरतैरवतेष्वपि । जिनान् जिनमुनींश्चापि, नमस्यामि त्रिधाऽपि हि ॥ 123 ॥ अर्हत्तामर्हतां सिद्धि सिद्धतां सूरिरिताम् । उपाध्यायसदध्यायं साधुश्राद्धसुवृत्तताम् ॥ 124 ॥ यच्च ॥ विज्ञातमज्ञातं, घनं सद्धर्मकर्म्मसु । परेण स्वेन वाऽनायि, तत् सर्वमनुमोदये ॥ 125 ॥ श्री सम्यग्दर्शनाद्यानि गुरूणां पुरतः पुरा । अंगीकृतानि भूयोऽपि, व्रतान्यंगी करोम्यहम् ॥ 126 ॥ ज्ञानदर्शनचारित्राचारे भिन्नेष्टधाऽष्टधा । यो योऽभूदप्यतीचारस्तं तमालोचयाम्यहम् । 127 ॥ यद्विराद्धं तपः शक्तौ, सामर्थ्य यच्च गोपितम् । मनो निर्माय निर्मायमहमालोचयामि तत् ॥ 128 ॥ पंचाश्रवा निशाभोज्यं, कषायाणां चतुष्टयम् । कलिर्मायामृषा रागद्वेषौ पिशुनताऽपि च ॥ 129 ॥ अवर्णवादोऽभ्याख्यानं, मिथ्यादर्शनशल्यकम् । इत्यष्टादश संख्यानि, पापस्थानानि वर्जये ॥ 130 ॥ सर्वमप्युपधिं बाझं, सावधं यौगमान्तरम् । उच्छ्वासे चरमे व्युत्सृजाम्यहं च पुराऽप्यदः ॥ 131 ॥ अनित्यत्वं पदार्थानां मृत्योरशरणं तथा । संसारस्य च वैचित्र्यमेकत्वं कर्म्ममर्षणे । / 132 ॥ जीवस्यांगस्य चान्यत्वमशौचं च shriirke। आश्रवं कर्मणां तेषां संवरं कर्मनिर्जराम् ॥ 133 ॥ धर्मस्वाख्याततां लोके, बोधिदुर्लभतामपि । भावना भावये मैत्र्यादिक्या अपि चतुर्मिताः । / 134 ॥ संघं धर्म्म गुरुं नाथं, पितरौ सुहृदं रिपुम् । सधर्म्म वा विधर्मं वा, खेदितं क्षमयाम्यहम् ॥ 135 ॥ स्वं कर्म्म भुज्यते कोऽपि नोपकार्यपकार्यपि । तत्तयोस्तोपरोषौ किं :, क्षाम्यामि क्षमयामि तौ । / 136 / / क्षमयाम्यखिलान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । तेषु सर्वेषु मैत्री मे, विरोधो न च केनचित् । / 137 ॥ येन मेरुमितेनापि, तृप्तिर्जन्तोर्न जायते । षड्जीवकायघातेन, यस्योत्पत्तिश्च निश्चिता । / 138 / / यः 4 प्रव्रज्या स्वरूपे अभिग्रहे श्री वीरः ॥ 132 ॥ ॥ Page #155 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुश्रीयवृत्ती ॥ 133 ॥ सुप्रापो यथाचित्यं चतुर्गतिभवे भवे । तं चतुर्विधमाहारं त्यज त्वं तन्वरागतः ॥ 139 ॥ युग्मम् ॥ पापीयानपि यं प्राप्य, प्रान्ते देवगतिं व्रजेत् । दुर्लभो यश्च चक्रित्वदेवत्वेभ्योऽपि जन्मिनाम् ॥ 140॥ यस्मात् मुख्यानि सौख्यानि भवान्धिर्गोष्पदं यतः । तं स्मरामि नमस्कारं पञ्चानां परमेष्ठिनाम् ॥ 121 ॥ युग्मम् ॥ विधायाराधनामित्थं प्राणतेऽजनि निर्जरः । पुष्पोत्तरविमानेऽसौ विंशत्यतरजीवितः ॥ 142 ॥ जम्बूद्वीपेऽत्र भरते, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य देवानन्दाऽस्ति गेहिनी ॥ 143 ॥ तस्याः कुक्षौ शुचेः शुक्लषष्ठयां हस्तोत्तरर्क्षगे । चन्द्रे नन्दनजीवोऽवततार प्राणताच्च्युतः ॥ 144 ॥ तया मुखे विशन्तश्च दृष्टाः स्वमाश्चतुर्द्दश । ततःप्रभृति तद् गेहं जातिमद्यद्विभूति च ॥ 145 ॥ प्रभोनींचकुलोत्पत्तिं, तदा कुलमदार्जिताम् । विज्ञायावधिना शो, नैगमेषिणमादिशत् । / 146 ॥ पुरे क्षत्रियकुण्डग्रामनामन्यस्ति विश्रुतः । सिद्धार्थः पार्थिवः शौर्यनिर्जितारातिपार्थिवः ॥ 147 ॥ जिष्णोः श्रीरिव तस्यास्ति, प्रिया जिनमतप्रिया । त्रिशलाख्या शलाकेव, स्त्रीषु शीलवतीषु या । / 148 ॥ तत्कुक्षात्रवतीर्णाऽस्ति, पुत्रिका त्वं विधेहि तत् । परस्परविपर्यासमनयोर्गभयोर्द्वयोः ॥ 149 / / अयं हि नः समाचारः, पूर्वकर्म्मवशाज्जिनः । यनीच कुलमायातो, नीयते ह्युत्तमे कुले ॥ 150 ॥ नयैनं त्रिशलाकुक्षौ द्विजीकुक्षौ च पुत्रिकाम् । मणिखपुणि काचश्च. न चारुः काञ्चने क्वचित् । / 151 ॥ नैगमेषीन्द्रनिर्देशाद् द्वयशीतिदिनमानकम् । कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । / 152 / / पुत्रीं धूलिमिवाकृष्य, देवानन्दां प्रति क्षिपन् । तत्कुक्षिशुक्तितो धामनिधानं स्वामिनं न्यधात् ॥ 153 ॥ युग्मम् ॥ एकास्स्स्यान्निर्यतः स्वमानपरा विशतो मुखे । चतुर्द्दश निशम्यैतान् क्रमादाप शुचं मुदाम् ॥ 154 ॥ सौधर्मेन्द्रसमादिष्टमपरैरतिदुष्करम् । दिव्यशक्त्या विधायेदं, नैगमेष्यगमद्दिवम् । / 155 / / गर्भायाते प्रभौ स्वर्णरत्नवृष्टिं वितेनिरे । तदानीं जृम्भका परिसहोपसर्गे श्री वीरकथा ॥ 133 ॥ Page #156 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 परिसहोपसर्गे श्री वीरकथा श्रीप्रद्यु: म्नीयवृत्ती ॥ 134 ॥ SHAILSHRESSISRO देवाः, पितरौ दध्यतस्ततः ॥ 156 / / वयं वर्धामहे स्वर्णरत्नधान्यधनद्ध्वम् । अस्मादस्य करिष्यावो, वर्धमानाभिधां ततः ॥ 157 / / नाम्लैन कटुभिर्नातितीक्ष्णैर्नातिमधूलकैः । रसैः पालयति बालं, गर्भ स्वं त्रिशला प्रमः ॥ 158 ॥ गर्भयोगी जिनो मातुः, पीडारक्षणदक्षिणः । तथा संकुचितस्तस्थौ, यथा नास्तीति लक्ष्यते ॥ 159 ॥ ततश्च त्रिशलादेवी, द्ध्याव्त्य्न्त्दुःखिता। हृतो मृतो वा मे गर्भो, यन्न स्फुरति कुत्रचित् । / 160 ॥ जीवितादधिकं तं च, विना मे जीवितेन किम् । ध्यायन्तीति शुचा बाढं, हृदि तापमवाप सा ॥ 161 ॥ अनन्दिवर्द्धनो नन्दिवर्द्धनोऽभूत सुदर्शना । कुदर्शना तदा देव्या, गर्भाभावादिते हृदि । 162 ॥ तं ज्ञात्वाऽजनि सिद्धार्थोऽप्यसिद्धार्थः स्वचेतसि । युतोऽपत्ययुगेनाप्यगमच्च ननु वेदनाम् ॥ 163 ॥ तत्तापेन भृशं तप्तः, सावधानोऽवधौ विभुः। देशेन स्फूर्तिमान मातुर्मुदः स्फूर्तिमजीजनत् ॥ 164 ॥ देव्यभ्युत्थाय पत्यै साऽऽकथयत्तत्तथाऽथ स्ः। महोत्सवं ततानान्तःपुरमन्तःपुरं च तत् ॥ 165 ॥ स गर्भात् सप्तमे मासि, चित्तेभिग्रहमग्रहीत् । यबादास्ये व्रतं पित्रोर्जीवतोरसमाधिकृत ॥ 166 / / अथोच्चस्थे ग्रहव्यूहे, विलोकितुमिव प्रभुम् । आयाते सप्रकाशासु, दिक्षु विश्वस्य हृद्यपि ॥ 167 ॥ चैत्रशुक्लत्रयोदश्यां, चन्द्रे हस्तोत्तरास्थिते । स्वामिनी सुषुवे सूर्नु, स्वर्णाग सिंहलाञ्छनम् ॥ 168 ॥ क्षणं दत्तसुखं तत्र, क्षणे श्वभ्रजुपामपि । निष्कम्पानि दिक्कुमारासनानि च चकम्पिरे ॥ 169 ॥ भक्क्याऽनवधयोऽभ्येत्य, प्रयुक्तावधयोऽथ ताः । षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ॥ 170 ॥ अथ शक्रः प्रभोर्जन्म, विज्ञायासनकम्पतः । एत्य स्वं पञ्चधाकृत्वा, निन्ये तं मेरुमूर्द्धनि । ॥ 171 ॥ त्रिषष्टिरपरेऽपीन्द्रा, अह्ण्पूर्विक्याऽऽय्युः। तत्र स्नात्रेऽल्पगाशे, शक्रः स्वामियशङ्कत ॥ 172 ॥ भेत्तुमद्रिभिदो भ्रान्ति, पादांगुष्ठेन पीडयन् । स्नात्राय वेत्रिवन्मेरु, संकेतेनादिशज्जिनः ॥ 173 ॥ तेनापि स्वशिरःकम्पनैष संदेशितो मघा । 5535A ॥ 134 // Page #157 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 135 ॥ % OMOMOMARSASURE श्रीमहावीर इत्याख्यां, दचा स्नात्रे प्रवृत्तवान् ॥ 174 ॥ सर्वेषां पृष्ठतः शक्रः, स्नात्रं कृत्वा jineshituH। अचिंत्वाऽऽरात्रिक परिसहो कृत्वा, स्तुत्वा निन्ये च त्द्गृहे॥17॥प्रात्ः सिद्धार्थराजेन,कृतेऽनणुमहोत्सवे । स्वर्णरत्नाम्बरैर्वृष्टिः, पुनर्देवैर्विनिर्मिता ॥ 176 / / दापसर्गे श्री है वृद्धिरस्माद्धनादीनां, वर्द्धमानस्ततो विभोः । पितृभ्यां निर्ममे नाम, महावीरस्तु वज्रिणा ॥ 17 ॥ क्रमेण ववृधे स्वामी, सेव्य - वीरकथा । मानः सुरासुरैः । अष्टोत्तरसहस्राङ्गलक्षणैरुपलक्षितः ॥ 178 ॥ अन्यदाऽधिसभं शक्रो, वीरमाहात्म्यमस्तवीत् । कोऽपि देवोऽसहिष्णुस्तव, प्रभुं क्षोभितुमागमत् । / 179 / / कुर्वत्यामळकीकेलिं, सवयोभिः समं विभौ । क्रीडातरौ स सर्पोऽस्थात् , कुमारांस्वासिवान् परान् ॥ 180 ॥ वीरोऽतुच्छबलोऽतुच्छसन्धि धृत्वा तमाक्षिपत् । किं चित्रं गदसौ क्षेप्ता, kssaayaashiivissaanpi||18|| मिलितेषु कुमारेषु, मिलितः सोऽप्यथो प्र्भुः। लोकाग्रगामी किं चित्री, वृक्षाग्रं प्रथमं गतः 1 ॥ 182 ॥ पृष्ठमारुह्य सर्वेऽपि, स्वामिना वाहिताः परे । पणोऽयमत्र यजेत्रा, वाहनीयाः किलापरे ॥ 183 ॥ आरूढे सोऽथ देवस्तु, वर्द्धमानो जिनेन्दुना। मुष्टयाऽऽहत्य कृतः खर्वः, स्वाभिधामत्सरादिव ॥ 184 ॥ नत्वा च क्षमयित्वा च, गतेऽस्मिन्नथ पार्थिव्ः। शिष्यीकुर्वन् विभुं शक्रेणागत्यात्र निस्सेधित्ः॥ 185 / / विज्ञप्तश्च प्रभुः शिष्यीभूयेन्द्रेण यदादिशत् । तच्च व्याकरणं जैन जैनेन्द्रमिति गीयते ॥ 186 ॥ विवाहायार्थितो नाथः. पितृभ्यां तदर्शवदः । सुतां समरसिंहस्य, यशोदां परिणीतवान् । / 187 / / अग्रे यशोदयायुक्तः, पुनयुक्तो यशो-| दया । स्वामी ख्यातिमिव प्राप, पुत्रिका प्रियदर्शनाम् ॥ 188 ॥ परिणीता च सा राजतनयेन जमालिना । अष्टाविंशे विभो- ॥ 135 ॥ वर्षे, पितरौ दिवमीयतुः ॥ 189 ॥ प्रभौ राज्यानिरीहेऽथ, मन्त्रिभिनन्दिवर्द्धनः । स्थापितस्तद्गिरा गेहे , वर्ष यावत् प्रभुः स्थितः ॥ 19 ॥ कायोत्सर्गकरो ब्रह्मचारी प्रासुकभोजनः । लोकान्तिकैश्च विज्ञप्तो, दानं सांवत्सरं ददौ । / 191 ॥ युग्मम् ॥ ततश्च आ आ -% Page #158 -------------------------------------------------------------------------- ________________ परिसहोपसर्गे श्री वीरकथा श्रीप्रद्युः । त्रिंशदम्दान्ते, कृतषष्ठतपाः प्र्भुः। शक्रेशानादिभिर्देवैः, kRtnisskrmnnotsvH|| 192 // ज्ञातखण्डवने यातो, हित्वा चन्द्रप्रमा प्रव्रज्या0 शिवीम् । सहश्यामदशम्यां च, विधौ हस्तोत्तरदंगे ॥ 193 ॥ एकाकी वासवन्यस्तष्यभृत पंचमुष्टिकम् । लोचं कृत्वोज्झिता. नीयवृत्ती वद्यश्चारित्रं प्रतिपन्नवान् ॥ 194 / / विशेषकम् । / तुर्य ज्ञानं प्रभोर्जज्ञे, शक्रः क्षीराम्बुधौ कचान् । क्षिप्त्वा नन्दीश्वरे यात्रा, कृत्वा च त्रिदिवं गतः ॥ 195 / नन्दिवर्द्धनमापृच्छन्थ, गच्छन्नन्यत्र च प्र्भुः। सिद्धार्थनृपमित्रेणायातेन भुकाल्त्ः॥196 ॥ निर्भ त्सितेन निर्मीत्या, निर्भाग्य इति भार्यया । अनन्यगतिकेनैत्य, सोमविप्रेण याचितः । / 197 / / युग्मम् ॥ निग्रन्थोऽपि विभुर्देव्॥136॥ दृष्यार्द्ध तस्य दत्तवान् । तद्दशाकर्तनायासौ, तुभवायान्तिकं gtH॥ 198 / / kuta एतज्जिनाल्लब्धामत्युक्तं सोऽवदत्पुनः । पश्चार्द्ध निःस्पृहादस्मात्, पतित पुनरानय । / 200 ॥ लक्ष्यमूल्यं करिष्यामि, स्वकलाकौशलादहम् । इत्युक्ते तुम्नवायेनानुससार प्रलं द्विजः ॥ 201 / / निश्यस्यां भगवान् कक्षे. कायोत्सर्गेण तस्थिवान् । गोपेन हन्तुमारब्धः, पश्चाद् दृष्ट्वा च तान् वृषान् ॥ 202 ॥ निषेध्य तमुवाचेन्द्रो. विभो । द्वादशवार्षिके । तवोपसर्गवर्गेऽस्मिन, स्यामहं पारिपावकः ॥ 203 ॥ प्रभुः प्राहान्यसाहाय्य। महेन्तोऽईन्ति न कचित । तथापीन्द्रोऽस्य रक्षार्थ, सिद्धार्थ व्यन्तरं न्यधात् । 204 ॥ द्वितीये दिवसे स्वामी, कोलाके सनिवेशने । बहलद्विजधिष्णेऽधात्परमानेन पारणम् । / 205 / / पञ्च दिव्यानि तत्रासन् , विजहारान्यतः प्रभुः । अन्यदाऽगाच्च |दइज्जंतकाख्ये तापसाश्रमे । / 206 ॥ बाहुः कुलपतेस्तत्र, पितमित्रस्य पूर्ववत् । भर्ना प्रसारितोऽस्थाच्च, प्रतिमामेकरात्रिकीम् मा। 207 ॥ तेनार्थितस्ततो गत्वा, वर्षा शस्फोटजे स्थित्ः। गोतृणाकर्षणात्राणातदप्रीतौ च निर्ययौ ॥ 208 ॥ पक्षान्ते प्रावृषः पंचाभिग्रहानग्रहीदिमान् । कायोत्सर्गश्च मौनं च, पाणिपात्रे च भोजनम् । / 209 / / नाप्रीतिमद्गृहे स्थानं, गृहस्थविनयो न च । %ES553 SCRECORRECR5E // 1 Page #159 -------------------------------------------------------------------------- ________________ | परिसहोपसर्गे श्री । वीरकथा ततो गतोऽस्थिकप्राम, ग्राम्यानुज्ञापनां व्यधात् ॥ 210 ॥ युग्मम् ॥ वर्षा वसाम्यहं यक्षशूलपाणेनिकेतने । तेऽप्यूचुनैव सामाप्रव्रज्या ट्रन्यो , यक्षोऽयं शृणु तत्कथाम् । / 211 / / ग्रामेऽत्र बर्द्धमानाख्ये, वणिजः पण्यसम्भृता । अनःपंचशती कृष्टा, वृषेणैकेन पंकत: श्रीप्रद्यु: ॥ 212 ॥ सोऽत्रुटपालनायास्य, वणिग्वेतनमार्पयत् । ग्राम्याणां तैश्च नो किंचित्तस्य दत्तं तृणाद्यपि ॥ 213 ॥ नीयवृत्ती क्षुत्तृषार्तो मृतः सोऽभृच्छूलपाणिरयं व्यधात् । मारि जनेऽस्थिकूटैश्च, ग्रामोऽभूदस्थिकाभिधः ॥ 214 ॥ तोषितैश्च जनैः शेषेधूपोत्क्षेपात् जगाद तम् । प्रासादेऽत्रास्थिकूटस्थे, कृत्वा मां वृषमर्चत ॥ 215 ॥ ityaadishyopshaanto'ymkaa||137|| लस्थं जनं पुन्ः। निहन्ति यत्तदेवासी, वासो वो नात्र युज्यते ॥ 216 ॥ स्वाम्यन्याश्रयलाभेऽपि, तत्र प्रतिमया स्थितः । यक्षोऽपि साट्टहासः सन् , युगपत् सप्त वेदनाः ॥ 217 ॥ शिरोऽक्षिश्रुतिनासाग्रदन्तपृष्ठनखेष्वधात् । तथाऽप्यक्षुभितं यक्षः, प्रणम्याक्षमयत्प्रभुम् । / 218 / / युग्मम् । / सम्यक्त्वं ग्राहितः सिद्धार्थेन संगीतकं व्यधात् । प्राताम्या: समाजग्मुर्दैवज्ञश्चोत्पलाभिधः ॥ 219 ॥ स प्राह योगनिन्द्रान्ता, स्वामिन् ! स्वप्ना dshekssitaaH। तेषां फलं प्रभुर्वेत्ति, किंचित्तत् कथयाम्यहम् । ॥ 220 ॥ पिशाचस्य वधे मोहबधः कोकिलयुग्मके । शुक्लध्यानं सिते चित्र, द्वादशांगीविनिम्मितिः ॥ 221 / अर्के केवलमंत्रैस्तु, मानुषोत्तरवेष्टने । यशो मेधिरोहे तु, सिंहासनसमाश्रितिः ॥ 222 ॥ संघश्चतुर्दा गोवर्गे, देवाः पनसरस्यलम् । | अन्ध्युत्तारे भवोत्तारो, वेनि दामद्वयं न तु ॥ 223 ॥ प्रभुः प्राह फलं स्वप्नद्वयस्य शृणु यन्मया । प्रकाश्योऽगारिणां धर्मः, यति8 धर्मोऽपि निर्मलः ॥ 224 ॥ तत्रैवं श्रावकीकृत्य, शूलपाणिं व्यतीत्य च । तच्चतुर्मासकं पक्षक्षपणैरन्यतोऽगमत् ॥ 225 ॥ विभोर्दक्षिणवाचालाघतो वाचालमुत्तरम् । तत् त्रयोदशमास्यन्ते, पपातांशुकमंशतः । / 226 ॥ मा भृत्पतितमस्थाने, स्वामिने 555ARA ॥ 137 ॥ Page #160 -------------------------------------------------------------------------- ________________ वन प्रव्रज्या श्रीप्रद्युः नीयवृत्ती परिसहोपसर्गे श्री वीरकथा ॥ 138 ॥ SHRSSSSAGAR त्येतदीक्षितम् । गृहीतं तेन विप्रेण, तन्तुवायस्य चार्पितम् ॥ 227 ॥ तद्योजयित्वा लक्षण, विक्रीय भ्रातराविव । अर्द्धमर्द्ध सुवर्णस्य, मुद्रा जगृहतुश्च तौ ॥ 228 ॥ अन्यदा श्वेतवीं गच्छन्, विभुर्गोपैरभाष्यत । देवार्य ! दृग्विषोऽत्राहिस्तदन्येनाध्वना ब्रज । ॥ 229 ॥ स्वामी तस्योपकाराय, समेत्य सरलाध्वना । कायोत्सर्गे स्थितस्तेन, दृष्टो दष्टोऽपि नापतत् ॥ 230 ॥ विस्मितं तं प्रभुः प्राह, मौनाभिग्रहवानाप । ननु बुध्यस्व बुध्यस्व, चण्डकौशिक ! मा मुह्ः॥ 231 ॥ त्वं हि पूर्वभवे भेक, विराध्य kssullkeritH। तं हन्तुमुद्यतः स्तंभेऽथास्फाल्य गतजीवितः ॥ 232 ॥ ज्योतिष्कीभूय संजातः, सुतः कुलपतेरथ । कौशिको नाम रोषात्तु, ख्यातोऽभूच्चण्डकौशिकः । / 232 ॥ युग्मम् ॥ मृते कुलपतौ च त्वामदातारं प्रकोपनम् । हित्वा तपस्विनो जग्मुः, कः शुष्क सेवते सरः ॥ 233 / / वृत्यर्थमन्यदाऽऽनेतुं, कण्टकान् ब्रजिते त्वयि । श्वेतवीतः समागत्य, कुमारैर्विद्रुतं वनम् । / 234 / / तज्ज्ञात्वा च समागच्छन्, smudytprshvdhH| गर्तेऽपतः कुठारेण, शिरो दीर्ण च ते द्विधा । / 235 / / मृतोऽहिविषो जातस्तत्रैव च वने भवान् । विराधित हि श्रामण्यं, बबनर्थप्रदायकम् । / 236 / / इत्थं स्वस्य भवान् श्रुत्वा, वीक्ष्य चासक् सितं प्र्भोः। जातिस्मरणमुत्पेदे, चके त्वनशनं सुधीः ॥ 237 ॥ स शान्तः स्वमुखं क्षिप्त्वा, बिले तिष्ठन्नशोभत । सविषाभ्यां निजाक्षिम्यां, दुर्गतिं दग्धुमुद्यतः ॥ 238 ॥ यष्टिलोष्टादिभिर्लोकास्तदेहमुपदुद्रुवुः । तक्रविक्रयकारिण्योऽम्रक्षयंश्च मुहर्मुहुः ॥ 239 ॥ चक्रिरे चालनीप्रायं, तत्कायमथ कीत्तिकाः। जीवात् तत्तादृशं कर्म, कथं स्यादन्यथा पृथक् ? ॥ 24 ॥ उपसर्गान् विषविं, गतोऽहिः कल्पमष्टमम् । उत्तरीतुं प्रभुर्गङ्गा, नावं समधिरूढवान् । / 241 ॥ कौशिकोक्तिं तदाश्रुत्वा, शाकुनः क्षमिलोऽवदत् । नाद्य भद्रं महर्षस्तु, प्रसादादस्य सुन्दरम् ॥ 242 / / यस्त्रिपृष्ठे भवे सिंहो, हतस्तज्जन्तुना तदा । दृष्टो नागकुमारण, तं नावं भेत्तुमुद्यतः ॥ 244 ॥ / 138 // Page #161 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 139 ॥ SAKASERSIOASSASAR निवार्योपद्रवन्तं तं, भिन्दन्तं च र्र्क्स्स्तुः। कम्बलसबलजीवी, नव्यौ नागकुमारको ॥ 245 ॥ तत्कथा मथुरापुर्या, जिन्दा-| | परिसहोसोऽस्ति धार्मिक्ः। बालत्वे तेन चाब्रह्म, निषिद्धं विषमे तिथौ ॥ 246 / / अहंदास्यभिधा तत्र, कुलीनास्ति च बालिका । उपसर्गे श्री गुरोः पुरो न्यषेधीच्च, साऽप्यब्रह्म समे तिथौ ॥ 247 / / दैवात्तयो विवाहोऽभूत, प्रतिज्ञाश्चरतोर्जुषोः । ब्रह्मव्रतमकालुष्यं, वीरकथा द्वयोर्निर्वहति स्म च । / 248 / / प्रवर्द्धमानसंवेगौ, भावात्तद्वादशवतौ । चतुष्पदं सचित्तं च, स्वभोगे प्रिव्र्ज्त्ः॥ 249 ॥ आभीरी दुग्धदध्यादि, या सदाऽऽनयते गृहे । जाता तया सह प्रीतिरन्यदा तत्तनूभुवः । / 250 / / विवाहे श्रीष्ठना वस्त्रालंकारादि समर्पितम् । विवाहानन्तरं सा तु, वृषयुग्मोपदामदात् ॥ 251 / / युग्मम् ॥ तदा नासीद् गृहे श्रेष्ठी, मुक्त्वाऽऽभीरी तु तद्ता । आगतस्तौ वृषौ वीक्ष्य, श्रेष्ठी चित्ते व्यचिन्तयत् । / 252 / / एतौ वराको वाह्यते, बराकी सा च यते । तत्प्राशुकतृणाम्भोभिः, पोषयामि वृषाविमौ ॥ 253 ॥ ध्यात्वेति धर्माख्यानेन, तेन तो श्रावकीकृतौ । कुर्वाते सर्वदा पर्वतिथिष्वाहारवर्जनम् ॥ 254 ॥ जातावतिमृद तौ चावाह्यमानौ गतेऽन्यदा । बहिः श्रेष्ठिनि मित्रेण, नीत्वा तौ वाहितावति ॥ 255 ॥ मुक्तौ तौ पुनरानीय, श्रमाता निःसहांगकी । पतितौ वीक्ष्य च श्रेष्ठी, जातस्तदुःखदुःखितः । / 256 ॥ कारिताऽऽराधनावात्तानशनौ नागतां गतौ । / ज्ञात्वाऽवधेः सुदंष्ट्रोत्थोपसर्ग स्वामिनो द्रुतम् ॥ 257 / / आगत्यैकेन नौरुत्तारिता ग्ण्गाप्र्वाह्त्ः। अपरेण सुदंष्ट्रस्तु, युद्धे जित्वा प्रणाशितः । / 258 / / युग्मम् ॥ गन्धाम्बुपुष्पवृष्टिं च, द्वाभ्यामपि कृता विभौ । सर्वैर्नमस्कृतः स्वामी, नौलोकैरथ तो ॥ 139 ॥ गतौ । / 259 ॥ गतो राजगृहे तंतुवायशालैककोणके । द्वितीयां प्रावृषं मासक्षपणैरत्यगाद्विभुः ॥ 260 ॥ इतश्चाजनि भद्रायां, सुतो मंखस्य म्ण्ख्ले। स गोशालाप्रसूतत्वाद्गोशाल इति कीर्तित्ः॥26shaamkhaa हि गदिताश्चित्रपट्टिकाजीविनो ज्ञाः|duHshiilo'pi प्रकृत्याड Page #162 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्तौ ॥ 140 ॥ सौ, तेनोपायेन जीवति ॥ 252 ॥ सोऽपि द्वितीय कोणेऽस्थान्मासक्षपणपारणे । विभो रत्नादिवृष्टिं च दृष्ट्वा चेतस्य चितयत् ॥ 263 ॥ न सामान्यो ह्यसौ शिष्यस्तदेतस्य भवाम्यहम् । ध्यात्वेति मुण्डीभूयासौ, पर्यगात् स्वामिना समम् ॥ 264 ॥ तृतीयां प्रावृषं स्वामी, द्विमासक्षपणोऽत्यगात् । कायोत्सर्गेण चम्पायामुद्गुहा (त्कटा) द्यासनस्तथा ॥ 265 ॥ चतुर्थी प्रावृषं पृष्ठचम्पायां पंचमीं पुनः । श्रीमद्रिलपुरे चक्रे, चतुर्मासीमुपोषितः । / 266 / / माघमासेऽन्यदा कायोत्सर्गस्थं कटपूतना । दृष्ट्वा त्रिपृष्ठजन्मस्त्री, वैक्रियित्वा तपस्विनीम् ॥ 267 ॥ जटावन्काम्बुभिः स्वामिगात्रं शीतादुपाद्रवत् । सहन् श्रुतावधिज्ञाने, सविशेषत्वमाप सः ॥ 268 ॥ युग्मम् ॥ चतुर्मासोपवासैश्च पष्ठीसप्तमिकाष्टमीः । सप्तिकाऽऽलभिकाराजगृहेषु प्रावृषोऽत्यगात् ॥ 269 ॥ लाढाद्यनार्यदेशेषु, शीतोष्णादिसहः प्रभुः । नवमीं प्रावृषं तस्थौ, द्रुतले वसतिं विना ॥ 270 ॥ भ्रमन् बभौ सगोशालः, कुशाल : सप्तवत्सरीम् । यतोऽध्वन्यन्यदा ( प्रोचे, ) गोशालो बालचेष्टितः ॥ 271 ॥ ( वात्स्यायनं तपस्यन्तं दृष्ट्वा यूकासमाकुलं ) यूका शय्यातरत्वेन शान्तात्मानं पुनः पुनः ॥ 272 ॥ दुर्वाचा तस्य दग्घेन, तं दग्धुं मुमुचेऽमुना । तेजोलेश्या प्रणश्यायं स्वामिपादानुपागमत् । / 273 ॥ भर्त्राऽऽयुः प्रकृतेरस्य, कृपां कृत्वा कृपालुना । प्रकृत्या शीतलेश्येन, सा हृता शीतलेश्यया ॥ 274 ॥ तद्वीक्ष्य क्षमयामास, स्वामिनं मुनिरानमन् । युष्मदीयो मयाऽज्ञायि, नायमित्यसकृद्वदन् । / 275 / / गोशालेन पुनः पृष्टस्तेजोलेश्योद्भवं जगौ । षण्मासी सनखमापमुष्टयाऽम्बुचुलुकेन च । / 276 / / तत्कृत्वा प्रत्ययं वीक्ष्याष्टाङ्गज्योतिषवानयम् । पृथक् पर्याट गोशालो, जिनोऽहमिति विब्रुवन् ॥ 277 ॥ दशमीं प्रावृषं स्वामी, श्रावस्त्यां पुरि निर्ममे । अप्येकपुद्गलन्यस्तदृष्टिः प्रतिमया स्थितः ॥ 278 ॥ पेढालग्रामपार्श्वस्थः, शक्रेणेति प्रशंसितः । श्रीवीरः क्षोभ्यते नैव, सेन्द्रैर्देवासुरैरपि ॥ 279 ॥ युग्मम् ॥ परिसहोपसर्गे श्री वीरकथा 1188011 Page #163 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती परिसहोपसर्गे श्री वीरकथा ॥ 14 ॥ 4354ACADARSHA शक्रसामानिकस्तच्च, श्रुत्वा तत् सङ्गमाभिधः । कृतप्रतिज्ञस्तत्रागाद्वीरं क्षोभयितुं प्रभुम् ॥ 28 ॥ तेन च प्रथमं चक्रे, रजोवृष्टिः पिपीलिका । दंशा घृतेलिका पश्चाद् , वृश्चिका नकुला अपि ॥ 281 ॥ साश्च मूषका हस्ती, पिशाचव्याघ्ररूपके । पित्रोच रूपं कटकं, पादयोरग्निदीपनन् ॥ 282 / / पक्षिणां लम्बनं काये, महावातेन पातनम् । ततः संवर्गवातेन, चक्रवद् भ्रमणं परम् ॥ 283 ॥ सङ्गीतं वरदानं च, प्रतिगेहमनेषणा । लोहमारसहस्रस्य, चक्रं शीर्षे च चिक्स्सिपे॥ 284 ॥ आजानु भगवानुया, मग्नोऽप्यस्मिन् कृपापरः । निराहारोऽपि षण्मासीमुपसर्मान् शमोऽसहत् ॥ 285 / / कुलकम् ॥ स निर्विण्णः समागच्छन् , सौधम् shkrtaadditH। 5 निजं निर्वाहयत्यायुरब्धिमानं सुराचले ॥ 286 / / षण्मास्यन्ते प्रभुर्गवा, गोकुले पारणं व्यधात् । वत्सपालप्रसूदत्तपायसेनोज्झि। तेन तु । / 287 ॥ सजाते पारणे चास्य, विभु व्न्दितुमाय्युः। सौख्यसंयमिकाः सार्ववासनावासनाभृतः । 288 ॥ वैशाल्यां तु पुरि स्म्पूर्न्न्च्तुर्मासोप्वासिना। प्रावृडेकादशी चक्रे, स्वामिना सिद्धिगामिना ॥ 289 ॥ जीर्णश्रेष्ठी प्रभुं नित्यपारणाय nymntryt। नवश्रेष्ठिगृहे माषैः, स्वामीचक्रे तु पारणम् । 290 ॥प्ण्च् दिव्यानि तत्रासन्नन्यतो विहतो विभुः। श्रीपार्श्वनाथशिष्योऽत्र, केवली समवासरत् ॥ 291 ॥ बन्दित्वाऽपृच्छि राज्ञाऽसौ, को धन्यः श्रेष्ठिनोईयोः? / केवल्याह नवस्यास्य, वसुधारैहिकं फ्ल्म्॥292॥ जीर्णो नाकर्णयिष्यच्चेत्, पारणादुन्दुभिध्वनिम् । केवलं तन्मुहनावाप्स्यद्याताऽच्युतेऽधुना ॥ 293 ॥ नत् श्रुत्त्वा बहवो बुद्धाः, | शिशुमारपुरेऽन्यदा । कायोत्सर्गे स्थिते नाथे, चमरोत्पतनं त्वभूत् ॥ 294 / / कोशाम्ब्यामथ नाथोऽगाज्जगृहेऽभिग्रहं परम् । चतुर्दा द्रव्यतो माषाः, कौशाम्बी क्षेत्रतः पुनः । / 295 ॥ कालतो यामयुग्मे तु, भावतो राजनन्दना । प्रपन्ना दासता मुण्डा, कुमारी रुदती त्था॥296॥ यन्त्रितादिद्वयान्तःस्थदेहली षष्ठ(ल्यष्टम)पारणे । सूर्पकोणेन दत्ते चेचतोऽहं पारयामि तैः ॥ 297 / / ॥ 14 // जाऊक Page #164 -------------------------------------------------------------------------- ________________ FRE - प्रव्रज्या परिसहोपसर्गे श्री वीरकथा श्रीप्रद्युनीयवृत्ती ॥ 142 ॥ विशेषकम् ॥ एवं साभिग्रहः कर्मक्षपणाय क्स्स्मानिधिः। प्रतिधिष्ण्यं चरन् वीरः, शीतरोचिरिवाययौ ॥ 298 ॥ तत्र राजा शता नीकस्तस्य राज्ञी मृगावती । परमश्राविका पुत्री, श्रीचेटकमहीभुजः । / 299 / / तस्य मन्त्री सुगुप्तोऽस्ति, नन्दानामास्य गेहिनी । * स्नेहो नन्दामृगावच्योः, परमः समशीलयोः ॥ 300 / / श्रेष्ठी धनावहश्चास्ति, स्व्भावादृजुमान्स्ः। तस्य भार्याऽस्ति मूलाख्या, प्रतिकूला ऋजुष्वपि । / 301 ॥ अन्यदा सचिवावासात् , प्रविश्य निस्सृते विभौ । ज्ञापितो नन्दया मन्त्री, मृगावत्या च भूपतिः ॥ 302 ॥ तेन मन्त्री समादिष्टः, शास्रज्ञास्तेन भास्सिताः। अभिग्रहो न केनापि, ज्ञातस्तु प्रभुचेतसः । / 303 ॥ नौसेन्येन पुरा गत्वा, शतानीकनृपोऽरुणत् । चंपां tdaa''kule'neshtttptirddhivaahnH|| 304 // यो यद् गृह्णाति यत् घुष्टे, उइघुष्टे तच्चमूचरैः । चम्पा मुषितसर्वस्वा, क्षणेनापि कृता भटैः ॥ 305 ॥ तदौष्ट्रिकेण चैकेन, दधिवाहनगेहिनी । धारण्याख्या समं पुत्र्या, वसुमत्या समाददे । / 306 ॥ तेनोक्तं पथि लोकाग्रे, भार्येयं मे सुतां पुन्ः। विक्रेष्ये सा तदाकर्ण्य, विदीर्णहृदया मृता ॥ 307 / / कौशाम्म्यां तेन विक्रीतां, सुता लात्वा धनावहः । गृहं नीत्वाऽथ मूलाया, भुजिष्यत्वेन चार्पयत् ॥ 309 ॥ तस्याः शीलेन वाचा च, शैत्यादाप्यायितः पिता । तां सुतां चन्दनेत्यूचे, मूला तस्यास्तु शंकते ॥ 310 / / बाला रूपवतीमेतां, श्रेष्ठी चेत्परिणेष्यते । | तदाऽहं निहता मूलान्मूला चिन्तयतीति c॥311॥ शुशुभे बर्हिबर्हामकेशी सा मृग्लोच्ना। नवीनयौवनारम्भा, रम्भा भुवामिवा गता । / 312 ॥ अन्यदाऽन्यपरीवारे, व्याकुले गृह्क्र्म्भिः। वातायने च सुप्तायां, मूलायां निद्रया विना ॥ 313 / / ग्रीष्मार्क। तापसन्तप्ते, श्रीष्ठन्याश्रयमागते । स्वपितुश्चन्दना भक्त्या, पादशौचं व्य्धादिय्म्॥314॥ तदा च कचभारोऽस्याः, श्रस्तो माऽऽओ भत्विति । श्रेष्ठिना कम्बया धृत्वा, बद्धो मूला ददर्श तत् ॥ 315 ॥ ततोऽध्यायन् मयाऽध्यायि, यत्पूर्व तत्तथा ध्रुवम् । श्रीष्ठनश्च AGAL E ARCANESENSE // 142 // Page #165 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीप्रधु- नीयवृत्ती परिसहोपसर्गे श्री वीरकथा CEOPLEC ॥ 143 // AAAAAAAAC%अर् BITitaM स्पष्टं, पुत्रीत्वं छलनं प्र्म्॥316॥ मुण्डयित्वाऽक्षिपद् यंत्रे, निगडेन नियात्रताम् । दिनत्रये गते श्रेष्ठी, ज्ञात्वा तदहिरानयत । ॥ 317 ॥ क्षुधितायाः समास्याः, कुन्माषान् सूर्पकोणके । अगानिगडभंगाय, लोहकारस्य हुतये ॥ 318॥ रुदत्यां जिन आयासीत् , पारणं कारितं तया । दिव्यानि पंच तत्रासन्, निगडौ नूपुरौ वृतौ ॥ 319 / / मातृष्वसुर्मूगावत्या, मिलको वृष्टिमीप्सुकम् । निवार्य नृपतिं प्रादाद्धनं तत् श्रीष्ठने मघा ॥ 320 / / नृपस्य चन्दना दत्ता, देवेन्द्रेण विभोरियम् । भाविनी प्रथमा शिष्येत्युक्त्वा स्वर्गमुपेयिवान् । / 321 ॥ तपो वीरविभोरेवं, षण्मासक्षपणं पुरा । साभिग्रहात्तु षण्मासी, न्यूनाऽभूत्पंचभिर्दिनः ॥ 322 ॥ चतुर्मा । स्यो नवाभूवन्, त्रिमास्यो वे बभूवतुः । साद्विमासिके द्वे च, द्विमासक्षपणानि षट् ॥ 323 / / द्वे सार्द्धमासिके जाते, मासिकान्यर्क। संख्यया । पक्षा द्वासप्ततिश्चासन्, भद्रादिप्रतिमात्रयम् । / 324 प्रतिमाश्चैकरात्रिक्यो, द्वादशाष्टमभक्ततः । एकोनत्रिंशदधिके, षष्ठानां द्वे शते मते ॥ 32 ॥ नित्यभक्तं चतुर्थ च, कदाचिदपि नाजनि । सर्वमेव तपःकर्म, जलहीनं प्रभोरभूत् । / 326 / / जातं सैकोनपंचाशत्, पारणाहःशतत्रयम् । द्वादशाब्दी च षण्मासी, पक्षं छद्मस्थताऽजनि । / 327 ॥ एवं विहृत्य श्रीवारः, समे। त्य ऋजुपालिकाम् । नदी तलेऽथ कंकल्ले, कृतषष्ठतपाः स्थितः ॥ 328 ॥ तत्रोत्कटासनस्थस्यातापनास्थस्य माधवे । प्रभोर्दशम्यां । शुद्धायां, चन्द्रे हस्तोत्तरास्थिते ॥ 329 ॥ अपराह्ने चतुष्कर्मक्षयादजनि केवलम् । क्षणं जातं सुखं तत्र, क्षणे नैरयिणामपि ॥ 330 / सेन्द्रर्देवैः समागत्य, प्राकारत्रयमादधे । आद्यायां देशनायां तु, प्रतिबोधो न कस्यचित् ॥ 331 ॥ मातंगनाम्ना कृतसमिधानो, यक्षण सिद्धायिकया च देव्या । श्रीवीरनाथो विजहार भव्याम्बुजप्रबोधेऽम्बुजबन्धुबन्धुः । / तुर्यद्वार इति तुर्य्गाथार्थ्ः॥ | अथ पुनरपि प्रव्रज्यादुष्करत्वमेव व्यनक्ति, I ॥ 143 / ALA Page #166 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 144 ॥ जावज्जीवममज्जणमणवश्यं भूमिसयणमुद्दिद्धं । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुरुवं ॥ 5 ॥ यावज्जीवं अमज्जनं-अस्नानं, उद्दिष्टमिति द्वितीयपदगतं चतुर्ष्वपि पदेषु योज्यते, यदुक्तमुक्त्या पूज्यश्रीहरिभद्रगुरोर्मया । समरादित्यसंक्षेपे, साधुस्नानोज्झक्षणे ॥ 1 ॥ कृते स्नाने क्षणं शौचं रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं ब्रह्मचर्यस्य दूषणम् ॥ 2 ॥ घातो जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमंगारे, इवाज्ञानप्रकाशनम् ॥ 3 ॥ अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वयं स्नानं ततः सिद्धिवधूसंगमसस्पृहैः ॥ 4 ॥ तथा अनवरतं भूमिशयनमुद्दिष्टं न तु पल्यंकादिशयनं, केशोद्धरणं च, तथा निष्प्रतिकर्मत्वं अपूर्व, विशिष्टमित्यर्थः, समासतो गाथार्थः, व्यासार्थस्तु निष्प्रतिकर्मत्वे श्रीसनत्कुमारचक्रवर्त्तिमुनिरुदाहियते, तथाहि श्रियं कांचन विभ्राणे, श्रीकांचनपुरेऽभवत् । ( श्रीविक्रमयशोव्याप्तः ) श्रीविक्रमयशा नृपः ॥ 1 ॥ अन्तःपुरपुरन्ध्रयोऽस्य, सन्ति पंचशतीमिताः । स चिक्रीड समं ताभिर्वशाभिरिव वारणः ॥ 2 ॥ तत्रेभ्यो नागदत्तोऽस्ति, तस्य लोकोत्तराकृतिः । विष्णोः श्रीरिव विष्णुश्रीः, प्रिया प्राणप्रियाऽस्ति च ॥ 3 ॥ साऽन्यदा हग्गवाक्षेण, प्रविश्य नृपहृद्गृहम् । विवेकादीनि रत्नानि चिरत्नान्यप्यपाहरत् ॥ 4 ॥ ज्ञात्वा दस्युमुदास्यैनां, न्यास्थदन्तःपुरे नृपः । बद्धा च बाहुपाशेनामुंचनातरसामपि । / 5 / / तामेव पीडयन्नंगे, रक्षत्यन्याः स वीरसूः । राज्ञः संवननं चौरनिग्रहश्च यतो नयः ॥ 6 ॥ निजप्रियावियोगार्त्तिग्रहप्रस्तोऽन्यचेतनः । उन्मत्तो नागदत्तोऽभूद्दत्तदुःखो नरेन्दुना ॥ 7 ॥ चतुष्के चत्वरे मार्गे, द्विपथे च चतुष्पथे । वैष्णवो विष्णुवद्विष्णुश्रियमेकाममस्त सः ॥ 8 ॥ तामेव हृदये विहिरन्तश्च सन्ततम् । न कांचनपुराधीशो, मेने कांचन किंचन ॥ 9 ॥ प्राणेश्वरापहारिण्यास्तस्याः प्राणापहारकम् । निर्मम्मुः कार्मणं राजपत्न्योऽन्याः कामनिष्ठुराः ॥ 10 ॥ कार्मणन मृतामेता प्रव्रज्यादुष्कर सनत्मार कथा ॥ 144 ॥ Page #167 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीवृचौ । / 145 ॥ मजानन् मोहमोहितः । कुपतिः कुपितां जान अङ्घिलग्न व्त्तून्य्धात्॥ 11 ॥ चदुभिः पटुभिर्नाल्पैर जल्वंतीमिमामयम् । अंके कृतां (त्वा) क्षमा भर्त्ता (निजावस्थां ) कृपालीको न्यवेदयत् । / 12 / / तद्वीक्ष्य सोऽन्यतो निन्ये, मन्त्रव्याजेन मन्त्रिभिः । विष्णुश्रियः शरीरंतु, भुजिष्यः प्रेषितं बहिः ॥ 13 ॥ मन्त्रिभिर्मन्त्रयित्वाऽसौ वासवेश्मन्युपागतः । तया हीनं तु तद्वीक्ष्य, हा हतोऽस्मीति मूर्च्छितः ॥ 14 ॥ अग्रे विष्णुश्रिया छिन्नचैतन्यं मूर्खयाऽथ तम् । शोच्यशोच्यमशोचन्त, सचिवाः शुचिबुद्धयः । / 15 / / चन्दनादिता मूर्च्छा, यदा स प्राह मन्त्रिणः । यत्र क्वापि प्रिया मेऽस्ति, ततोऽप्यानीय दीयताम् ॥ 16 ॥ इयमत्रोपविष्टाऽस्ति, वदद्भिः सचिवैरपि । द्विदिन्यनन्तरं निन्ये नृपः कुणपसन्निधौ ॥ 17 ॥ तदाऽगोपितगोप्यांगं, कृमिकर्णि कलेवरम् । वीच्य क्षोणिपतिर्दध्यौं, | विवेकसदृशं हर्दि ॥ 18 ॥ कुलं शीलं यशः पुण्यं यत्कृते सर्वमुज्झितम् । तस्था एतच्छरीरस्य, prinnaamo'ymiidRshH|| 19 // मलमूत्रनिधानेत्र, गात्रेऽसृग्विस्त्रगन्धिनि । तत्तच्छुषिरमेध्येऽस्मिन् मेध्यबुद्धिर्मया कृता ॥ 20 ॥ अविक्रमेण कामस्य, जयेऽपयशसा जने । स्वं नामापि मयाऽनर्थकारिणाऽनर्थकं कृतम् ॥ 21 ॥ यथेदं नश्वरं देहं तथेदमपि nishcitm। तदस्य लाभं गृह्णामि, कर्म्मनिर्मूलकं व्रतम् । / 22 / / ध्यात्वेति स व्रती सूरेः, सुव्रताद् दुस्तपं तपः । तप्त्वा सनत्कुमारेऽभूत्, कल्पे देवो महर्द्धिकः ॥ 23 ॥ ततो रत्नपुरे जातो, जिनधर्माभिधो वणिक् । नागदत्तस्त्वद् भ्रान्त्वा, भवसिंहपुरे द्विजः ॥ 24 ॥ स त्रिदण्डयग्निशम्र्माख्यो, द्विमासक्षपणव्रती । राज्ञा रत्नपुरेशेन, तत्रायातो निमन्त्रितः ॥ 25 ॥ तत्रैव जिनधर्म्म स, वीक्ष्य तद्विद् द्विधाऽवदत् । भोजनं भाजनं न्यस्य कुर्वे पृष्ठेऽस्य नान्यथा । / 26 / / हृदयं जिनधर्म्मस्य, जिनधर्मेण वासित्म्। राजाऽऽज्ञयाऽप्यतः प्राप, पृष्ठ । तस्यान्यतीर्थिकः ॥ 27 ॥ तप्तप यसपात्रेणादाहि पृष्ठ नं हृत्पुनः । तत्पृष्ठे ऽस्योद्वृता तेन, छविर्नतु मुखच्छविः ॥ 28 ॥ गत्वा 5 प्रव्रज्य दुष्करत्वे सनत्कुमार कथा ॥ 145 ॥ Page #168 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 | दुष्करत्वे श्रीप्रद्यु, म्नीयवृत्ता कर ॥ 146 ॥ 'ऽश्रयमयं संघचैत्यपूजां विधाय च । व्रतमादाय शैलाये, कायोत्सर्गेण तस्थिवान् ॥ 29 ॥ pRSThamAMsAdibhiP?र्बाध्यमानोऽपि ThA5प्रव्रज्यानिश्चलः । पूर्णायुरिन्द्रः सौधर्म, जिनधर्मोजनिष्ट सः ॥ 30 ॥ स त्रिदण्डी तु मृत्वाऽस्य, यानमैरावणोऽजनि । ततथ्युतो भवं भ्रान्त्वा, सिताक्षो गुह्यकोऽभवत् । / 31 ॥ इतश्च जम्बूद्वीपस्याभरणे कुरुनीवृति । इहास्ति हस्तिनपुरं, पुरं सुरपुरप्रभम् । सनत्कुमार कथा । ॥ 32 ॥ रम्यश्च सेत इत्याख्याख्यातस्तत्राभवन् नृपः । सहदेवी महादेवी, चास्य देवीव रूप्त्ः॥ 33 ॥ तत्कुक्षौ जिनधर्मस्य, जीवः सौध्र्म्क्ल्प्त्ः। चतुर्दशमहास्वप्नसूचितः समवासरत् ॥ 34 ॥ कालेऽसूत सुतं सा तु, महेनाथ महीयसा । सनत्कुमार इत्याख्यामस्य ख्यातां पिताऽतनोत् ॥ 35 ॥ मूर्तो मनोरथः पित्रोरयं सूनुरवर्द्धत । कुशलः कलयामास, क्रमशः सकलाः कलाः ॥ 36 ॥ स सुभ्रभूलतावासवनं प्राप्तश्च यौवनम् । मैत्री महेन्द्रसिंहेन, कालिन्दीसूरजेन च ॥ 37 ॥ स च सा - ला कचत्वारिंशद्धनुस्तनुमानभृत् । अद्वैतरूपस्वणोंभः, सर्वलक्षणलक्षितः । / 38 / / अन्यदा मकरन्दाख्योद्याने मित्रेण संयुतः । गता रन्तुं वसन्तेऽसौ, वसन्तेनेव हृन्मयः ॥ 39 ॥ तदा चाश्वपतिप्रत्नप्राभृताश्वव्रजान्नृपः । नाम्ना जलधिकल्लोलमश्वं प्रेषीत सुतोचितम् ॥ 40 ॥ त्यक्तक्रीडः समारोहत् , कुमारस्तं हयं स्यात् । चलाचलनमात्रेणोत्प्लुत्य दूरं गतः स तु । / 41 ॥ चलन् । सनत्कुमारोऽथ, निरुणद्धि यथा यथा । शिक्षायां विपरीतोऽश्वः, स धावति तथा तथा ॥ 41 ॥ अन्वयासीत कुमाराश्वमश्वसे- ॥ 146 ॥ नोऽश्वसेनया । तदा च त्यपावन्त्या (वात्यया गत्या ) 'प्मृत्युनेत्र्योर्भूत् ॥ 43 ॥ ततो महेन्द्रसिंहेन, महानिर्बन्धतो नृप्ः। निन्ये सुतवियोगाओं , व्यावृत्य नगरं प्रति ॥ 44 ॥ स्वयं नृपमनुज्ञाप्यानुमित्रं सांध्यरागवत् । महेन्द्रसिंहः कान्तारं, द्वीपान्तरमिवाविशत् ॥ 45 ॥ अशरण्येवरण्येषु, निविडाद्रिषु वादिषु । निम्नगासु सुदुर्गासु, बभ्राम सुहृदः कृते ॥ 46 ॥ न शीतं शीत COLEGECHODAECEMCASH Page #169 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती 5555 147 ॥ कालस्य, नोष्णमुष्णागमस्य च । नाम्बु चाम्बुदकालस्यानलस्योऽयं व्यजीगणत ॥ 47 ॥ महेन्द्रसिंहः सर्वत्र, मित्रमेवं विलोक- P5प्रव्रज्यायन् । ससारसारसारावैराससार सरः सरन् ॥ 48 ॥ पद्मिनीनिलयं स्वच्छफलदैः परिवारितम् । समित्रमिव तद्वीक्ष्य, तापं । दुष्करत्वे तत्याज वर्त्मजम् । / 49 ॥ तच्चातिथेयमातिथ्यमस्य चक्रे फ्लैर्ज्लैः। अर्जितं सर्वसामान्यं, धनं धान्यं सरश्च सन् । / 50 ॥ सनत्कुमार तरीतुमिव दुःखाब्धिमारूढस्यास्य संवरम् । दक्षिणेनेक्षणेनोचेः, पस्पन्दे पाहुनाऽपि च ॥ 51 ॥ ततो हर्षसमुत्कर्षरोमहर्षेः कथा पुरो व्रजन् । वेणुवीणाध्वनिस्फीत, संगीतमभृणोदसौ ॥ 52 ॥ ददर्श दर्शनीयांगमृगाक्षिमध्यवर्तिनम् । कण्ठपीठलुठद्धारं, है सादरं सुहृदं निज्म्॥53॥ दूरादुद्दण्डमुद्दण्डप्रणाम सूत्रयन्नयम् । समुत्थाय कुमारेण, सहर्ष प्रिस्स्स्व्जे॥54॥ तयोमिलितयोः काला द्वारम्भोधरयोरिव । स्नेहयुक्तिरभूद् व्यक्त्या, बाष्पमुष्णं विमुंचतः ॥ 55 ॥ प्राग्वृत्तं तेन पृष्टश्च, 'कुमारः कथने प्रियाम् । आदिश्य च कुलमतिसंज्ञां शेते स्म कैतवान् ॥ 56 ॥ साऽप्याह च तुरंगेणापहृतस्तव सुहृद्ः। द्वितीयेऽति श्रमेणाश्वः. | स च निश्चेष्टतां गतः ॥ 57 ॥ मुक्तः सख्यादथोत्तीर्य, मुक्तः प्राणैरपि क्षणात् । राजापथ्यकृतः प्रार्थ्यः, प्राणनाशो । यथा तथा ॥ 58 ॥ आर्यपुत्रोऽपि मूर्छालः, सुप्तस्तरुतले क्षणम् । तदधिष्ठातृयक्षेणाभ्यागतोऽयं महापुमान् ॥ 59 ॥ | विचार्येति जलैः सिक्तः, प्रबुद्धः पायितः प्य्ः। ऊचे कस्त्वं कुतश्चैतत् , पयः पीयूषसोदरम् ? ॥ 6 ॥ ॥ युग्मम् स प्रा हैवमहं यक्षः, पथश्रान्तस्य ते कृते । सत्कृपो मानसे मानिन् !, मानसमढौकयं प्य्ः। 61 ॥ त्वत्सखा प्राह दाहाय, बहवोऽपि ॥ 147 ॥ | दवा इव । सन्ति शान्त्यै पुनस्तस्य, भवानेको घनाघनः ॥ 62 ॥ तापस्त्वेष ममात्यन्तं, मानसेऽमानसेवनात् । शान्ति यास्यति । | तत्त्वं मां, नय तत्र नयाध्वग! ॥ 63 ॥ ततः पुण्यजनेनामुं, नीतं पुण्यजनोत्तमम् । कैलासे मानसांतःस्थं, धृत्वा तापमपाहरत् ॥ 64 ॥ SAGAR C ECAUSESCORE Page #170 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुश्रीयवृत्ती ॥ 148 ॥ यात्रदुत्तरति स्नात्वा तावत् प्राग्जन्मवैरिणा । वीच्या सिताक्षयक्षेण, क्रोधतो योधितश्विरम् ॥ 66 ॥ युद्ध्वा चिरं च ते सख्या, वज्रसारेण मुष्टिना । हतः प्रहतदर्पः स गतोऽथ धृतमत्सरः ॥37॥ ततस्त्वदीयमित्रस्योपरिष्टातुष्टितः कृता । पुष्पवृष्टिश्व दृष्टि, सुरस्त्रीभिर्विकस्वरा । / 68 / / तदा च भानुवेगस्य, विद्याधरपतेः सुताः । अष्टसङ्ख्यास्तमभ्यर्च्य निन्यिरे नगरं निजम् ॥ 69 ॥ तासां च पितृदत्तानां पाणिग्रहमयं व्यधात् । पूर्वभाग्यप्रदत्तानामष्टानां दिश्रियामिव ॥ 70 ॥ सुप्तस्त्वाभिः समं द्वेषियक्षेणाक्षेपि सोऽन्यतः । प्रबुद्धः सौधमालोक्यारूढस्तं सप्तभूमिकम् ॥ 71 ॥ सुदतीं रुदतीमेकां, तत्र प्रेक्ष्य मम प्रियः । तामुवाच किमेका त्वं, का च 1 कस्माच्च रोदिषि ? / / 72 / / सोचे साकेतभूपालसुराष्ट्रस्य सुताऽस्म्यहम् । सुनन्दा नाम दत्ता चाश्वसेननृपसून वे ॥ 72 ॥ पित्रा सनत्कुमाराय हृत्वा विद्याधरेण तु । मुक्ताऽस्म्यत्र गतश्चैष, न जाने किं करिष्यति 1 ॥ 73 ॥ युग्मम् ॥ कौरव्योऽस्मीति मा भैषीरित्युक्त्वा तां सुहृत्तव । वज्रवेगं प्रिया चौरं हन्ति स्माशनिवेगजम् 74 ॥ ततः सुनन्दां स्त्रीरत्नं, प्राग्वेतृवज्रनि (जन ) वेदितम् । उपयेमेऽश्वसेनाङ्गजनिजनितसम्मदम् ॥75 ॥ वज्रवेगस्वसा सन्ध्यावली वग्रेऽमुमेव च । भ्रातृघाती पतिर्भावीति ज्ञात्वा ज्ञानिनो वचः । / 76 / / जनको वज्रवेगस्याशनिवेगोऽथ मत्प्रियम् । अभ्यषेणयदस्यादाद्विद्यां सन्ध्यावली तदा । / 77 / / तत्कालसिद्धविद्योऽयं, विद्याभुजबलोर्जितः । युयुधेऽशनिवेगेन, भानुवेगादिभिर्वृतः ॥ 78 ॥ चिरं युद्ध्वा च चक्रेणाशनिवेगशिरोऽच्छिदत् । स्वन्मित्रेऽतः सुरैर्मुक्ता, पुष्पवृष्टिः पपात च ॥ 79 ॥ वैताढ्याद्रौ ततो नीत्वा, चण्डवेगादिकैर्नृपैः । चक्रे खेचरचक्रित्वाभिषेकोऽस्य विवेकिनः ॥ 80 ॥ वन्दित्वा पूजयित्वा च प्रतिमाः शाश्वताईताम् । क्रीडार्थमत्रायातोऽयं मिलितश्च भवानिति ॥ 81 ॥ प्रबुद्धोऽथ कुमारस्तं, वैताढ्यं सममानयत् । तेनापि तत्रायातेन, चक्रे चैत्येषु वन्दना ॥ 82 ॥ ततः सखेचरः सान्तःपुरोऽसौ हस्ति 5 प्रव्रज्या दुष्करत्वे सनत्कुमार कथा ॥ 148 ॥ Page #171 -------------------------------------------------------------------------- ________________ श्री II E प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती BI परिषहे सनत्कुमार चरित्रं ॥ 149 ॥ HASAGAR नापुरे। समं महेन्द्रिसिंहन, smaayaato'shvsenaa83||पिता राज्ये प्रमोदेन,स्थापयित्वा निजाङ्गजम् । राजर्षेः सुव्रतात् सम्यग्भवोत्तार्यग्रहीद्वतम् ॥ 84 ॥ राजा सनत्कुमारोऽथ, सुहृदं सौहृदाश्रयः । महेन्द्रसिंह सेनाधिपतित्वेऽतिष्ठिपन्मुदा ॥ 85 ॥ चक्ररत्ने समुत्पन्ने, | स षट्खण्डमसाधयत् । दशवर्षसहस्रथाऽसौ, वर्ष भरतनामकम् ॥ 86 ॥ सम्पूर्णचक्रवर्तित्ववैभवः स्वपुरान्तिके । सनत्कुमारनामासौ, तुर्यश्चक्री समाययौ ॥ 87 ॥ सौधर्मेन्द्रस्ततस्तस्मै, shriidnaapressynmudaa| चामरे कुण्डले देवदृष्ये द्वे पादुके अपि ॥ 88 / / हारोडुमालां श्वेतातपत्रं च मुकुटं मणीन् । सपादपीठं पंचास्यपीठं भूरि च भूर्यपि ॥ 89 ॥ pravRtta'psarasA नृत्ते, कलं गायति तुम्बरौ । चक्रोश उत्सवप्रीतो, धनदेन प्रवेशितः ॥ 90 ॥ नृपैः समस्तैरभ्येत्य, कृते द्वादशवार्षिके । चक्रिणश्चक्रवर्तित्वाभिषेकस्य महोत्सवे । ॥91॥त्व् प्राग्जन्ममित्रस्य, शक्रेण प्रेष्य मामिह । उत्सवो विदधे श्रीदस्तमित्युक्त्वा तिरोद्धे॥12॥ युग्म्म्॥ दधे सनत्कुमारस्य, | लक्ष्म्या रूपेण तेज्सा। सौभाग्येन च भाग्येन, न कोऽपि प्रतिरूपताम् ॥ 93 / / एकदा च सुधर्मायां, नाटकक्षिप्तचेतसः । शक्र स्येशानतोऽभ्यागात्, सुरः कोऽप्य्तिभासुर्ः॥ 54 ॥ तेजांसि निजतेजोभिस्तेन देवेन नाकिनाम् । तिरोहितानि ताराणां, | भानुनेव स्वभानुभिः ॥ 95 ॥ गतेऽस्मिस्त्रिदिवं तत्र, देवे देवैर्दिव्स्प्तिः। प्राचुर्यकारणं पृष्टस्तेजसां प्राह तान् प्रति ॥ 96॥ जन्मन्ये। तेन पूर्वस्मिस्वपस्तप्तं सुदुस्तपम् । आचामाम्लवर्द्धमानं, तत्प्रभावोऽयमद्भुतः ॥ 97 / / पुनः पृष्टः सुरैः कोऽपि, सम्प्रत्यस्ति । परो न्र्ः। तेजस्वी रूपवांश्चेति?, ततः प्रोवाच वासवः । / 98 ॥ चक्री सनत्कुमारोऽस्ति, यादृग् रूपेण तेजसा । तादृशः कोऽपि मानवास्ति, नरेष्वपि सुरेष्वपि ॥ 99 ॥ तत्प्रत्ययार्थं द्वौ देवी, भूत्वा भूदेवरूपिणी । श्रीमत्सनत्कुमारस्य, द्वाःस्थानागत्य चोचतुः ॥ 100 ॥ द्विजावावां समायातौ, चक्रिरूपं निरूपितुम् । दूरदेशान्तगदेतच्चक्रिणे त्वं निवेदय । / 101 ॥ तदानीं कृतसागा %%a4%ACANCICIA-GAR | // 149 // Page #172 -------------------------------------------------------------------------- ________________ श्री काभ्यंगं तेन च चक्रिणम् । विज्ञप्य तौ समानीती, समीपे चक्रवर्तिनः ॥ 103 ॥ रूपमप्रतिरूपं तत्, तस्य ताभ्यां निरूप्य च । धुतौ धनी 8 परिषहे प्रव्रज्या0 दमौली निषेधुं वा, रूपं नरसुरद्वये ॥ 103 ॥ उक्तं च देव ! रूपं ते, प्रसिद्धरधिकं ध्रुवम् । कृतार्थों सर्वथाऽप्यावां, लोचने सफले च सनत्कुमार श्रीप्रद्यु चरित्रं नीयवृत्ती । नौ ॥ 104 ॥ चक्री प्राह युतिः का मे, लावण्येऽभ्यंगभंगुरे । स्नातस्य काव्यवद् दृश्य, सालंकारं वपुर्मम 105 ॥ तौ विसृज्य कृतस्नानः, कन्पितानल्पभूषणः । साडम्बरोऽम्बरसिंहासनासीनः समास्थितः ॥ 106 ॥ अभितो वार्नारीभिर्द्य्मान्प्र्कीर्न्न्क्ः॥ | तावाकार्य द्विजन्मानौ, निजरूपमदर्शयत् ॥ 107 ॥ तौ तन्निध्याय विध्यातदीपवन्मलिनाननौ । जातौ ruupviruuptvprtiruupvshaa||150|| दिव ॥ 108 ॥ अध्यायता मदानन्यानपि धीमान् करोति न । विशेषतस्तु रूपेण, जराक्षुद्रोगनाशिना ॥ 109 ॥ चक्रिणा चि|न्तयन्तौ च, पृष्टौ वैवर्ण्यकारणम् । शक्रस्तुति रुजाक्रान्ति, देहस्याख्याय स्वर्गतौ ॥ 110 ॥ चक्री न्यस्य सुतं राज्ये, विनयन्धरसूरितः । गृहीत्वा व्रतमन्यत्र, विजहार महातपाः ॥ 111 ॥ पुरमन्तःपुरं मन्त्रिमण्डलं चापि पृस्स्त्थ्त्ः। षण्मासीममुना साई, परिभ्रम्य न्यवर्त्तत ॥ 112 ॥ स षष्ठपारणेऽभुंक्त, छागीतकं सचीनकम् । तेन तस्याभवत् सप्त, वेदनाः खेदनायिकाः । / 113 ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्तवर्षशती सप्ताधिसेहेऽसौ महामुनिः ॥ 114 ॥ सहमानस्य तस्यान्यानुपसर्गान् परीषहान् । लब्धयो विविघा जातास्ता नैवोपजिजीव सः ॥ 115 ॥ पुनर्निष्प्रतिकर्मत्वप्रशंसां शक्रनिर्मिताम् । श्रुत्वा सुरौ परीक्षार्थ, भिषग्रूपौ समागतौ ॥ 116 ॥ तावूचतुर्मुनि स्वामिनावां निजकमेषजैः । चिकित्सको चिकित्सावश्चिकित्सां तद्विधा. ॥ 150 ॥ पय ॥ 117 ॥ मुनिराह द्विधारोगा, द्रव्यभावविभेदतः । भावरोगहरौ तच्चेबुवां तन्मां चिकित्सताम् ॥ 118 ॥ द्रव्यरोगहरौ । चेत्तद्गलत्पामां ममांगुलिम् । पश्यतं श्लेष्मजस्पर्शस्वर्णवर्णीकृतां मया ॥ 119 ॥ तद्देहश्यामले रोगैस्तपःस्वर्णकशाश्मनि । prati ACCORAECCANCIECCCC Cirl Page #173 -------------------------------------------------------------------------- ________________ vinaye चन्दनावृत्तम् भाति स्म रेखेव, जातरूपनिमांगुली ॥ 120 ॥ तौ तद्वीक्ष्योचतुः शक्रार्थवादाचत्परीक्षणम् । कर्तुमावामिहायाती, न सामान्योऽसि । प्रव्रज्या018 सर्वथा ॥ 126 ॥ तमुक्त्वेति सुरावेतौ, नत्वा स्तुत्वा मुहुर्मुहुः। गतौ सनत्कुमारस्तु, स्वनाम्ना स्वर्गमासदत् ॥ 122 / / इति । श्रीप्रद्यु- पञ्चमगाथार्थः । / अथ प्रव्रज्यादुष्करत्वं षष्ठगाथया विवृणोतिम्नीयवृत्ती गुरुकुलवासो य सया खुहापिवासाइया य सोढव्वा । बावीसं च परीसह तहेव उवसग्ग दव्वाई ॥ 6 ॥ गुरुकुलवासश्च सदा, गुरुकुलवासो हि स्मारणावारणाप्रेरणाप्रतिप्रेरणाहेतुरिति तत्रैव विनयः सम्भवति, ततो विनयविधौ ॥ 151 ॥ है साधुविषये आर्यचन्दना प्रवर्तनीविषये मृगावती च दृष्टान्तौ, तथाहि- स्वामिनः केवलज्ञानस्योत्पत्तौ गौतमादिषु । एकादशसु शिष्येषु, त्रिप्दीसूत्र्वाक्य्त्ः॥2॥ सूत्रितद्वादशांगेषु, भितेषु gnneshtaam। अपापापुरि शक्रेणानीतोपस्वामि चन्दना ॥ 2 ॥ (युग्मम्) सा च कन्याशतैर्युक्ता, तयैव प्रतिबोधितः । दीक्षिता शिक्षिता सर्वमाचार स्वामिना स्वयम् ॥ 3 ॥ श्राविकीव्रतिनीधर्मप्रवर्तकतया कृता । प्रवर्तिनीत्वे नाथेन, कौशाम्ब्यामन्यदाऽगमत् ॥ 4 ॥ कलापकम् ॥ तत्रागतश्च चम्पायां, निःस्वः shvetvkaabhidhH| श्राविकावतिनीवृन्दवृतां नृपतिवद्मनि ॥ 5 ॥ हित्वा सुखासनाश्वादि, सम्मुखैमन्त्रिभिनूपैः । समुत्थायापणे। भ्यश्च, वन्द्यमानां महाजनैः ॥ 6 ॥ ददर्श दर्शनीयां तां, चन्दनां दृष्टिनन्दनाम् । पप्रच्छ स्थविरं चैक, केयं पूज्यपदद्वया? ॥ 7 ॥ विशेषकम् । / स प्राह पुत्री चम्पेशदधिवाहनभूपतेः । श्रीवीरस्यायशिष्या च, स्वामिनः चन्दनाभिधा ॥ 8 ॥ प्रवर्तिनीपदस्थाऽसौ, वसतो याति वन्दितुम् । मुमुक्षूः त्रिपदीस्थैर्यसुस्थितं सुस्थितं गुरुम् ॥ 9 ॥ तदाकर्ण्य स तवृन्दमन्वितो गुरुमानमत् । वन्दित्वा चन्दना सूरीमिजोपाश्रयमागमत् ॥ 10 ॥ गुरुप्रोक्तः स च प्रोचे, दृष्ट्वाऽमुं चन्दनागमम् । समेत्याहं KOLOGISCHE GE eGRESCALCREOCHECHECAREECIA Page #174 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 विनये चन्दनावृत्तम् श्रीप्रद्युः नीयवृत्ती ॥ 152 ॥ PISHBHABHOSA%%%) श्रितः पूज्यपादान् कल्पद्रुमोपमान् ॥ 11 ॥ ज्ञानात्तमुचितं ज्ञात्वा, सूरिभिर्गुन्न्भूरिभिः। स सितासितया वाचा, क्षरेय्याऽपि च । | तपितः ॥ 12 ॥ व्रतेच्छुः स व्रतं दत्त्वा, प्रहितः साधुभिः सह । चन्दनोपाश्रयं तैश्च, विधिनाऽन्तः prveshitH॥ 13 / / अभ्यु। स्थाय तया पीठे, nivezya ca sa vnditH| तत्पुरश्चार्यिकानीतमासनं नातं तया ॥ 14 ॥ उक्तं च किंच पूज्यानामागमः स व्यचिन्तयत् । अहो व्रतं यतोऽमुष्या, मय्यप्येवं विनीतता ॥ 15 / / ध्यात्वेत्याहादिशत्पूज्या, युष्मद्वार्तार्थमत्र माम् । आपृच्छ्य्। साधुभिः सार्द्ध, गतो धर्म स्थिरोऽभवत् ॥ 16 / / सतो वैमुख्यगान् kRtvA'dhAnmadA~zcandanA दमान् । यथा तथा चं साध्वीनामन्यासामपि युज्य्ते॥17॥ इतः सुरप्रियो यक्षः, साकेतेऽस्ति स उत्सवे । चित्रितश्चित्रकृद्घाती, ग्रामघाती त्व्चित्रित्ः॥18॥ नश्यचित्रकृतां वर्गो, धृत्वा बद्ध्वाऽवलग्नकैः । राजा तन्नामपत्रस्य, क्षिप्त्वा कुम्भेऽनुवत्सरम् ॥ 19 / / कन्यकायां चकर्षत्यां, यन्नाम्नाऽभ्येति पत्रकः । स चित्रयति यक्षं च, प्रयाति च यमालयम् ॥ 20 ॥ युग्मम् । / कौशाम्म्यां चित्रकृच्चित्रकौशलार्थमुपागतः । / | तत्रास्थाच्चित्रकृवृद्धागृहे एकसुतांचित । / 21 / / तत्सू नुपत्रिकाऽऽकृष्टा, कुमार्या वृद्धया श्रुता । रुदन्तीं तां निवार्यासौ, परोपकृतिधीययौ ॥ 22 ॥ कृत्वा षष्ठं पवित्रांगवस्त्रश्चित्रकरः स च । गन्धाधिवासितैर्नव्यवर्णकैः कूर्चकैरपि ॥ 23 ॥ पद्व्याष्टपुठ्या सं-| छन्नमुखघ्राणमचित्रयत् । यक्षमक्षमयदक्षस्ततश्चैष कृतानतिः ॥ 24 ॥ स्वमागः क्षमयन्नुक्तो, देवेन वरहेतवे । प्रोवाच मा जनान् मार्षीः, प्रीतो देवोऽब्रवीदिति ॥ 25 ॥ तद्धि सिद्धं तव त्राणादिति योदितेऽवदत् । दृष्टेऽशेऽपि यथारूपं, रूपं चित्रेऽस्तु मे ततः ॥ 26 ॥ इत्थं लब्धवरो यक्षात, कौशाम्बी स समागतः । शतानीकः समादिक्षत, तदा चित्राय चित्रकान् । ॥ 27 ॥ स्थानेषु च विभक्तेषु, स शुद्धान्तान्तिकस्थितः । दृष्ट्वाऽङ्गुष्ठं मृगावत्या, रूपं निरुपमं व्यधात् । / 28 / / CAMERCA%AAAAS // 152 // Page #175 -------------------------------------------------------------------------- ________________ विनये चन्दना वृत्तम् रूपस्योरी मपीविन्दुरुन्मृष्टोऽपि महर्महः । त्रिः पपात विमृश्याथ, तदवस्थमधारयत् ॥ 29 ॥ देव्या रूपात् नृपस्तुष्टो, "प्रवज्या0 रुष्टो बिन्दोस्तद्गात् । तं वध्यमादिशभन्यैर्विज्ञप्तश्चित्रकारकैः ॥ 30 ॥ देव ! यक्षप्रसादोऽयं, कुञ्जिकास्यं ततो नृपः । श्रीप्रद्यु- है अदर्शयद्यथावस्थ, तद्रूपं स लिलेख च ॥ 31 ॥ तथापि च्छिन्नतजन्यंगुष्ठेऽमी नृपं प्रति । यक्षमाराध्य सिद्धिं तां, स लेभे वाम । पाणिना ॥ 32 ॥ ततो रूपं मृगावत्याः , पटे न्यस्तमदर्शयत् । प्रद्योतस्यैष पप्रच्छ, तं केयं मनुजामरी ? ॥ 33 ॥ स च प्राह शतानीकप्रिया सेयं मृगावती । राजा तं याचितुं दूतं, प्राहिणोदथ तत्पतेः ॥ 34 / / तथ्यं स स्वामिसंदिष्ट, वदन् दूतो गले ॥ 153 ॥ धृतः । गत्वा न्यवेदयच् चक्रे, प्रद्योतश्च प्रयाणकम् । / 35 ॥ तदागमनवा तिः, शतानीकेन धारिता। अपथ्याप्यस्य पथ्याव दतीसारं चकार सा ॥ 36 ॥ परलोकं गते भूपे, शीलरक्षाकृते सुधीः । प्रैषीत् मृगावती दतमनुशिष्यास्य भूपतेः ॥ 30 ॥ नत्वा दगत्वा च स प्राह, प्रद्योतं य्न्मृगाव्ती। वदति त्वां शतानीकं, विना त्वं शरणं मम । / 38 ॥ किन्तु बाल: सुतो मुक्तः, परैः |परिभविष्यति । प्रद्योतः प्राह को नाम, धर्षयेत्तं ममाश्रितम् ॥ 39 / / दूतो ब्रूते तदेवैतदेव देव्याऽप्युदीर्यते । किन्तु दूरस्थमालस्थैः, ठा क्षेत्र त्रातुं न शक्यते ॥ 40 ॥ तदवन्तीष्टिकाभिस्त्वं, वप्रं कारय पूरय । तृणधान्यैर्धनैः पूर्व, निर्वर्तय यथहितम् । / 41 ॥ चतु iishnRpaaniikshrennyaaniitessttikotkraiH| प्राकारं कारयित्वाऽथ, यथोक्तं सोऽकरोद् द्रुतम् ॥ 42 ॥ ततो द्वारनिरोधेनाग्रहात्तस्य विकर्मणः । अन्तर्निश्चलचित्तास्थाद्योगिनीव मृगावती ॥ 43 ॥ हंसवनिर्मले शालप्रमाजाले प्रसपति । प्रद्योतोऽजनि खद्योत, इव सम्मप्यसचिव । / 44 ॥ युद्धप्रबुद्धवैराग्या, चिचे देवीत्यचिन्तयत् । भवाच्चास्माच्च मुच्येऽहं, न वीरस्वामिना विना॥45॥ तद्भावविज्ञ श्रीवीरेऽभ्यागतेऽथ मृगावती । निर्गत्यैत्य निराका, वन्दित्वेशानमाश्रयत् ॥ 46 ॥ पुरीरोधं विरोधं च, विमुच्याहेत ACCASEAA5 GOLUONMCROCALCCAECECTECEMEC // 153 // Page #176 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु. नीयवृत्ती विनये चन्दनावृत्तम् ॥ 154 ॥ ACHARAC-% प्र्भाव्त्ः। प्रद्योतोऽपि समागत्य, प्रभुं नत्वा न्यविक्षत ॥ 47 ॥ तदा भव्योपकाराय, देशनां तन्वति प्रभौ । धन्वी कोऽपि समागत्य, पप्रच्छ मनसा प्रभुम् ॥ 48 ॥ प्रभुणोक्तो गिरा पृच्छ, या सा सा सति सोऽवदत् । या सा सा सेति च स्वाम्युत्तरे पप्रच्छ गौतमः ॥ 49 ॥ इदं प्रश्नोत्तरं कीदृग् ?, नाथ! नाथोऽप्यथावदत् । चम्पायां स्वर्णकारोऽभूद्यां यां कन्यां स चैक्षत ॥ 50 ॥ स्वर्णपंचशतीं दत्वा, कान्तां तां तांब्युवाह स्ः। इत्थं पंचशतीमेष, महेलानाममेलयत् । / 51 ॥ गृहवप्रवदेतासां, वासोकांसि विधाप्य सः । एकद्वारे च तत्राभूदीर्ष्यालुर्यामिकः स्वयम् ॥ 52 ॥ वारकस्त्रीं विना नान्याः, शृंगारिण्यस्तदाज्ञया । स्त्रियामत्यर्थगृद्धस्य, तस्यैवं यान्ति वासराः ॥ 53 ॥ नीतो भोक्तुं गृहे क्वापि, महे सख्या बलादयम् । तत्पत्न्योऽथ व्यधुः सर्वाः, स्नानभूषां विलेपनम् ॥ 54 ॥ सज्जकज्जलताम्बूलाः स्र्वाभ्र्न्न्भूस्सिताः। विलोकयन्त्यो वकाणि, त्स्थुर्द्र्प्न्न्पान्न्य्ः॥55॥ स्वर्णकृत्तास्तथा प्रेक्ष्य, निहत्यैकां व्यसु व्यधात् । पराभिदर्पणैरेवाहत्य स्वोऽभिहतः प्तिः॥56॥ सानुतापास्ततो गेह, देहं प्रज्वाल्य ता मृताः । मर्त्यत्वे वर्त्तते चौर्यात, सैकोना पंचशत्यपि ॥ 57 ॥ स्त्री तु पूर्वहता रोरगृहे पुत्रतयाजनि । पंचाब्देऽस्मिन् स्वर्णकारजीवो । जज्ञेच पुत्रिका॥58॥sshbd सा तदारोदीद्, भ्राताऽस्या बाल्धार्क्ः|गुह्ये पस्पर्श तत्कालं,निवृत्ता रोदिताद्सौ॥59॥पितृभ्यां स तथा । कुर्वन् दृष्टो निष्कासितो गृहातामिलितस्तस्करैर्जाता,पूर्णा पञ्चशती च सा॥60।आबाल्याद् बन्धुकी ग्रामे,क्वापि तस्य स्वसा ग्ता। ग्रामो भग्नः स तैस्तेनैधृता भार्या कृता च सा॥11॥taishc तत्कृपयाऽऽनिन्येऽन्यापि चौर्याय तेषु तु । गतेषु वञ्चयित्वा तामृग~ कूपे शठाऽक्षिपत है ॥32॥पृस्स्त्ता तैरागतैः सोचे,स्वस्त्रीमपि न र्क्स्स्थ्। द्विजोऽध्यायदथो किंनु, स्वसा माऽसौ? ydiidRshaa॥63||त्तोऽत्रैत्य् हृदाऽपृच्छत् ,सन्देहं । स्व्सृल्ज्ज्या। गिरा पृच्छेति च प्रोक्तोऽस्माभिगुप्त्गिराऽव्द्त्॥64॥ या सा सा सेत्यथास्माभिर्दत्तमुत्तरमप्यदः । इत्थं जना विन 1954 ॥ Page #177 -------------------------------------------------------------------------- ________________ परीषहाः शीते हस्तिमित्रः पुण्याधिकृतमासदत EOM : प्रवर्तिन्याः, सात चक्रुः, प्रद्योतप्रभुसारि ECCA व्यन्त, विषयैर्घातकरिव ॥ 65 ॥ श्रुत्वेति चौरः संविनः, समादाय व्रतं सुधीः । पल्ली गत्वा निजान् सर्वांश्चौरान् प्रावाजयप्रव्रज्या0 च स्ः॥ 66 ॥ मृगावती प्रभु प्राह, प्रद्योतानुज्ञया व्रतम् । ग्रहीष्ये पुत्रमुन्न्यस्य, पुण्याधिकृतमासदत् । / 67 ॥ विहृत्यान्यत्र श्रीप्रद्युः वीरस्तु, कौशाम्ब्यां यावदाययौ । महिष्योऽष्ट व्रतं चक्रुः, प्रद्योतप्रभुसाक्षिकम् । / 68 ॥ मृगावत्यादयः सर्वाः, श्रीवीरस्वामिनाऽनीयवृत्ती पिताः। चन्दनायाः प्रवर्तिन्याः, सामाचारी शिशिक्षिरे । / 69 / विहत्यान्यत्र वीरस्तु, कौशाम्बी पुन्राग्त्ः। एतां स्वस्ववि मानाभ्यां, तदाऽर्केन्दु धुशेषके ॥ 70 ॥ धुमान कोऽपि नो वेद, चरता तेजसा त्योः। चैतन्याच्चन्दना ज्ञात्वोपाश्रयेऽस्तं जगाम 155 ॥ तु ॥ 70 ॥ षष्ठेऽथ tsminnaashcrye'nntkaalsmudbhve| बीते भीतेव वेगेन, समुत्तस्थौ मृगावती । / 72 ॥ ततो गुरुतमं भीतो भयथा सा यथा तथा । त्वरितोपाश्रयं यातोपालब्धा चन्दनार्यया ॥ 73 ॥ कुलीने! सकले! स्थातुं, युक्तं ते न बहिनिशि । / चन्दनापादयोर्मना, स्वागसाऽक्षमयत्ततः ॥ 74 ॥ गृहंती मृदु तत्पादौ, निन्दंती च स्वदुष्कृतम् । अवाप केवलज्ञानं, निरागाः *श्रीमृगावती ॥ 45 ॥ संवाहनाप्तनिद्रायाश्चन्दनायाः कराम्बुजम् । उद्दधे चन्दनाऽवोचत्कुतोऽचालि करस्त्वया ? / / 76 / / सा । पाहाहिभयादूचे, चन्दनाऽथ फणी कथम् । ध्वान्ते दृष्टस्तया प्रोक्तं, केव्ल्ज्ञ्यान्दीप्त्ः॥77॥ केवल्याशातनामन्तुं, निन्दंती चन्दना निजम् । घातिकर्मक्षयात् सद्यः, केवलज्ञानमासदत् ॥ 78 / / ____ अथ क्षुधापिपासादयो द्वाविंशतिः परीषहाः सोढव्या इति द्वितीयतृतीयपादयोरुपरि दृष्टान्तः, परीषहेषु प्रथम क्षुधापरी पहस्तक्सहने हस्तिमित्रदृष्टान्तः, उज्जयिन्यां गृहपतिहस्तिमित्राभिधोऽभवत् । तस्य चातिप्रिया भार्या, हस्तिभूतिः सुतोऽस्ति च 5 ॥ 1 ॥ पुत्रे बालेऽस्य वनिता, शूलेन सहसा मृता । वैराग्यवानयं चित्ते, संसारासारतां दधौ ॥ 2 ॥ सूरि प्रबोधकं प्राप्य, सपुत्रो % ॥ 155 ॥ %EC Page #178 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 156 ॥ व्रतमाददे । ज्ञातद्विविधशिक्षः स, गीतार्थत्वमशिश्रियत् ॥ 3 ॥ अन्यदोज्जयिनीपुर्याः, प्रस्थितः साधुभिः sh। पुरे भोजकटे 3 परीपहा: गंतुमस्ति चारण्यमध्वनि ॥ 4 ॥ चरणत्राणहीनोऽयं, चरणत्राणवानपि । कीलेन चरणे विद्धे, नाभूत संचरणक्षमः ॥ 5 ॥ भणिताः । शीते साधवस्तेन, यूयं निस्स्र्तात्त्वे॥ आहारपरिहारं तु, निराकारं करोम्यहम् ॥ 6 ॥ ते प्रोचुर्मा विधाः खेदं, बहिष्यामः क्रमाद्वयम् । हस्तिमित्रः ग्लानभक्तिर्जिनेनोक्ता, स्वदर्शनसमा यतः ॥ 7 ॥ स प्राहैवमिदं किन्तु, कालप्राप्तोऽधुनाऽस्मि यत् । किं मदहन कष्टेन, सन्तापत्रापि मोहताम् ॥ 8 ॥ उक्त्वेति क्षमयित्वा च, साधूनिर्बन्धतोऽवदत् । स्थातुमत्र न युक्तं वो, भयव्यहघने वने ॥ 9 ॥ प्रेष्य साधूनयं तस्थावेकत्र गिरिगहरे । बलाभिन्ये च तैः पुत्रोऽयियासन् पितृमोह्त्ः॥ 10 ॥ तान् विश्वास्यागतः पित्रा, प्रोचे चारु |न ते कृतम् । ममेव क्षुधया मृत्युभविता भवतोऽपि यत् ॥ 11 / / स प्रोवाचास्तु यत्तद्वा, मया स्थेयं तवान्तिके । साधुः समाधिना नाधिरपि मृत्वा सुरोऽभवत् ॥ 12 ॥ विबुध्यावधिना गात्रं, तदेवानुप्रविश्य स्ः। पुत्रानुकम्पया प्राह, भिक्षस्व केति सोऽव। बत् 1 ॥ 13 ॥ सुरः प्राह श्रमाध्यमो, न्यग्रोधादिदुवासिनः । जना दास्यन्ति ते तेन, गत्वा ते धर्मलाभिताः ॥ 14 ॥ सालकारः करो द्रुभ्यो, निर्गत्यास्मै प्रयच्छति । भिक्षां प्रतिदिनं चैवं, गृहन् शैक्षः स्थितः स तु ॥ 15 ॥ ऋजुत्वाद्वेत्ययं तातोऽनशनी नाहरत्यतः । अलाभेऽपि हि नाहं तु, ग्रहीष्यामि फलादिकम् ॥ 16 ॥ तस्यैवं तिष्ठतो वर्षे, गते तेनाध्वना पुन्ः। साधवस्ते समाजमुरवन्त्यां विजिहीर्षकः ॥ 17 ॥ तत्पृष्टः क्षुल्लकः प्राह, भिक्षालाभोऽन्तरे करात् । देवीभूतेन तेन स्यादनुकम्पा कृताऽस्य ॥ 156 ॥ | तु ॥ 18 ॥ध्यात्वेति मुनिभिर्गत्वा, तत्करवं निरीक्षितम् । करश्च न विनिर्याति, नीतः सोऽथ सहैव तैः ॥ 19 ॥ यथा ॥ सोऽनशनी क्षुल्लः, यदा सचिचवर्जकः । आय परीषदं सोढवन्तौ समस्तथाऽपरः ॥ 20 ॥ ALLUMANUALL. वर Page #179 -------------------------------------------------------------------------- ________________ शीते घनशमदृष्टान्तः अथ द्वितीयः-अवन्त्यां धनमित्राख्या, श्रेष्ठी सहजधर्मधीः प्रव्रज्या जगृहे सार्द्ध, सुतेन धनशर्मणा ॥ 1 ॥ एकदा मुनप्रव्रज्या यस्ते तु, विहरन्तो महीतले । प्रत्येलकाख्यनगरं, भोजनोचं प्रतस्थिरे ॥ 2 ॥ क्षुल्लस्तृष्णाभिभूतश्च, स समेति शनैः shnaiH। स्नेहेन श्रीप्रद्यु #तत्पिता तस्य, स हि पश्चादुपति च ॥ 3 ॥ पुरःस्थितेषु सर्वेषु, गच्छत्स्वपरसाधुषु । पथि वक्ष्यि नदीमेकां, पितोचेऽम्बु पिबाधुना नीयवृत्तों 181 ॥ 4 ॥ प्रायश्चित्तं पुनः पश्चाद्, गृह्णीयाः स तु नेच्छ्ति। श्रोतः पिता समुत्तीर्य, दध्यावपसराम्यहम् । / 5 / / मदीयशंकया नैप, पयः पास्यति पुत्रकः । ध्यात्वेत्ययं रहस्यस्थानदी सोऽपि समागमत् ॥ 6 ॥ तृषाधिबाधितो दध्यौ, विधाय जलमंजलौ । किं पिवा॥157॥ #म्यथवा पीते, स्याद् व्रतस्य ज्लाण्ज्लिः॥7॥ एकत्रोदकबिन्दौ ये, प्रज्ञप्ता जन्तवो जिन्ः। अपि सर्षपमात्रास्ते, जम्बूद्वीपे न मान्ति यत् ॥ 8 ॥ जलं यत्र वनं तत्र, यत्र तत्तत्र चानिलः । बह्विवायू सहायौ च, त्रसाः प्रत्यक्षतः पुन्ः॥9॥ परस्य प्राणिते नाहं, रक्षन् प्राणितमात्मनः । किं प्राणिष्यामि कल्पान्स?, प्राणित्राणं ततो वरम् ॥ 10 ॥ ध्यात्वेति जलमुत्सृज्य, तटिनीतटमागतः । से त्यागादिवाऽस्वतस्यैष (म्बुनः सैष) मृतस्त्रिदशतामगात् ॥ 11 ॥ प्रयुक्तावधिरागत्य, स्वगात्रेऽनुप्रविश्य च । तातमन्वागमत्तं चायान्तं वीक्ष्यापरोऽचलत् ॥ 12 ॥ विज्ञाय त्रिदशस्तच्च, वनं द्वादशयोजनम् । बिचक्रे गोकुलान्युच्चैर्मुनीनाम्नुक्म्प्या||| 13 ॥ तेषां यतां सदेशानां (शमेशानां), निर्जरः पश्चिम बजे । एका व्यस्मारयत् स्वस्य, ज्ञापनायैव वेष्टिकाम् ॥ 14 ॥ तत्रायातौ मुनी द्वौ चापश्यतां कास्यपीतले । वेष्टिका केवला नैव, गोकुलं कुलसंकुलम् ॥ 15 ॥ तदीयाख्यानतो मुख्यैर्दिव्यशक्तिर्विचारिता । तात8वजं च देवेन, वन्दिता मुनयोऽपरे ॥ 16 ॥ पृष्टश्चावन्दने हेतुं, स प्राहाम्बु पिवेत्ययम् । वदन् मां नरकेऽक्षप्सीन्महाव्रतविलोपतः h॥17॥ मया तु न निपीतं तन्, मृत्वा तत् त्रिदशोऽभवम् । गिराऽस्य तु भवो मे स्यान्न वन्दे पितरं ततः ॥ 18 ॥ इत्युक्त्वा स TOGA ॥ 157 ॥ Page #180 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती शीते वणिक्चतुष्कम् ॥ 158 ॥ BIPASHAIR ययौ देवो, विजहुर्मुनयोऽन्यतः । इत्थमेष विषोढव्यः, पिपासायाः परीसहः ॥ 19 ॥ अथ शीतपरीषहा- पुरे राजगृहे केचिच्चत्वारः shcaarinnH। वणिजः सुहृदः श्रीमद्भद्रबाहोतं ललु, ॥ 1 ॥ ते चाधीतश्रुताः सत्त्ववन्तश्च blshaalinH। एकाकित्वप्रतिमया, विहरन्तः क्रमात् पुन्ः॥2॥ पुरे राजगृहेऽभ्येयुः, शीतकालोज्यदाऽस्ति च । द्विधा वह्निशिखानां यो, दत्ते सौभाग्यमद्भुतम् ॥ 3 ॥ वादयन्तो दन्तवीणां, वेपमानवपुलताः । प्रेक्षणीयक्षणं यस्मिन्, पुरस्कुर्वति निर्धनाः ॥ 4 ॥ यत्र वा क्षेत्रानां (त्र)बालः, प्रवालप्रतिमान्यदात् । हीणानामधनांहीणामीहस्फोटर्टईदस्फुत् ॥ 5 ॥ (स्तनोपपीडमाश्लिष्टा) (दीप्तांगारशकट्योऽत्र ) जाडयोच्छेदनिवन्धनम् । हसन्तीव प्रिया यत्र, दूरीकत्तुं न शक्यते ॥ 6 ॥ नश्यन्ति पक्षवन्तोऽपि, shiitmaarutmaaritaaH| शुष्यन्ति हिमपातेन, कुमुदालिवनानि च ॥ 7 ॥ एवंविधे हिमतौं ते, तृतीय-18 | प्रहरे दिवः । भिक्षा भोजनमाधाय, न्यवर्तन्त ततः पुरात् ॥ 8 ॥ अमीषां चायमाचारश्वरमा यत्र पौरुषी । अवगाहेत तत्रैव, स्थेयं प्रतिमया स्थिरैः ॥ 9 ॥ पृथपृथगुपायाता, तेषां जाता स्वभावतः । वैभारादिगुहाद्वारे, तेन तत्रैव संस्थितः ॥ 10 ॥ | पुरोद्याने द्वितीयस्य, तदारादपरस्य च । चतुर्थस्य पुराभ्यर्णे, तत्र तत्र च ते स्थिताः॥11॥ तेषु योद्रिगुहासन्ना, सन्नः शीतेन सोधिकम् । वपुषा वेपमानोऽपि, निर्वेपथुमनाः स ना ॥ 12 ॥ सहमानो महाशीतं, जातं प्र्व्त्वात्त्ः। मानशेषो' भवद्यामे, यामिन्याः पूर्व एव स्ः॥ 13 ॥ उद्यानस्थो द्वितीये चोद्यानासनस्तृतीयके । तुर्यस्तुर्येऽल्पं हि शीतं, पुरोपान्ते 4 पुरोष्मणा ॥ 14 ॥ सर्वेऽपि नित्यपर्वाणः, सुपर्वाणश्च तेऽभवन् । साधुभिस्तैर्यथा सोढं, सोढव्यमपरैस्तथा ॥ 15 ॥ अथोष्णपरीषहः- गरीयस्यस्ति नगरी, तगरा नगराजिता । अर्हन्मित्राभिधस्तत्रागमच्च मुनिपुंगवः ॥ 1 ॥ तेन nAAAAAAAE ॥ 158 // Page #181 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती 555 ॥ 159 ॥ BARSHA देशनया दत्तबोधो दत्ताभिधो वणिक् । व्रतमादत्त द्त्ताख्य्भार्याईन्य्पुत्र्युक्॥2॥ अर्हनयमहाकष्टसहनाग्रथं विदनपि । उष्णार्हन्नयं सुतं प्रेम्णा, न तं भ्रमयते पिता ॥ 3 ॥ पुष्णाति प्रेमदृष्ट्यातिशयात् तं वसतिस्थितम् । तद्वांछितं पुरोभोज्ये, परिपहे पश्चाद्भोज्ये च यच्छति ॥ 4 ॥ किमेष न समर्थोऽपि, भिक्षा भ्राम्यति shaiksskH। इत्यप्रीतिभृतोऽप्यन्ये, प्रोचुर्नाप्रीतिभीतितः अहेनका ॥ 5 ॥ दत्ते दिवं गतेऽन्येधुर्दधार क्षुल्लकः शुचम् । द्वित्राणि वासराण्यन्नमानीयानीय भोजितः ॥ 6 ॥ अथावतारितो भिक्षाकृतेऽन्यमुनिना सह । वाढं तदा निदाघश्च, वर्ततेऽर्तिकरो नृणाम् ॥ 7 ॥ चापं प्राप्यापि निस्तेजाः, सतेजाश्च वृषं चरन् । रविराख्याति शस्त्रेभ्यः, श्रेयः श्रेयस्करं परम् ॥ 8 ॥ रसानां शोषणे शूरः, सन्ध्यासन्धानवानिव । अंगादप्यांगनां स्वेदच्छमना-II 'ऽकृष्य शोषयेत् ॥ 9 ॥ मर्पित्वा वर्मणो धर्ष, निर्धनः स्वजनो यथा । तापनिर्वापणं यत्र, कुरुते रोहणद्रुमः ॥ 10 ॥ एवंविधे निदाघेऽसौ, सुकुमारशरीरकः । दह्यमानश्च तापेन, वेरूमधोऽपि च ॥ 11 ॥ शरीरेण मुखेनैव, मनसा स तृषाकुलः । धिष्ण्ये वातायनच्छायामनपायामुपागमत् ॥ 12 ॥ तत्रस्थं तं च वाताय, vaataaynmdhishritaa| प्रिया धनाढ्यवणिजः, प्रेक्षत प्रोषितप्रिया ॥ 13 ॥ सुकुमारशरीरं तमुद्दामनवयौवनम् । समीक्ष्य साभिलाषा सा, प्रेष्यां प्रेष्य समाह्वयत् ॥ 14 ॥ समायातः स मायातः, | प्रोषितप्रियया तया । पृष्टः किं याचसे? तेन, प्रोचे भिक्षामिति स्फुटम् ॥ 15 ॥ सा दध्यौ येन कार्य स्याद्, गृह्णीयादामिषेण तम् । यतः कृत्यमकृत्यं वा, कुर्यादामिषयन्त्रितः ॥ 16 ॥ विचिन्त्येति समुत्थाय, चानीय gRhmdhytH। चित्तप्रमोदकास्तस्य, मोदका ॥ 159 ॥ | ददिरे तया ॥ 17 ॥ निरीक्ष्य स्निग्धया दृष्टया, प्रोक्तश्चेति स दुष्करम् । किं त्वया व्रतमग्राहि , स प्राह सुखहेतवे ॥ 18 ॥ तया प्रोचे मया सार्द्ध, भोगान् भुक्ष्वानुरक्तया । इयं कष्टक्रिया कस्मात्, कठिनाङ्गजनोचिता ॥ 19 / / प्रव्रज्यामाप कुर्यास्त्वमतो Page #182 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीयवृत्तौ ॥ 160 ॥ वयसि पश्चिमे । अकाल इव सिद्धान्ताध्यायः सा नाधुनोचिता ॥ 20 ॥ उष्णभग्नस्तयेत्युक्तः, स सुधासितया गिरा । खिद्यमानो व्रते सद्यः प्रत्यपद्यत तद्वचः ॥ 21 ॥ तरुणी च सुरूपा च विदग्धा सस्पृहापि च । चतुरस्यापि नो कस्य, धैर्यध्वंसाय जायते ? ॥ 22 ॥ दृष्टा हरति या चित्तं, चित्रलेप्याश्यमय्यपि । नारी नराणां सा हन्त, किमुच्येत सचेतना 1 ॥23॥ भोगानथ स भुञ्जानस्तया भावानुरक्तषा । गतं कालं न जानाति, दोगुन्दक इवामरः ॥ 24 ॥ इतः प्रतीक्ष्यमाणोऽपि तमवीक्ष्य व्रती चिरम् । उपाश्रयमुपायातः, कथयामास तद् गुरोः ॥ 25 ॥ गुरुणाऽपि हि सर्वत्र, साधून् प्रेष्य गवेषितः । न तु दृष्टोऽभवत्तथ्यं पुरेऽनश्यकुमारकः ॥26॥ यतिनी तस्य माताऽथ, सुतोदन्तमजानती । अतिमोहेन वैकल्यं, प्राप तापवती हृदि ॥27॥ हाईन्नयाईन्नयेति, विलापकलिताऽथ सा । परितो बालजालेन, बेष्टिता भ्रष्टचेष्टिता । / 28 / / उपहासपरैर्दुष्टैरनुकम्पा परैः परैः । वीक्ष्यमाणा त्रिके - भ्राम्यच्चतुष्के चत्वरेऽपि च ॥ 29 ॥ यं यं पश्यति तं तं च रुदती परिपृच्छति । अर्हन्नयस्त्वया क्वापि, किं महात्मन् ! निरीक्षितः 1 ॥ 30 ॥ आपतन्तं च सहसा, निजेन तनुजन्मना । समानवयसं प्रेक्ष्याहन्नयोऽसीत्यभाष्यत ॥ 31 ॥ दध्यौ च प्रमदं नायं, स्यादतो विषसाद च । इति तस्याः सुतान्वेषे, व्यतीयुर्विषमाः समाः ॥ 32 ॥ अर्हनयं सुतं चित्ते, दधती दधती शुचम् । अईनयवशस्मारसापस्मारवशाऽभवत् । / 33 / / वातायनगतोऽन्येद्युस्तया क्रीडन् महेलया । कृतोल्लापकबालस्याश्रौषीत्कलकलं किल ॥ 34 ॥ यावन्मुखं परावृत्य, किमेतदिति वीक्षते । तावत्तां जननीमीक्षामास बालकमालिताम् । / 35 / / अर्हनयानयेति, भाषमाणां मुहुर्मुहुः । प्रतार्यमाणां बालैश्वान्नयोऽस्मीतिभाषिभिः । / 36 / / मलिनं तालनं जीर्ण, विभ्राणां च शुचा सिवीम् । धूलीधूसर सर्वांगां, वीक्ष्य तां स व्यचिन्तयत् ॥ 37 ॥ अहो अहमधन्योऽस्म्यकृत्यकृत्यविधायकः । अम्बां दुःखार्णवे स्वं च भवे उष्णपरिषहे अर्हनकः ॥ 160 ॥ Page #183 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु नीयवृत्ती ॥ 161 ॥ पातक्यपातयम् ॥ 38 ॥ किंच चित्ते जिनस्याज्ञा, चरित्रं च ममेदृशम् । असमंजसमीदृग् ही, विसंवदति दूरतः ॥ 39 ॥ भवभूमीभृतः साक्षाद्गवाक्षादवतीर्य सः । आजगाम समां भूमिमध्यक्षां समतामिव ॥ 40 ॥ जनन्याः सज्जनन्यायानिपपात च पादयोः । सगद्गदमिदं चाह, बाष्पप्लुतविलोचनः ॥ 41 ॥ मातः ! पातकिनां धुर्योऽनार्योऽस्मि कुलपांसनः । मातुरप्यर्त्तिकर्त्ता च कुपुत्रो - ष्न्नयस्तव ॥ 42 ॥ प्रेक्ष्योपलब्धचैतन्या, पुत्रमाश्वस्तमानसा । अभृद्धालकजालं च, दूरतस्तदपासरत् ॥ 43 ॥ अकष्टयाऽनया पृष्टः, पुत्रो मातुरनातुरः । यथा तथा कथां स्वस्थ, कथयामास सप्रथाम् ॥ 44 ॥ अम्बा सम्बोध्य तं प्राह, गृहाण त्वं पुनर्वतम् । तर वत्स!, भवमेव भ्रमिष्यसि ॥ ॥ 45 ॥ स प्राह पापकर्म्माहमसहः संयमार्जने । परं करोम्यनशनं, नाशनं पापकर्म्मणाम् ॥46 ॥ अम्बा प्राह भवत्वेवं, मा त्वं भूत्वा त्वसंयमी । तुच्छेन भोगसौख्येन, भूरि दुःखं समार्जय ॥ 47 ॥ किंस्विद्वह्निप्रवेशोऽपि वरं न व्रतभंजनम् । वरं मृत्युः सुशीलस्य, दुःशीलस्य न जीवितम् । 48 / / हित्वा सर्व स सावधं कृतदुष्कृतनिन्दनः । क्षमयित्वा च सत्वानि, चतुःशरणमाश्रितः । / 49 / / संत्यज्य सकलं संगं, स्मरन् पंचनमस्क्रियाम् । सर्वाहारपरीहारविशुद्धध्यानवानयम् ॥ 50 ॥ स्थित्वा शिलायां तप्तायां, पादपोपगमेन च । क्षणाद् व्यलीयतोष्णेन, मृदुलो नवनीतवत् ॥ 51 ॥ विशेषकम् ॥ जगाम त्रिदशं धाम, यथा पश्चात् स सोढवान् । उष्णः सह्यस्तथा धन्यैरन्यैरपि परीपहः ॥ 52 ॥ शीतकाले शीतं उष्णकाले उष्णं वर्षासु दंशमशकसम्भव इति तत्परिषहदृष्टान्तः- आसीच्चम्पाधिराजस्य, जितशत्रुनरेशितुः । सुतः श्रमणभद्राख्यो, युवराजो महामनाः ॥ 1 ॥ गुरोः श्रीधर्म्मघोषस्यान्तिके धर्मं निशम्य सः । निर्विण्णकामभोगः सन् परिव्रज्यामुपाददे ॥ 2 ॥ सश्रुतश्च ससच्वश्चैकत्वयोग्यो गुरोर्गिरा । एकाकित्वविहारस्य, प्रतिमां प्रतिपन्नवान् ॥ 3 ॥ उ नयः ॥ 161 ॥ Page #184 -------------------------------------------------------------------------- ________________ श्री दंश श्रमणमद्र: 5 अन्येद्युः शरदायेषु, यत्रास्तमितवासकृत् । अटव्यामत्ययन् सत्त्वं, दधत् प्रतिमया स्थितः ॥ 4 ॥ स तत्र मशकैः खाद्य-12 प्रव्रज्या0 मानः प्रवरवेदनः । न प्रमार्जयति स्मैतानन्यतो न जगाम च ॥5॥द्ध्यौ चेदं कियद् दुःखमितोऽनन्तगुणं ytH। नरकेषु परायत्रीश्रीप्रद्युः रसह्यमपि सह्यते ॥ 6 ॥ तथाहि फेरुरूप्स्तैक्चित्र्क्लापिभिः। आक्षेप्य भक्षितस्नायु, भक्ष्यते रुधिरोक्स्सिताः॥7॥shvruupaiH नीयवृत्ती कालरूपैश्च, नारका भ्य्विह्व्लाः। खंडशः प्रविलुप्यन्ते, सततं shblaadibhiH॥8|| काकगृध्राहिरूपैश्च, लोह्तुन्न्द्देबेलान्वितैः। विनिकृष्टाक्षिजिहांत्रा, विचेष्टंते महीतले ॥ 9 ॥ प्राणोपक्रमणे|रैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, म्रियन्ते दुःखभागिन: ॥ 12 ॥ ॥ 10 // शरीरमन्यज्जीवोऽन्य, ईदशी मतिमादधत् । छिन्द्धि देहे ममत्वं त्वं, जीव! दुःखकरं परम् ॥ 11 ॥ इति ध्यायनयं सम्यक्, स सेहे तं परीषहम् । निश्यस्यामेव तत्पीतशोणितो दिवमासदत् । / 12 / / इत्थं महाभिः सझमथाचेलपरीसहः । दंशाचैस्तुध-15 | मानोऽपि, न चेल प्रार्थयेन्मुनिः ॥ 13 ॥ उक्तं च पंचभिः स्थानराधन्त्यजिननाथयो । अचेलत्वं वरं तत्र, प्रागल्पा pratyupeFkSaNA // 14 / / रूपं विश्वासपात्रं च, तपश्चानुमतं भवेत् । लाघवं च विना भारं, भूरिश्चेन्द्रियनिग्रहः ॥ 11 ॥ यदम्पचेलकत्वं तु, तद्धि धर्महितं मतम् । अग्न्याद्यारम्भविरतेस्तव संयमफलं ytH॥ 16 ॥ अथाचेलदृष्टान्तः-पुरे दशपुरे सोमदेवो नाम द्विजोऽभवत । तत्पत्नी रुद्रसोमाख्या, सोमाख्या इस्वशीलतः ॥ 1 ॥ सुरक्षितगुणः पुत्रोऽभूत्तयोरायरक्षितः । प्रथमोऽथापरोऽफल्गुवचनः फ्ल्गुर्क्स्सित्ः॥2॥ यज्जानाति पिता तत्र, तदध्यैष्टार्यरक्षितः । तवं पुनरध्येतुं, पाटलीपुत्रमभ्यगात् ॥ 3 ॥ तत्राधीत्य सुधीविद्यास्थानान्येष चतुर्दश । पुनर्दशपुरं प्राप, dishaadshkvishrutH||4|| स राजविदितः स्वं तद्राशेज्ञापबदागमम् । अथोच्छ्रितपताकं तन्नृपः पुरमचीकरत् ॥ 5 ॥ सद्यः संमुखमागत्य, तं AAAAACACA ॥ 12 // Page #185 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्ती ॥ 163 ॥ सत्कृत्य च गौरवात् । तस्य द्विजननाग्रस्यापहारं शासने ददौ ॥ 6 ॥ स्तुतिव्रतैरिव स्तूयमानोऽथ स धनैर्जनैः । सिन्धुरस्कन्धमारुह्य, निजं सदनमासदत् ॥7॥ तत्रापि तस्य बाह्याभ्यन्तरा चास्ति सभा वरा । उभे अपि हि कल्याणवेदिका कलशायते ॥ 8 ॥ सबाह्यसंसदासीनो, जनस्यार्धं प्रतीच्छति । वयस्यान् स्वजनांश्चापि तत्राऽऽयातान् निरीक्षते ॥ 9 ॥ तस्य भ्रूजानिवत्पूजां जनाः परिजनो व्यधात् । चतुष्पदाष्टापदाद्यैर्गृहं तस्य च पूरितम् ॥ 10 ॥ स दध्यौ दृश्यते नाम्बा, मध्येष्ण्यं गतस्तथा । ननाम मातरं प्रोचे, तया च स्वागतं सुत ! ॥ 11 ॥ उदासीनामिव प्रेक्ष्य, जननीं स पुनर्जगौ । मातः ! किं नाभवतुष्टिः, तुष्टेऽपि नगरेऽत्र वः ॥ 12 ॥ चतुर्दशमहाविद्यास्थानाध्ययनतो मया । विस्मापितं पुरं सर्वे, राजराजसभान्वितम् ॥ 13 ॥ अम्बा प्राह कथं पुत्र !, मम तुष्टिः प्रजायताम् ? | यदधीतं त्वया तद्धि, सश्वसङ्घातघातकम् ॥14॥ भवो भवति दीर्घोऽस्मात्, तस्मातुष्याम्यहं कथम् ? | दृष्टिवादं पठित्वा किं भवानस्ति समागतः 1 ॥ 15 ॥ सदध्यौ स कियान् भावी, तत् पठाम्येनमप्यहम् । यथा तुष्यति माता मे, तोषितेन जनेन किम् 1 ॥ 16 ॥ ध्यात्वेत्युवाच कुत्राम्ब!, दृष्टिवादः स पठ्यते । सा प्राह परमा श्राद्धी, श्रीजिनेन्द्रस्य शासने ॥ 17 ॥ अध्येष दृष्टिवादाख्याक्षरार्थं ध्यातवानिति । दृष्टिवादो हि दृष्टीनां वादस्तन्नाम सुन्दरम् ॥18॥ अध्यापयति चेत्कश्चित्तदध्याये तमप्यहम् । दृष्टिवादं कृतेऽस्मिंश्च, जनन्यपि च तुष्यति ॥ 19 ॥ ध्यात्वेति सोऽब्रवीदम्ब !, दृष्टिवादविदः क ते ? / सोचे तोसलिपुत्राख्याचार्याः सन्तीक्षुधाम्नि नः ॥ 20 ॥ स प्राह कल्येऽध्येष्येऽहं मातर्मा तद्भवोत्सुका । उक्त्वेति निश्चयं तस्थौ, तन्नामार्थमनुस्मरन् ॥ 21 ॥ प्रातः स प्रस्थितस्तस्य पितुर्मित्रं च वाडवः । ह्मो न दृष्टस्ततः प्रेक्षे, भ्रातृव्यमिति शुद्धधीः ॥ 22 ॥ नवेक्षुयष्टीः सम्पूर्णाः, खण्डं च दशमं करे । विभ्रदेष समायाति, निर्याति त्वार्यरक्षितः ॥ 23 ॥ युग्मम् ॥ सम्मुखः अचे सोमदेवः ॥ 163 ॥ Page #186 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या* श्रीप्रधुस्नीयवृत्ती ॥ 164 ॥ सोऽवदत् कस्त्वं 1, स प्रोवाचार्यरक्षितः । पितृव्य स्वागतं पृष्ट्वा, प्राह त्वं द्रष्टुमागमम् ॥ 24 ॥ परोऽवादीदहं कायचिन्तायां यामि तत्वया । समर्पणीया मे मातुः, स्पष्टमेवेक्षुयष्टयः ॥25॥ कथ्यं मातुः मया दृष्टो, बहिर्यानार्यरक्षितः । पूर्व दृष्टश्च तेनाहमि - त्युक्तः स तथा व्यधात् ॥26॥ तुष्टाऽथ जननी दध्यौ, सुतस्य शकुनः शुभः । नव पूर्वाणि खण्डं च दशमस्य ग्रहीष्यति ॥27॥ अज्ञत्वात्तनयो दध्यावङ्गान्यध्यापनानि वा । अहं ( नव ) तस्य ग्रहीष्यामि, दशमं सकलं न तु ॥ 28 ॥ ध्यायन्नितीक्षुवाटौकः पार्श्वेऽगादार्यरक्षितः । पुनर्दध्यौ च विध्यज्ञो, ग्राम्यवद्याम्यहं कथम् 1 ॥29॥ तत्कोऽपि श्रावकोऽभ्येतु, यामि तेन समं यथा । विचिन्त्येति बहिर्भागे, तस्थौ तस्यौकसः सुधीः ॥30॥ तदा च ढढरो नाम, श्राद्धस्तत्र समागतः । नैषेधिकीत्रिकं कृत्वा, साधुभ्यो वन्दनं ददौ ॥ 31 ॥ प्राज्ञत्वात् तत्कृतं तेनानुचक्रे वन्दनादिना । श्राद्धावन्दनतो ज्ञातं, सूरिभिः श्रावको नवः ॥ 32 ॥ पृष्टश्च तैः कुतो धर्म्मागमः । सोऽथ यथातथम् । कथयामास सूरीणां श्राद्धस्यास्यैव मूलतः ॥ 33 ॥ आख्यंश्च साधवः श्राद्धीरुद्रसोमासुतो यम् । यः कल्ये सिन्धुरस्कन्धमारूढः प्राविशत् पुरे ॥34॥ किमेतदितिसूर्युक्ते, स वृत्तान्तं निज जगौ । दृष्टिवादं तदध्येतुं युष्मदन्तिकमाग ( 3000)तः । / 35 / / आचार्याः प्रोचुरस्माकं दीक्षया स प्रपठ्यते । पाठ्यते परिपाट्या च स प्राहैवं भवत्विति । / 36 / / किंत्वत्र स्यान्न मे दीक्षा, सानुरागो यतो नृपः । सर्वो जनश्च ते तेन, बलादपि नयंति माम् ॥ 37 ॥ तमादाय ततोऽन्यत्र, ययुस्तोसलिसूरयः । शैक्षनिस्फेटिका सेयं, प्रथमा प्रथिताऽजनि ॥ 38 ॥ अयमेकादशांगानि, शीघ्रमेव पपाठ च । yAvA~zca दृष्टिवादोऽभूत्तत्र तावन्तमादित ॥ 39 ॥ दशपूर्वी तदा व्रजस्वामीति स्वगुरोर्गिरा । तत्र गच्छन्नयं मध्येऽवंति संतिष्ठते स्म च ॥ 40 ॥ तत्र श्रीभद्रगुप्ताख्यस्थविरोपान्तमागमत् । धन्योऽसि कृतकृत्योऽसीत्यश्लाघंत च तेऽनघम् ॥ 41 ॥ किञ्च संलिखितांगोऽस्मि, न मे निर्यापकोऽस्ति अचेले सोमदेवः ॥ 164 ॥ Page #187 -------------------------------------------------------------------------- ________________ अचले श्री सातु । भव निर्यापकस्तत्त्वं, प्रपेदे स तथेति तत् ॥ 42 ॥ आर्यःप्रान्ते स तैःप्रोचे, श्रीवज्रस्वामिना स्म्म्। मा वात्सीस्त्वमधीयेथार प्रव्रज्या0 | स्थितः पृथगुपाश्रये ॥ 43 ॥ समं वसति यस्तेन, वसत्यां वासरेऽपि वा । एकत्र वसते तेन, समं तेनोद्वसत्यसौ ॥ 44 ॥ तच्च प्रति. श्रीप्रद्यु- श्रुतं तेन, सूरौ सुरसदाश्रिते । वज्रस्वामिसमीपेऽगादस्थाच्च पृथगाश्रये ॥ 45 ॥ पश्यान्त स्म च ते स्वमं, क्षीरपूर्णः प्त्ध्ः। नीयवृत्ती । मदीयोऽतिथिनाऽपायि, कियदप्युद्धृतं प्य्ः॥ 46 ॥ प्रातर्यतीनामाख्यातं, तद् ब्याख्यातेऽन्य्थाऽन्य्था। परमार्थ न जानीते त्युक्त्वा प्रोचे ततो गुरुः ॥ 47 ॥ अद्य प्रत्येषकः प्रीतः, कश्चिदप्यागमिष्यति । सावशेषं श्रुतं मत्तः, सोऽप्रमत्तः पठिष्यति ॥ 48 ॥ ॥ 165 // प्रातः समागतश्चार्यरक्षितः प्रणतः प्रभुम् । पृष्टस्तैस्त्वं कुतः ? प्राइ, प्रभोस्तोसलिपुत्रतः ॥ 49 ॥ किमार्यरक्षितः ? प्रोक्तो, गुरुणा प्रणतः पुनः । पाहैवं गुरुरप्याह, साधु स्वागतमास्ति ते? ॥ 50 ॥ व स्थितोऽसि स चोवाच, बहिःसूरिरथावदत् । बहिः स्थितैःदकिमध्येतुं, शक्यते ! त्वं न वेत्सि किम् ॥ 51 ॥ स प्राह स्थविरश्रीमद्भद्रगुप्तैर्निदेशितः । अहं यत्त्वं बहिस्तिष्ठेस्ततोऽहं हि बहिः स्थितः ॥ 52 ॥ वज्रस्वाम्युपयुक्तः सन्, प्राह युक्तमिदं वचः । निष्कारणं भणन्त्येव, न हि ते स्वहितेच्छवः ॥ 53 ॥ पृथगायसथस्थोऽयमथाध्येतुं प्रवृत्तवान् । अचिरादपि पूर्वाणि, नवाधीते स्म shuddhdhiiH॥ 54 // प्रारब्धे दशमे पूर्वे, श्रीवज्रस्य nideshtH। सूक्ष्माणि यमकाख्यानि, चतुर्विंशतिमाददे ॥ 55 ॥ इतश्च पितरौ तस्य, खेदमेदस्विमानसौ । इति सन्दिशतो ध्वान्तघाते. ध्वांताय नौ भवान् ॥ 56 ॥ तथाऽप्यस्मिन्ननायाते, प्रेषितः फल्गुरक्षितः । प्रोवाच प्रब्रजिष्यन्ति, सर्वाणि भवदागमात् ॥ 57 ॥ अप्रतीते स च प्राह, सत्यं चेत् त्वं परिव्रज । सोऽथ प्रबजितोऽध्येतुं, श्रुतं प्रावर्त्तत क्रमात् ॥ 58 ॥ इतश्चातीव निर्विण्णो, यमकैथार्यरक्षितः । ऊचे दशमपूर्वस्य, कियच्छेषं ? गुरुजगौ ॥ 59 ॥ शेषौ समुद्रस्वर्णद्री, गृहीतौ बिन्दुसर्षपौ । विषण्णः सोऽवदद ECAUSEURU ॥ 165 // Page #188 -------------------------------------------------------------------------- ________________ श्री प्रवज्या0 श्रीप्रद्यु: नीयवृत्ती ॥ 166 ॥ पारं, नास्य गन्तुं क्षमोऽस्म्यहम् ॥60 ॥ भ्राता मेऽस्त्यागतो यामि, तदहं गुरुरब्रवीत् । अथाधीष्वाधीष्व पुनरप्यपृच्छद् गुरूनयम् ॥ 61 ॥ गुरुर्दध्यौ व्यवच्छेदः, पूर्वस्यास्य भविष्यति । मय्येवेत्युपयोगेन मच्वा तं प्राहिणोत् पुनः ॥ 63 ॥ गत्वा दशपुरे न्यूनदशपूर्व्यार्यरचितः । प्रात्राजयज्जनन्यादीन् स्वजनानखिलानपि ॥ 64 ॥ पिताऽपि तैः सह स्नेहावास्ते मुद्रां तु लाति न । वक्ति पुत्रीस्नुषादीनां पुरो विवसनस्त्रये ॥ 65 ॥ आचार्यैर्वहुशः प्रोक्तः सोऽवदत् प्रव्रजाम्यहम् । सिक्युग्मकुण्डिका छत्रोपानद्यज्ञोपवीतवान् ॥ 66 ॥ भवत्वेवमिति प्रोच्य, पिता प्रब्राजितश्च तैः । सवखच्छत्रपत्राणयज्ञसूत्रकमण्डलुः ॥ 67 ॥ बालाचैत्येऽन्यदा|चार्यसङ्केतादित्यभाषत । सर्वान् वन्दामहे साधून्, छत्रवन्तं विना त्वमुम् ॥ 68 ॥ न व्रती किमहं तेन, प्रोक्ते बालाः पुनर्जगुः । | व्रतिनां छत्रपत्राणब्रह्मसूत्रादि किं भवेत् 1 / / 69 / / स ध्यातवानिहार्थे मां, शिक्षयन्त्यर्भका अपि । ऊचे च पुत्रच्छत्रेणालमेवं ते वदंत्यथ ॥ 70 ॥ उष्णे ग्रुपरि कर्त्तव्यः, कल्प एवं भवत्विति । किश्व कुण्डिकया संज्ञाभूमौ मात्रेण गम्यते ॥ 71 ॥ को विनाऽप्युपवीतं नो, न वेद ब्राह्मणानिह ? / तेनेत्थं तेषु मुक्तेषु पुनर्वाला बभाषिरे । / 71 / / सर्वान् वन्दामहे मुक्त्वा, कटिपट्टकधारिणम् । स रुष्टः प्राह वन्दध्वं मामा पितृपितामहैः ॥ 73 ॥ वन्दिध्यन्ते हि मामन्ये, न त्यजामि कटीपटम् । अन्यदाऽनशनी कश्चित् मुनिः पश्चत्वमासदत् ॥ 74 ॥ मुमोचयिषवस्तस्मात् कटीपट्टे तु सूरयः । मृतस्य बहने साधूनपरान् समकेतयन् । / 75 / / तानुद्यतांश्च ते प्रोचुरिदं बहुफलं खलु । कथं स्वजनवर्गो न त्वस्मात् प्राप्नोतु निर्जराम् ॥ 76 ॥ वयमेव बहामो यत्, यूयं सर्वेऽपि जन्पथ । वृद्धोऽवादीत् कथं पुत्र है, निर्जरात्र बहुर्भवेत् 1 ॥ 77 ॥ सूरयः प्रोचिरे बाढं, किमत्र किल भण्यते । सोमदेवोऽबदत्तर्हि निर्जरार्थी वहाम्यहम् ॥ 78 ॥ सूरयः प्राहुरत्र स्युरुपसर्गा निसर्गतः । लगन्ति चेटरूपाणि, सहसे चेत्ततो वह ॥ 79 ॥ 1 अचेले सोमदेवः ॥ 166 ॥ Page #189 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 167 ॥ | यदा नैवाधिसहसे, ततोऽस्माकंन सुन्दरम् । स्यादित्थ त स्थिरीकृत्योत्क्षिप्तः साधुस्तदा सः ॥ 8 ॥ पुरतो व्रजतां तेषां, नषेधियां संवत्यः पृष्ठतः स्थिताः । पूर्वसङ्केतितास्त्वस्तित्कटीपट्टयापन् । / 81 ॥ दिया सोऽथ शबं मुशन्नूचेऽन्यैर्मुश्च मा शपम् । अन्येन पाइरुदचसुवा |च पुरो भूत्वाध्यपूरोऽस्य न्यबध्यत । / 82 ॥ प्रेक्षन्ते मा स्नुषा पृष्ठे, इति सापत्रपोऽपि सः । उत्तस्थावुपसर्गोऽयमिति बाढं विषो|ढवान् ॥ 83 ॥ तथैव चागते प्राहुः, सूरयस्तात! किं त्विदम् ? / स प्राह पुत्र सोऽयं द्राग, उपद्रव उपस्थितः ॥ 84 ॥ ससंभ्रमं च ते प्रोचुः, समानयत साटकम् । स प्राह साटकेनालं, द्रष्टव्यं दृष्टमेव हि । / 85 ॥ चोलपट्टक एवास्तु, स इत्थं चोलपट्टकम् । / ग्राहितस्तेन पूर्व न, सोढा सोढा त्वचेलता ॥ 86 ॥ अथारतिपरीषहेऽहंइत्तकथानिका, साऽपि दुर्लभबोधित्वप्रस्तावे उक्तास्त्रिईपरीषहे स्थूलभद्रकथा, सा अग्रे भ्न्निस्स्य्ति॥ अथ चर्यापरीषहे श्रीसंगमस्थविरदृष्टान्त:, स च द्विचत्वारिंशदोषेषु धात्रीपिण्डे उक्त निषेधिकीपरिषहे दृष्टान्तः-हस्तिनापुरवास्तव्यः, कुरुदत्तसुताभिधः । इभ्यपुत्रोऽग्रहीदीक्षां, संविग्नः स्थविरान्तिके ॥ 1 ॥ स चाधीतश्रुतः पंचप्रकारतुलनाक्षमः । एकाकित्वविहारस्य, प्रतिमा प्रत्यपद्यत ॥ 2 ॥ अन्यदा तस्य साकेतनगरस्याविदतः । गच्छतोऽस्तो रविर्जज्ञ, स्थितः प्रतिमयाऽथ स्ः॥3॥ चत्वर तिष्ठतस्तस्य, हृत्वा ग्रामात्कुतश्चन । गावस्तस्य समीपेन, त्स्क्रैर्निन्यिरेऽन्य्त्ः॥4॥ मार्ग विमार्गयन्तोऽथ, समेयुआहराकराः । सन्दिग्धेऽथ द्वये साधुदृष्टः पृष्टश्च तैरयम् ॥ 4 ॥ भगवान बभाषे स, ततः प्रद्वेषभारिभिः । तच्छीर्षे ॥ 167 ॥ विदधे pAlima'dA स्वसुगतेरिव ॥ 6 ॥ नरकाग्निपरिप्लोषसत्यंकारा इवात्मनः । अंगाराः प्रज्वलन्तोऽस्य, न्यस्ताः शिरसि तैः क्रुधा ॥ 7 ॥ कृत्वेति ते ययुः पापा, मुनिस्तु शमनिस्तुषः । दुःसहं सहमानस्तं, दध्यावध्यामधीरिति ॥ 8 ॥ अमी शिरोऽधि HABARSANS SARASRECT अए Page #190 -------------------------------------------------------------------------- ________________ P शय्यायां भ्रातरी प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 168 ॥ HEREGANGA रूढानां , कर्मणां कृतकर्मणाम् । दाहायाग्नि विमुंचन्तो, मम साहाय्यकारिणः ॥ 9 ॥ मदीये चरणे कर्म, स्थित जाड्यसमुद्भबम् । विपादिकामिवांगारैस्तापयन्तो हिंता ह्यमी ॥ 10 ॥ दहतो दहनेनैते, कर्मगुल्मं मदीयकम् । चिकित्सका इवातुच्छं, पूज्या इति विचिन्तय ॥ 11 ॥ दीप्यमानेष्टिकापाको, यस्याग्रे हिमशीतलः । सोऽपि सोढस्त्वया जीव !, पुरा नरकपावकः ॥ 12 ॥ सागरोपमसंख्यातं, कालं दुःखानि सासहि । मुहूर्त्तमात्रे दुःखे तत्, मा जीव! क्लीवतां कृथाः ॥ 13 ॥ चिन्तयन्नित्ययं नित्यभावनापावनात्मकः । ध्यानाग्निद्ग्ध्क्म्मेधाः, परमं पदमासदत् ॥ 14 ॥ __ अथ शय्यापरीषहोदाहरणम्-वत्सनीति कौशाम्ब्यां, य्ज्ञ्य्द्त्त्द्विज्ञ्म्न्ः। सोमदत्तसोमदेवाभिधावात्मभुवावुभौ ॥ 1 ॥ निर्विण्णकामभोगौ तौ, सोमभूतिः मुनेः पुरः । ब्रतं जग्रहतुः कालादभूतां च बहुश्रुतौ ॥ 2 ॥ अन्यदा स्वजनान् द्रष्टुमागतौ तौ महामुनी । गतवन्ताववन्त्यां स्तस्तयोस्तु पितरौ तदा ॥ 3 ॥ पिबन्ति विषये तत्र, ब्राह्मणोऽपि परिश्रुतम् । अविज्ञातस्वरूपत्वादगृहीतां च तां मुनी ॥ 4 ॥ ऋजुत्वाच्च निपीतायां, सानुतापौ तदर्तितः । दध्यतुः कृतमावाभ्यां, धिंगतदसमंजसम् ॥ 5 ॥ प्रत्याख्यानं ततो युक्तं, भक्तस्येति विचिन्त्य तौ । तटे तटिन्याः कस्याश्चित, काष्ठानामुपरि स्थितौ ॥ 6 ॥ पादपोपगमं तत्र, यतिनोः श्रितयोस्तयोः । अकालवर्षणेनाशु, नदीपूरः समागतः ॥ 7 ॥ काष्ठारूढौ च सथानकाष्ठारूढौ च ती मुनी । हृतौ पूरेण दुरेण, नीतौ यावन् महार्णवम् ॥ 8 ॥ लहरीप्रेरणं पूरानीतकाष्ठाभिघातनाम् । यादोभियसनं चापि, सहेते तो समाहिती ॥ 9 ॥ | असह्य तो विषह्येति, तथा शय्यापरीषहम् । स्वर्गतावित्थमपरैः, सह्यः शय्यापरीषहः ॥ 10 ॥ .. अथाक्रोशपरीषहदृष्टान्तः, तथाहि क्षपकः kshcidvikrmvrshcnodytH| गुणावर्जितया देवतया नित्यं प्र्न्न्म्य्ते॥1॥ उच्यते ASAALOCAL ॥ 168 // Page #191 -------------------------------------------------------------------------- ________________ आक्रोशे ज्वलनः श्रीप्रद्यु च त्वया कार्यः, कार्यस्य कथनान्मयि । प्रसादः सर्वदा दत्तावसादः सर्वकर्मणाम् ॥ 2 ॥अप्रेयुः स केनापि, शप्तो मिथ्याशा प्रव्रज्या दिशा । रक्तया वीक्षमाणस्तं, सोऽपि प्रत्यशपन्मुनिः ॥ 3 ॥ तेनाथ हन्तुमारब्धो', मुनिःप्रतिजघान त्म्। सुत्क्षामकुक्षिः स्थूलेन, * परेण भुवि पातित्ः॥4॥ ताडितश्च मुखे क्षिप्तं, रजोऽस्य च रजस्विना । गतेऽस्मिन् स मुनिस्वागान्, मन्दं मन्दमुपाश्रये ॥ 5 ॥ म्नीयवृत्तौ देवतापि दिवान्त सा, तं वन्दितुमुपागमत् । श्रितश्च स मुनिमौन, तया देवतयोदितः ॥ 6 ॥ अपराद्धं मया किं नु, धर्मलाभोऽपि । यन्न मे । स प्राह न त्वया चक्रे, किश्चिन्मदपकारिणः ॥ 7 ॥ साऽवादीधुवयोः किश्चिन्नोपलेभे मयाऽन्तरम् । शापेऽपि घातमापेऽपि, ॥ 169 ॥ यतोऽभूतामुभी समौ ॥ 8 ॥ क्षपकोऽथावदद्देवी, साध्व्ययं प्रेरणा तव । कथेयं व्यतिरेकेणान्वये मालाकृदर्जुनः ॥ 9 ॥ तथा हि नगरे राजगृहेऽस्त्यारामिकोऽर्जुनः । स्कन्दमातेव सौभाग्यात् , स्कन्दश्री म तप्रिया ॥ 10 ॥ बहिः पुरस्य तस्यास्त्यर्जुनस्य कुलदेवता । यक्षो मुद्रपाण्याख्योऽर्जुनोद्यानवनाध्वनि ॥ 11 ॥ स्कन्दश्रीरन्यदा भर्तुर्भक्तं दत्त्वाऽवचित्य च । पुष्पाणि मुद्ग्र्पान्निप्रासादान्तिक्माग्म्त्॥12॥ तत्र दुर्ललितैः षड्भिः ,पुरुषैः सा निरीक्षिता । समाहूता समापाता,गृहीता गृहिन्नीकृता॥ 13 ॥ यक्षस्य पुरतस्तेषां, बसतां च तया समम् । तद्भर्ताऽभ्येति यक्षा_नित्या कृत् तदाऽर्जुनः ॥ 14 ॥ तां वीक्ष्य च तया प्रोचे, मालाकारः समेत्ययम् । किं विसृजथ मां यूयं?, दध्युरस्या इदं प्रियम् ॥ 15 ॥ भूयः सम्भूय तैः षड्भिरपि ब्द्धोऽर्जुन्स्त्त्ः। यक्षस्याथ पदे बद्ध्वा, भजते तां त्द्ग्र्त्ः॥ 16 ॥ स्कन्दश्रीरभ्यवस्कन्दस्थितेव कपटाद् जगौ । परायत्ता त्वदायत्ताऽप्यहं नाथ ! करोमि किम् ? ॥ 17 ॥ स निर्दम्भः सदंभा तां, विलपन्तीं निशम्य च । दध्यौ यक्षमहं नित्यं, कुसुमैः पूजयाम्यमुम् ॥ 18 ॥ तथाप्यस्यामवस्थायामेवं परिभवं लभे । यदहं तद्भवान्नास्ति, यक्षोऽध्यक्षोऽन्यथा कथम् ॥ 19 ॥ कर्मबद्धस्य मे जीवस्येवाग्रेऽपि CHUADAARAA ॥ 169 // 1 Page #192 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तौ ॥ 170 ॥ मतिः प्रिया । मत्तोऽन्यैर्भुज्यते सान्तःकरणैः करणैरिव ॥ 20 ॥ युग्मम् ॥ एवं विचिन्तयत्यस्मिन्, यक्षोऽलक्ष्योऽपरैर्नरैः । अङ्गीकृतकृपस्तस्य प्रविवेश शरीरके ॥ 21 ॥ झटिति त्रोटयित्वाऽथ, बन्धनं धावितः क्रुधा । जग्राह मुद्गरं लोहं, सहस्रपलसम्भृतम् ॥ 22 ॥ आविष्टोऽगेष्वसौ शीघ्रं सर्वान् दुष्टांस्तया समम् । जघान जघनासक्तान्, घनघातेन तानथ ॥23॥ षण् नरान् कामकोपाद्यान् दुर्गतिं स्त्रीं च सप्तमीं । निघ्नतोऽस्य पुरः केऽपि परे नास्थुर्यतेरिव ॥24॥ स्त्रीलतासप्तमानां नृक्षोणिजानां क्षयङ्करः । तस्यागुर्बहवोऽप्येवं, वासराः कासरा इव । / 25 / / न निर्गच्छन्ति लोकोऽपि तावद्राजगृहाद्बहिः । स्त्रीसप्तमानां नो नृणां यावदाकर्णितो वधः ॥ 26 ॥ तदा च भगवांस्तत्र, श्रीवीरः समवासरत् । निर्याति नगरात् कोऽपि न तु नन्तुमना अपि ॥ 27 ॥ श्रेष्ठी सुदर्शनो नाम, जिनेन्द्रदर्शनोद्यतः । निश्चिन्तो यद्भविष्यत्वे, प्रचचाल विवन्दिषुः ॥ 28 ॥ विलोक्यार्जुनकस्तं च समुद्गिरितमुद्गरः । अधावत वघायास्य, क्रोधसम्बोधदुर्द्धरः ॥ 29 ॥ सोऽप्यर्हत् सिद्धनिर्ग्रन्थधर्माणां शरणंश्रितः । ऊचे जगद्गुरुः श्रीमान्, महावीरो गतिर्मम ॥ 30 ॥ अस्यां च मम वेलायां, प्रमादो यदि जायते । आहारोपधिदेहाद्यं, विसृष्टं त्रिविधेन तत् ॥ 31 ॥ प्रत्याख्याय च साकारं, नमस्कारं विचिन्तयन् । कायोत्सर्गेण तस्थौ स, च्छद्मस्थ इव तीर्थकृत् ॥ 32 ॥ तप्तपेयामिवैतं च परितः स परिभ्रमन । अक्षमो निर्निमेषेण, तं निरैक्षत चक्षुषा ॥ 33 ॥ अथ मुद्गरमादाय, यक्षे प्रतिगते सति । पपातार्जुनकः क्षोणौ, क्षणान्निर्दोषपात्रवत् ॥34॥ उत्थितस्तमपृच्छच्च, कथं कथमहं स्थितः ? / कृतं किं किं मयाऽवस्था, का च 1 मे त्वं निवेदय । / 35 / / प्राच्यं व्यतिकरं तं च, तस्याचक्षे सुदर्शनः । श्रुत्वा हा हाऽस्म्यहं पाप, इति वैराग्यमागमत् ॥ 36 ॥ अपृच्छच्चार्जुनः क्व त्वं, प्रस्थितोऽस्यपरोऽवदत् । वन्दितुं स्वामिनं सोऽपि समं तेन गतस्ततः॥37॥ नत्वा जिनं तदाख्यातं, धर्मं श्रुत्वा च तं नमन् । उवाच भगवन्! शुद्धिः, किं ममापि आक्रोशे - जुनः ॥ 170 ॥ Page #193 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युनोयवृत्ती * ॥ 17 ॥ प्रजायते ॥ 38 ॥ भगवानाह तपसा, पापं विच्छेत्स्यते तव । सकलं कलधौतस्य, मलः किल यथाऽग्निना ॥ 39 ॥ श्रुत्वेति व्रतमादाय, दायाद इव स प्र्भोः। तत्रैव व्यहरद्राजगृहे क्र्म्क्स्स्योद्य्त्ः॥40॥ वैरी स्वजनहन्ताऽसौ, सर्वासौष्ठवकारणम् । निन्द्यमानो जनेनैवं, महात्मा सहते स्म सः । / 41 / / रज्यमानो रजःपुजैः, कुटबमानश्च यष्टिभिः । दलिभिर्दल्यमानोऽपि, सहे देहे स निस्पृहः ॥ 42 ॥ दध्यौ च संवराभावे, लग्नं कर्मप्रदीपनम् । मम विध्यापयन्त्येते, रजसा साधु साधु तत् ॥ 43 ॥ कुवल्ल्यामिव वल्ल्यां मे, तनौ कर्मफलानमी । यष्टिघातलेघूकत्तुं, पातयन्तु पचेलिमान् ॥ 44 ॥ उत्पत्त्या हसतः कर्मसरटान् ज्ञानभास्करम् । सदावृत्तिस्थितान् लोटेन्तु किं मम नश्यति ॥ 45 ॥ अमी जाङ्गुलिका गालिजागुलीम्न्त्र्जाप्त्ः। कर्मनागकुलान्यष्ट, नाशयन्ति धनाद्विलात ॥ 46 ॥ एतेऽष्टादशधा पापस्थानवृश्चिकजातिजम् । आक्रोशमन्त्रनिमन्तो, हिता मे किल्विषं विषम् ॥ 47 ॥ नित्यं च षण्णराचारीसप्तमान निघ्नता त्व्या। रे जीव ! सप्ततत्वीव, निहता निहतात्मना ॥ 48 ॥ यत्तत्र जीवोस्जीवश्चाप्याश्रवः संवरस्तथा । निर्जरा बन्धमोक्षौ च, षण्णराः स्त्री च सप्तमी ॥ 49 ॥ परायत्ततया नित्यं, तत्तद्वन्धं विधायिन्ः। प्रायश्चित्तं भवेदित्थं, सहस्व निभृत्स्त्त्ः॥ 50 ॥ एवं विचिन्तयन्नेष, vishessdhyaansnggtH| सर्वकर्मक्षयात् प्राप, निष्पापः परमं 13 पदम् ॥ 51 ॥ ityaakroshpriisshH|| | अथ वधपरीषहोदाहरणं, त्थाहि-shraavstiisvaamino'stiih,jitshstrostnuuruhH| धारिण्यांसप्ततत्त्वज्ञः, कुमारः स्कन्द। काभिधः ॥ 1 ॥ पुरन्दरयशाश्चास्य, स्वसा दण्डकिभूभृता । परिणीता विनीतास्ति, कुम्भकारकटे पुरे ॥ 2 ॥ दण्डकेराज्ञया हा राज्ञः, सचिवस्तस्य पालकः । तत्रागाद्वेत्रिमुक्तश्च, नृपं नत्वा निविष्टवान् ॥ 3 ॥ जामातृकुशलप्रश्नपूर्व कौशलिकं नृपः । तेना 3RDPRESECONCER // 17 // SASARAL Page #194 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुश्रीयवृत्ती ॥ 172 ॥ र्पितं समादाय, तममानममानयत् ॥ 4 ॥ नृपास्थानेऽन्यदा वाक्यं धर्म्मद्वेषि द्विजोऽवदत् । पालको बालकोऽभाषि, स्कन्दकेन मनीषिणा ॥ 5 ॥ त्रिकालज्ञे जिने देवे, तदुक्तपथगे गुरौ । जिनप्रणीते धर्मे च विसंवादः सतां कुतः ॥ 6 ॥ तत्त्वत्रयं प्रति - छाय, कृतः सद्यो निरुत्तरः । कुमारमेष वाग्मात्रात्तुष्टुवे गूढमत्सरः । / 7 / / स्कन्दकस्तु भवास्कन्दकरोऽसौ बालकालतः । श्रीसुव्रते समायाते, योधपञ्चशतीयुतः ॥ 8 ॥ जग्राह मोदतो दीक्षां सूरित्वे च प्रतिष्ठितः । कुम्भकारकटं गन्तुं पप्रच्छ प्रभुमन्यदा ॥ 9 ॥ युग्मम् ॥ प्रभुः प्राणान्तिकं प्राहोपसर्ग तत्र सोऽब्रवीत् । आराधकाः ? प्रभुः प्रोचे, त्वां विनाऽऽराधकाः परे । / 10 / / ज्ञातेऽपि सपरीवारो, भवितव्यानुभावतः । जगाम स्कन्दकाचार्य:, कुम्भकारकटे पुरे ॥ 11 ॥ ज्ञात्वा स्कन्दकमायातं, पालकः स्वहितैर्नरैः । यतिवासोचितोद्यानेष्वायुधानि न्यधापयत् ॥12॥ समायातं समाकर्ण्य, स्कन्दकं दण्डकिर्नृपः । प्रणन्तुमागमद् द्वेधा, पुरन्दरयशोयुतः ॥ 13 ॥ वन्दित्वा सादरं भक्त्या, तस्माच्चाकर्ण्य देशनाम् । स्तुवन् पुरान्तरायातो, विज्ञप्तस्तेन पाप्मना ॥ 14 ॥ नोपेक्ष्यः सेवकैर्भक्तः, स्वस्वामी व्यसने पतन् । सर्वनाशोचितस्यास्य तेन विज्ञप्यसे प्रभोः ॥ 15 ॥ स्कन्दकः सैष ते राज्यं, जिघृक्षुः समुपागतः । सहस्रयोधिभिः पञ्चशत्या पाषण्डिभिर्वृतः ॥ 16 ॥ स स्कन्दके समारूढमत्सरच्छन्नसत्यदृक् । प्रत्यायितुं नृपं तत्रोद्याने शस्त्राण्यदर्शयत् ॥ 17 ॥ तद् दृष्ट्वा दण्डकी रोपाद्दण्डायैषां तमादिशत् । पालकः स्वेच्छया यन्त्रे, सोऽपिषत्तांस्तिलानिव ॥ 18 ॥ सर्वे निष्पील्य कर्माणि, पील्यमानेऽङ्गकेऽथ ते । अन्तकृत्केवली भावमाप्यागुः परमं पदम् ॥ 19 ॥ अथ बालमुनेः काले, पालकं स्कन्दकोऽब्रवीत् । मां पिष्ट्वा प्रथमं बालमेतं पिष्टि ततः परम् । / 20 / / पालको बालकं साधुं तं यन्त्रे प्रथमं न्यधात् । स कृताराधनाध्यानसन्धानो निर्वृतिं ययौ ॥ 21 ॥ स्कन्दकः पीड्यमानस्तु, निदानं कृतवानिति । भूयासं देशभूपालपालक सोषहे आक्रोशे - र्जुनः ॥ 172 ॥ Page #195 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्ती ॥ 173 ॥ तवे ॥ 22 ॥ धर्म्मध्वजं च रक्तातं, भुजभ्रान्त्या तदीयकम् । नभसा शकुनी नीत्वा तत्याजान्तःपुरोपरि ॥23॥ पुरन्दरयशादेवी, प्रत्यभिज्ञाय तं पुनः । उवाच किमिदं ? ज्ञात्वा, कञ्चुक्यूचे च तत्तथा ॥ 24 ॥ कर्म्मातिश्वपचं साधी, दुर्वचं किमिदं त्वया ? / विहितं दण्डके! देवी, क्रुधेति नृपतिं जगी ॥ 25 ॥ कर्म्मचण्डालता चक्रे, प्रचण्डा दण्डके! त्वया । यद्वाक्येनेदृशी धिक् तं द्विजातिं चाघ माधमम् । / 26 / / निन्ये शासनदेव्याऽसौ वदन्तीति नृपान्तिकात् । व्रतं श्रीसुव्रतस्वामिसमीपे च समाददे ॥ 27 ॥ स्कन्दकोस्ग्निकुमारेषूत्पद्याभ्येत्य विरोधतः । सराष्ट्रं दण्डकं दग्ध्वा दण्डकारण्यमातनोत् ॥ 28 ॥ अथ याच्ञा परीषदृष्टान्तः, तथाहि द्वारकादाहे, सञ्जाते यादवक्षये । विष्णुलोकं गते विष्णौ, सिद्धार्थसुरबोधितः ॥ 1 ॥ श्रीमन्नेमि समादिष्टचारणश्रमणान्तिके । आत्तदीक्षो बलः शैलशृङ्गस्थस्तप्यते तपः ॥ 2 ॥ युग्मम् ॥ सप्तसप्तमिकाद्याः स, प्रतिमाः प्रतिपन्नवान् । तासां स्वरूपं विज्ञेयमित्थमागमभाषितम् ॥ 3 ॥ प्रथमे सप्तके दत्तिरेकैकाशनपानयोः । द्वितीये द्वे स्युरेवं च सप्तमे सप्त सप्तके ॥ 4 ॥ एवमेकोनपञ्चाशद्दिनैर्भिक्षाशतेन च । पण्णवत्यधिकेन स्यादाराद्वाऽसौ यथाविधि ॥ 5 ॥ स्यादष्टाष्टमिकाऽप्येवं, चतुःषष्ट्या तु वासरैः । एकाशीत्या दिनैरेवं भवेन्नवनवम्यपि । / 6 / / तृणहारकाष्ठहारवनच्छिद्भथोऽन्नपानकम् । सोऽर्द्धमासादथो मासात् प्राप्य पारणकं व्यधात् ॥ 7 ॥ तृणकाष्ठादिहारेभ्यस्तपः काष्ठाजुपं च तम् । दिव्यरूपं परिज्ञायाक्षुभ्यन् सीमान्तपार्थिवाः ॥ 8 ॥ दध्युश्च कुरुते कोऽपि तपोऽस्माकमुपर्ययम् । कष्टं करोति राज्येच्छुस्तत्तं विध्वंसयामहे ॥ 9 ॥ सन्नद्धबद्धकवचा, विवि धायुधपाणयः । अनेकवाहनारूढास्ते श्रीराममुपागमन् ॥ 10 ॥ ततः सिद्धार्थदेवेन, रामर्षिचरणान्तिके । महाविकरालवदना, महाभैखदर्शनाः । / 11 / / क्षोदयन्तः क्षितिं कालायसाङ्कुशसखैर्नखैः । मुक्तस्कन्धसटाः सिंहव्यूहास्तत्र विनिर्मिताः ॥ 12 ॥ युग्मम् ॥ याच्ज्ञायां बलदेवः ॥ 173 ॥ Page #196 -------------------------------------------------------------------------- ________________ श्री याचवायां बलदेवः प्रव्रज्या श्रीप्रद्युः CLOOTER म्नीयवृत्ती ॥ 17 ॥ HOEACAREER मृगेन्द्रान् वीक्ष्य maya'ndraH, स्तुत्वा नत्वा पलं मुनिम् । स्थानं निज निवृत्यागुर्नृसिंहाख्यां त्ववाप स्ः॥ 12 ॥ तस्य साम्यजुषो । ध्यानरते: स्वाध्यायसंजुषः । शान्ताः स्नेहं व्यधुनित्यं, शत्रवोऽपि हि जन्तवः ॥ 14 ॥ केचिद्भद्रकां भेजुः, श्रावकत्वं च केचन । केचिच्चानशनं केचिच्छिष्यवत्पयुपासते ॥ 15 ॥ एको मृगः पुनर्जातिस्मरः संवेगवांस्ततः । यत्र यत्र मुनिर्याति, तत्र तत्रानुयाति । सः ॥ 16 ॥ अन्यदा बलदेवर्षिर्मासपारणकारणात । प्राविशत्पुरि भिक्षार्थी, ददृशे चैकया स्त्रिया ॥ 17 ॥ साऽऽलोक्य कामपालर्पि, काममूर्तिविडम्बकम् । जगाम कामबाणानां, निकाममपि वेध्यताम् । / 18 ॥ निरूपयन्ती तद्रूपमसौ कूपतटस्थिता । कुंभकण्ठभ्रमात् क्षीरकण्ठकण्ठे गुण न्यधात् ॥ 19 ॥ अदृढीकृतपाशायां, तस्यां सोऽन्तिकमागमत् । तां संबोध्य निजं रूपं, निन्दन व्यावृत्य निर्गतः ॥ 20 ॥ निरियायाऽन्यदा चारुदारुग्रहणहेतवे । रथकारपरीवारः, पाथेयादियुगाययौ ॥ 21 ॥ तदादेश्या नराः । पारवध्याः sitprshvdhaiH। पर शतांस्तरूश्छिन्नानईच्छिन्नांश्च चक्रिरे ॥ 22 ॥ बलपिरपि भिक्षार्थी, तेषु भोज्योद्यतेषु तु । पारणा यागमत् पृष्ठे, सारङ्गोऽपि समागमत् ॥ 23 ॥ निरीक्ष्य बलमायात, रथकारो व्यचिन्तयत । अहो पुण्योदयो मे यदतारीद् घुतरुमेरो । / / 24 ॥ अहो महानुपशमोऽस्याहो रूपमहो महः । तत् कृतार्थोऽस्म्यहं भिक्षाकृते यदयमागमत् ॥ 25 ॥ अकस्मादागतायास्मै, मदीयमुकृतैः कृती । प्रासुभिक्षाप्रदानेन, करोमि स्वं विकल्मषम् ॥ 26 ॥ ध्यात्वेति मूर्द्धनि करौ, किरीटीकृत्य भाव्त्ः। प्रणनाम महीन्यस्तजानुमस्तकहस्तकः ॥ 27 ॥ अन्नपाने समादाय, समदेष समस्थितः । ते चतद्धो विशुद्धे ते. विज्ञाय मुनिरग्रहात् ॥ 28 ॥ तेन दानफलेनेप, रथकृत सुकृतक्रमी । बबन्ध देवलोकायुः, पात्रदानेऽल्पकं हि तत् ॥ 29 ॥ मृगोऽपि भक्तिनिगच्छदाष्पप्लावितलोचनः । तावुभावपि निध्यायध्यायदिति शुद्धधीः ॥ 30 ॥ धन्यात्मा धन्यमूर्धन्यो, मुनिरेप महामनाः । अप्रवेशमयो यस्य, ॥ 174 ॥ Page #197 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री नीयवृत्ती ॥ 175 ॥ नगरेऽभिग्रहग्रहः ॥31॥ एवंविधमहापात्रप्रदानफलभाजनम् । वनच्छिदपि धन्योऽयं, येनैष प्रतिलंभितः ॥ 32 ॥ अहं तु निजदुष्कवशतः पशुतां गतः । सुरङ्गोऽपि कुरङ्गोऽस्मि, द्विधा दानाक्षमत्वतः ॥ 33 ॥ तावुभावपि यद् दृष्टौ दृष्टिभ्यां तेन सम्मदात् । विशिष्टदृष्टिस्तज्जातिर्मन्ये जज्ञे तदाद्यपि ॥ 34 ॥ इति सद्ध्यानसन्धान सावधानमनः स्पृशः । सन्ति त्रयोऽपि ते यावदत्र योगभृतो मिथः । / 35 / / अर्द्धच्छिन्नस्तरुस्तावन्मरुता परिताडितः । तेषामुपरि सद्योऽपि, पपात पविपातवत् ॥ 36 ॥ त्रयोऽपि पंचतां प्राप्य, त्रिदिवे पंचमे च ते । विमाने जज्ञिरे पद्मोत्तराः पद्मोत्तराभिधे ॥ 37 ॥ प्रभावः कोऽपि भावस्य, स्पृश्यमानस्य पश्यतः । दातृसाधुसमानद्यां, मृगायापि ददौ गतिम् ॥38॥ दातृग्राहक मेलापोऽगुण्यपुण्यो महाद्भुतः । यस्यावस्यायतामात्रादपि यत्र सुपर्वता ॥ 39 ॥ कक्षे कक्षीकृतो दुष्प्रसहो याच्यापरीषहः । तथा नैव यथा श्रीमन्मन्दिरे मन्दिरेगतैः ॥ 40 ॥ यथा श्रीबलभद्रेण, बलभद्रेण साधुना । याच्ञापरीषदः पोढस्तथा सह्यः परैरपि ॥ 41 ॥ अथालाभपरीषहोदाहरणम्, कृष्णस्य ढण्ढणापत्न्या, ढण्ढणो नामतः सुतः । बुद्धो देशनया श्रीमने मेः स व्रतमग्रहीत् ॥ 1 ॥ द्वारिकांतः स च भ्राम्यन्, भिक्षांन प्राप कुत्रचित् । ये चान्येऽपि समं तेन, मुनयो यान्ति ते तथा ॥ 2 ॥ श्रीनेमिमुनिभिः पृष्टः, प्रभो ! किं ढण्ढणो मुनिः । शिष्यो वः कृष्णसूनुश्च नगर्यामृद्धिभाज्यपि ॥ 3 ॥ भ्राम्यन्न लभते भिक्षामप्येष सकलं दिनम् । हंति लब्धि परेषां च तत्र किं नाथ ! कारणम् 1 ॥ 4 ॥ प्रभुः प्राहाधिमगधं, ग्रामेऽभृद्धान्यपूरके । पुरे परासरो नाम, द्विजो राजनि मोगवान् ॥5॥ क्षेत्राणि क्ष्मापतेर्विद्या ग्रामीणैर्वापयन्नयम् । यामयुग्मे समेतेऽपि, भक्तेऽमुंचन खटकान् ॥ 6 ॥ क्षुद्रभ्रान्तैर्नरैः पंचशत्या तद्विगुणैर्वृपैः । क्षेत्र प्रत्येकमेकैकां सीतामयमकर्षयत् ॥ 1 ॥ सोऽथ मृत्वा भवं भ्रान्त्वा ढण्ढणो अलाभे ढंढणः ॥ 175 ॥ Page #198 -------------------------------------------------------------------------- ________________ अलामे नामतोऽभवत् । तच्चान्तरायकर्मास्य, सम्प्रत्युदयमागतम् ॥ 8 ॥ श्रुत्वेत्ययं न भोक्ष्येऽहं, परलब्ध्येत्यभिग्रहम् । गृहीत्वा प्रव्रज्या पालयामास, दुष्पालमपि सात्त्विकः ॥ 9 ॥ गदाभृदन्यदाऽपृच्छन्नाथं दुष्करकारकः । कः साधुषु विशेषण ?, ततः श्रीनेमिरब्रवीत् ढंढण: श्रीप्रद्यु ॥ 10 ॥ दुष्करं कुर्वते सर्वे, विशेषाद् ढण्ढणो मुनिः। बहोः कालाद्यतोऽलाभपरीषहसहः स हि ॥ 11 ॥ प्रभु नत्वा विशन् नीयवृत्ती विष्णुः, पुरी ढण्ढणमैक्षत । गजादुत्तीर्य तस्मै च, साधवे माधवोऽनमत् ॥ 12 ॥ तद्वीक्ष्यैको वणिग् दध्यौ, धन्योऽयं विष्णुना नतः । तद्गृहे स गतस्तन, मोदकैः प्र्तिलाभित्ः॥ 13 ॥ पप्रच्छ स प्रभुं नत्वा, क्षीणं तत् कर्म किं प्रभो! / प्रभुः प्राह ॥ 176 ॥ | हरेर्लब्धिरसौ लब्धिर्न ते मुने! ॥ 14 ॥ प्रतिज्ञातार्थस्मरोऽसौ, मृग (संमृद्गन्) मृदु मोदकान् । परिष्ठापयितुं शुक्लध्यानी केवलमासदत् । ॥ 15 ॥ कृतपुण्यकपुत्रस्य, जलकान्तमणियथा । तथाऽस्य केवलं प्रादुरभून्मोदकमईने ॥ 16 ॥ प्रभुं प्रदक्षिणीकृत्य, ततो लढण्ढणकेवली । उपाविशत् सुरैः पूज्यमानः केवलिपर्षदि ॥ 17 ॥ अथ रोगपरीषहदृष्टान्तः, मथुरायां पुरा पुर्या. जितशत्रुरभून्नृपः । नाम्ना कालाऽप्यकालांगी, पण्यत्री तत्र तिष्ठति ॥ 1 ॥ रूपेणाप्रतिरूपा सा, वीक्ष्य विश्वंभराभुजा । अवरोधे परिक्षिप्ता, रत्नं यत्नं यदर्हति ॥ 2 / / तस्यां च तनयो जज्ञे, जित-13 शत्रुमहीभुजः । कालावेश्यांगजत्वेन, स ख्यातः kaalveshikH॥3॥ तस्य स्वसा स्वसामर्थ्यप्रभावहतशत्रुणा । मुद्गशैलपुरेशेन, | व्यूढाऽस्ति हतशत्रुणा ॥ 4 ॥ स चान्येयुः कुमारत्वे, श्रुत्वा गोमायुवासितम् । अपृच्छन्निजकान् पत्तीन्, यत् केषां श्रूयते स्वरः ? | ॥ 176 ॥ ॥ 5 // तैरूचेऽमी वन्यजीवाः, फेरवा विहितार्वाः। कुमारः प्राह बद्ध्वकं, ममानयत कौतुकी ॥ 6 ॥ ते गत्वा पातयित्वा च, | | पाशिके घोरवासिनम् । समानीयापियामासुराज्ञा मान्या यदीशितुः ॥ 7 ॥ स तं निहन्ति यष्टयाद्यः, खिखीति स च कूजति । SAKADASABaa RECORECASAMACHAR Page #199 -------------------------------------------------------------------------- ________________ तृणस्पर्श भद्रः प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 177 ॥ 5555555A कुमारस्य स्वरेणास्य, जायते महती र्तिः॥8॥ हन्यमानोऽमुना क्रोष्टा, स क्रोशति यथा यथा । कुमारो मारयन्नेत, प्रहृष्यति तथा तथा ॥ 9 ॥ अन्यदा हन्यमानोऽयं, तुद्य्मानोऽप्र्घात्त्ः। मृत्वाऽभूत् व्यन्तरः क्रोष्टाऽकामनिर्जरया तया ॥ 10 ॥ अन्यदा स्थविराचार्ये, मथुरायामुपागते । द्विधापि त्यक्तमारः स, कुमारः प्राव्रजत् सुधीः ॥ 11 ॥ क्रमादेकत्ववीहारप्रतिमाप्रतिपन्नकः । मुद्गशैलपुरेऽगच्छत्तत्र यत्रास्ति सा स्व्सा॥12॥ अर्शोरोगश्च तस्याभूद्धालत्वादपि कृच्छ्रकृत् । तत्रायातस्तदा बाढं, पीडितः सहसा तु सः ॥ 13 ॥ विज्ञा विज्ञाय तज्जामिरझेनदलमिश्रिताम् । भिक्षां दत्तवती सोऽधिकरणं त्द्विचिन्त्य्न्॥14॥ रोगपीडौषधींडोदासीन्यादशनादि सः । प्रत्याख्याति स्म तद्वेद, शृगालः व्यन्तरः स तु ॥ 15 ॥ स शिवामशिवायास्य, बद्धां बालकमीलिताम् । विधार्य कुर्वन् खीखीति, खादति स्म प्रसीदति ॥ 16 ॥ hRtshtrupstsyaasnnsjnyaatmaashritH| रक्षणायोपसर्गाणां, मुंचति स्म निजान भटान् ॥ 17 ॥ यावत्ते पुरुषास्तावदशिवाय शिवा न सा । दूरस्थेषु तु खीखीति, भाषमाणैव खादति ॥ 18 ॥ तेष्वास. बेष्वदृश्यः स्यादयं तु सहते मुनिः। अर्शोऽत्तिं च स वाढं तु, महात्मा सोढवान् मुनिः॥19 / / यथाऽयमर्शसां पीडां, सेहे नौषधमाददे । तथाऽन्यैरपि तद्विः , सह्यो रोगपरीषहः ॥ 20 ॥ अथ तृणस्पर्शपरीषहः, shraavstiingriinaathjitshtrunRpaatmjH| भद्रोल्लसन्मतिभद्रो, नाम्नास्ति क्रिययाऽपि च ॥ 1 ॥ सोऽन्यदा गुरुपादान्ते, दान्तेन मनसान्वितः । निविष्ट ईदृशं धर्मोपदेशं मसृणोऽशृणोत् ॥ 2 ॥ मनुष्यं दुर्लभं मत्वा, संत्यज्य । विषयादिकम् । यत्नो विधीयतां धर्मे, यावन्नायाति वार्द्धकम् ॥ 3 ॥ भ्वादीनां srvdhaatuunaamnte'dhiitaashcuraadyH| तदन्ते यदद|न्तास्तदहो वार्द्धकवैशसम् ॥ 4 ॥ बलिभिः कलितं भाति, स्थविरस्य कलेवरम् । यमराजागमे दत्तस्वस्तिकं जरसा रसात् ॥ 5 ॥ B535ARGASALAAESE // 177 // Page #200 -------------------------------------------------------------------------- ________________ श्रुत्वेति लघुकर्मेष, व्रतमादाय स्द्गुरोः। अधीते स्म श्रुतं स्र्व्म्ज्ञ्यासीनिखिलाःक्रियाः॥6॥ कालेनैकत्ववीहारप्रतिमा प्रत्यपद्यत । प्रव्रज्या0 श्रावका विहरनन्यदा क्वापि, विराज्ये sa smaagmt॥10॥ हेरिकोऽयमितिभ्रान्त्या, विधृतो नृपपूरुषैः । पृष्टः कस्त्वं? स्पशत्वे च, नियुक्तः श्रीप्रद्युम्नीयवृत्ती केभ वा वद? ॥ 11 ॥ भगवानेष नो किचिदभाषत रुपा ततः । अनारविचार्यैव, स दुर्भास्सैर्विभास्सित्ः॥12॥ ततः क्षारण तक्षित्वा, 31 वेष्टयित्वा कुशः सितैः । अमुच्यत स तैः पापैर्विस्स्य्व्य्थाक्रैः॥13॥विलिख्य्मान्माण्सोऽपि, कुशैर्लोहकुशैरिव । वेदनामाधिसेहेऽसौ, देहे दध्यौ तथेदृशम् । / 14 ॥ प्रदीप्तांगारपूर्णेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केऽपि, दह्यन्ते नारकाग्निना ॥ 15 ॥ अग्नि॥178॥ भीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षारांभसि पतन्ति ते ॥ 16 ॥ क्षारदग्धशरीराश्च, भयवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृत्बुद्ध्य्ः॥ 17 ॥ शक्तियष्टिप्राशकुन्तैः, khddgtomrpttttishaiH| छिद्यन्ते कृपणास्तत्र, प्त्द्भिर्वात्क्म्पितैः॥18॥ अहं परवशो बाढं, बहुशोऽपि हि वेद्नाः। सोढवान्न पुनर्लाभः, स्ववशस्य तदस्तु मे ॥ 19 ॥ | उक्तं चाशाश्वते काये, विज्ञाते जिनशासने । कर्मण्यवश्यवेद्ये च, लाभो दुःखे प्रतिक्षणम् । / 20 ॥ प्राणान्तिकोऽपि तेनैप, 1 तृणस्पर्शपरीपहः । यथा सोढस्तथा सह्यः, श्रमणैरपरैरपि ॥ 21 / / अथ मलपरीषहः- चम्पापुर्या सुनन्दाख्यः, परमः श्रावकोऽभवत् । क्रयाणकानि सर्वाणि, सुप्रापाण्यस्य चापणे ॥ 1 ॥ मेन् हेलयाऽपि ददात्येष, भेषजायं यथोचितम् । सत्कुप्रभृतिकं चापि, मुनिभ्यः प्राशुकं सुधीः ॥2॥अतो भीष्मेऽन्यदा ग्रीष्मे, क्स्स्र्त्स्वेद्म्लाविलाः। सुसाधवः समाजग्मुर्भेषजाय तदापणे ॥ 3 ॥ अमलानां मनस्येषां, मलगन्धः स गात्रजः । तदीयसुरमि-18| द्रव्याण्यभिभूय प्रवृद्धवान् ॥ 4 ॥ न्यस्तकस्तूरिकः शीर्षे, sa ca cndncrcitH| हृतो गन्धन नासायां, तेनाशासु प्रसारिणा SAMSUSUCCESCRI EUCAA ACACANCERNESS +4 Page #201 -------------------------------------------------------------------------- ________________ सत्कारे श्री श्रेष्ठी प्रव्रज्या0 श्रीप्रद्य- नीयवृत्ती ॥ 179 ॥ ॥ 5 // अचिन्तयच्च चित्तेऽसौ, munyo'nunyspRshH| सुन्दरं स्यान्मलं गात्रादुद्वोत्तारयन्ति चेत् ॥ 6 ॥ तच्चिन्तितमनालोच्य, लेख्यशेषो बभूव सः । त्रिदिवे त्रिदशीभूतः, प्रभूतः सुखभागभूत् ॥ 7 ॥ ततश्च्युतश्च कौशाम्ब्यामिभ्यपुत्रतयाऽभवत् । | निर्विण्णकामभोगोऽथ, धर्म श्रुत्वाऽऽददे व्रतम् ॥ 8 ॥ तत्र कर्मण्युदणे च, दुर्ग दुर्गन्धमाप सः । यत्र यत्र बजत्येष, तत्र निर्विकार त्त्रोफासिता॥9॥ भणितः साधुभिः सोऽथ, मा निगच्छ प्रतिश्रयात् । यतः शासनमालिन्यं, गोपनीयं प्रयत्नतः ॥ 10 ॥ नित्यं दुर्गन्धकायोऽयं, कायोत्सर्ग व्य्धात्त्त्ः। अंगभोगेन तत्कर्ममर्मभंग समुद्यतः ॥ 11 ॥ कर्मण्युदीर्णे जीर्णेऽसौ, devtaaM'vntaahikH| चक्रे देवतया दिव्यगन्धसम्बन्धबन्धुरः ॥ 12 ॥ सुगन्धिनिखिलद्रव्यगन्धन्यत्कारकारकः । काष्ठामुपागतः । कायो, देवस्तस्याध्यवासयत् ॥ 13 ॥ सुगन्धत्वेऽपि दुर्गन्धरीत्या वाच्यं जने गतः । सुन्दरेऽसुन्दरे वापि, स्यात् सर्वत्रातिगर्हिता ॥ ॥ 14 ॥ कायोत्सर्गवतस्तस्य, पुनर्दैवतदर्शनात् । दुष्ठुसुष्ठुविहीनत्वाद्गन्धः स्वाभाविकोऽभवत् ॥ 15 ॥ नाधिसेहे यथा तेन, पुरा मलपरीषहः । साधुना नाधुना तद्वद्विधेयं विधिवेदिना ॥ 16 ॥ अथ सत्कारपुरस्कारपरीषहः-मथुरायां पुरा पुर्यामिन्द्रदत्तः पुरोहितः । स्वप्रासादगवाक्षस्थ, आयान्तं मुनिमीक्षते ॥ 1 ॥ 18 तस्मिन्नधः समेतेऽसौ, लम्बमानं पदं व्यधात् । अमुष्य मस्तके न्यस्तः, स्यादित्याकूत्दुस्स्त्त्धीः॥2॥ श्रेष्ठिना स तथा दृष्टः, श्रावकेण च केन्चित्। अमर्षणः स सागारः, संगरं विदधाविति ॥ 3 ॥ यदि तेन पदश्चक्रे, वक्रेण मनसा मुनौ । छेदनीयस्ततो'- ॥ 179 ॥ वश्यं, मया गतदयात्मना ॥ 4 ॥ मार्गयत्यन्वहं तस्य, छिद्रमुन्मुद्ररोषधीः । भृतः कृतात्मरक्षस्येवास्य तल्लभते न तु ॥ 5 ॥ | अन्यदा विशदाचार्यपदानत्वाऽऽख्यदेष तत् । तैरूचे सह्यते ह्येष, दुःसहोऽपि परीषहः ॥ 6 ॥ स प्राह विदधे सेय, प्रतिज्ञा AAAE CURRECRUARCREACTREAM Page #202 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधु नीयवृत्ती ॥ 180 ॥ शियू निर्दया मया । सूरयः प्राहुरधुना, किमोकस्यस्य वर्त्तते ? ॥ 7 ॥ स जगादाज्ञानसिंधुरोधसोऽस्य पुरोधसः । प्रासादोऽस्ति नवो भावी, तत्प्रवेश महोत्सवः ॥ 8 ॥ भोजनाय जनाधीशमयमामन्त्रयिष्यति । समग्रपरिवारेण सहितं पूजयिष्यति ॥ 1 ॥ आचार्या जगदुस्तर्हि प्रासादे प्रविशन्नृपः । तर्हि त्वया धृतेः नत्वा, विधातव्योऽतिदूरतः ॥ 10 ॥ प्रासादोऽयं पतत्युच्चैरितिवाच्यं नृपाग्रतः । तदाऽहं पातयिष्यामि, प्रासादं हृद्यविद्यया ॥ 11 ॥ तथा भूतेऽखिलेऽप्यर्थे श्रेष्ठिना भणितो नृपः । यन्मारयितुमारब्धा, यूयमेतेन पाप्मना ॥ 11 ॥ कुपितस्तस्य भूपालः, श्रावकस्य तमापयत् । तेनास्य चरणौ बद्ध्वा, चेन्द्रकीले प्रवेशितः ॥ 13 ॥ पश्चादयामयं कृत्वा, छित्वा चैनं दयामयः । पुरोहितमथो भूतदयः श्रेष्ठी व्यसर्जयत् ॥ 14 ॥ साधुना साधु एवैष, विषोढव्यः परीषहः । न तु श्रावकवत्कार्यमकार्यमिदमीदृशम् । / 15 / / अथ प्रज्ञापरीषहः, धरावासपुरेशस्य, वैरि सिंहस्य नन्दनौ । अभूतां सुरसुन्दर्या, कालकश्च सरस्वती ॥ 1 ॥ कालकोऽन्येबुरुद्याने, वाहकेलिंगतो गुरोः । गुणाकाराभिधाद् बुद्धः, प्रावाजीदनुजायुतः ॥ 2 ॥ शतसङ्ख्या नरा नार्यस्तावनु प्राव्रजन्नथ । कालकः स्वपदे न्यासि, गुरुभिर्गुरुभिर्गुणैः ॥3॥ प्रवर्त्तिनीत्वे तज्जामिरवन्त्यामन्यदाऽगमन् । श्रीमन्तः कामिकाचार्याः, साधुसाध्वीसमन्विताः ॥ 4 ॥ गई भिल्लोऽन्यदाऽवन्तीपतिर्वीक्ष्य सरस्वतीम् । बलादन्तःपुरे न्यास्थत्, को विवेको हि कामिनाम् ॥5॥ तस्मिन् बोधवचः सूरेः, सङ्घस्य च वृथाऽभवत् । पारध बन्धुबटुवत्, क्षीणायुरपि जायुवत् ॥ 6 ॥ अथोन्मत्तकवेषेण, भ्रमन्नी ललाप सः । गर्दभिल्लो यदि नृपस्ततः स्यात् किमतः परम् 1 ॥ 7 ॥ भिक्षेऽहं यदि शून्ये वा, वसामि किमतः परम् ? / मत्वेति बोधितोऽमात्यैर्नाबुध्यत नृपाधमः ॥ 8 ॥ श्रुत्वेति कुपितः सूरिः, सस्मारागमभाषितम् । सङ्घादिकार्ये यच्चक्रिसैन्यमप्यं तयेन्मुनिः प्रज्ञायां कालकः ॥ 180 ॥ Page #203 -------------------------------------------------------------------------- ________________ प्रज्ञायां कालका । ॥ 9 ॥ ध्यात्वेति शककूलेऽगात् , सामन्तास्तत्र shaakhyH। नृपः शाखानुशाखिस्तु, कीर्त्यते देशभाषया ॥ 10 ॥ शाखिमेकं च प्रव्रज्या मन्त्रायैस्तस्थुरावय' सूर्य्ः। क्षुरिकाप्राभृतस्तत्रान्यदा दूतः समागमत् ॥ 11 ॥ शाखिः श्यामाननः पृष्टः, परिभिः प्राह नः श्रीप्रद्यु । प्रभुः । क्रुद्धःप्रेषयते शस्त्री, तया छेद्यं निजं शिरः ॥ 12 ॥ कृपाणिकायामेतस्या, पण्णवत्यकवीक्षणात । मन्ये षण्णवतेः सामम्नीयवृत्ती मा न्तानां क्रुद्धो ध्राधिप्ः॥ 13 ॥ सर्वेऽपि गुप्तमाह्वाय, सूरिभिस्तेऽथ मेलिताः। तरीभिः सिन्धुमुत्तीर्य, सुराष्ट्रायां स्माय्युः॥14॥ वर्षाराचे तदायाते, गतेः प्रत्यूहकारिणि । विधाय षण्णवत्याऽशः, सुराष्ट्रं तेऽवतस्थिरे ॥ 15 ॥ गुर्वादिष्टैश्च शरदि, तैरूचे नास्ति ॥ 18 ॥ | शम्बलम् । गुरु चूर्णेन सौवर्णमिष्टिकापाकमादधे ॥ 16 ॥ शम्बलाद् बलवन्तोऽपि, मालवं लातुमिच्छ्व्ः। चित्रं गुरुगिराऽऽसंस्ते, गुर्वाज्ञा हि बलीयसी ॥ 17 ॥ गईभिन्नः ससैन्योऽपि, स्मेत्स्तैम्हाब्लैः। भग्नः प्रविश्य पुर्यस्थादेवां रुरुधिरे च ते ॥ 18 ॥ अथाष्टमीदिने दुर्गे, शून्ये पृष्टः शकैर्गुरुः । आचख्यौ गर्दभी विद्यामद्यायं साधयिष्यति ॥ 19 ॥ तद्रवश्रवणाच्छत्रुसैन्यं स्यान्मूञ्छितं यथा । गव्यतः परतः सर्व, शिबिरं तनिवेश्यताम् ॥ 20 ॥ अष्टोत्तरं शतं शब्दवेधिनः सन्तु मेन्तिके । तथा कृतेऽथ तै: सूरिगदितैः शब्दवेधिभिः ॥ 21 ॥ तस्याः प्रसारितं वर्क, तूणीचक्रे क्षणादपि । हतप्रभावा नष्टाऽथ, विद्याऽवद्यात्मनस्तता ॥ 22 / / युग्मम् ॥ सूर्याज्ञया ततः पुर्या, प्रविश्याऽऽनायितः shkH। बद्ध्वा पाशैस्ततो गर्दभिल्लो गुरुपदान्तिके ॥ 23 ॥ स तैरूचे तवान्यायतरोः पुष्पमिदं ननु । फलं त्वन्यभवे भावि, घोरा न्र्क्वेद्नाः॥ 24 ॥ तद्धर्म प्रतिपयस्वाधुनाऽपि जिनमाषितम् । इत्युक्तेऽवागसौ द्वेधा, चक्रे निर्विषयः स तैः ॥ 25 ॥ मित्रं शाखि नरेन्द्रत्वे, सामन्तत्वे परानपि । सूरयः स्थापयामासुर्निजां जामि च संयमे । / 26 ॥ अथ भृगुपुरे राजा, युवराजश्च तिष्ठतः । बलमित्रभानुमित्राभिधौ जामिसुतौ गुरोः ॥ 27 ॥ प्रधान B535A4 NERIECCAR 55AGARCANE // 181 // Page #204 -------------------------------------------------------------------------- ________________ C श्री प्रव्रज्या0 श्रीप्रद्यु म्नीयवृत्ती ॥ 182 ॥ CONOMADUCAUGAT 3. प्रेष्य ते मूरिमानाय्य प्राज्यमानतः । प्रवेश्य चक्रतुश्चैत्योत्सवं जितशतक्रतू ॥ 28 ॥ सुतो नृपस्वसुर्भानुश्रियो धर्म गुरोमुखात् । प्रज्ञायां बलभानुः समाकर्ण्य, दक्षो दीक्षामुपाददे ॥ 29 ॥ भक्तं वीक्ष्य नृपं क्रुद्धः, पुरोधा विव्द्न्मुधा। निरुत्तरीकृतो भूपं, कैतवादित्य कालका भाषत ॥ 30 ॥ वन्द्यपादपदाक्रान्तिमहादोषप्रपोषिणी । नृपोऽथ तद्गिरा मूढोऽनेषणां नगरे व्यधात् ॥ 31 ॥ एवं निरीक्ष्य च घनागमेऽपि स धनागम । महाराष्ट्रकिरीटामे, प्र्तिस्स्त्थान्पुरेऽग्म्त्॥32॥ शालिवाहनभूपेन, महर्या स prveshitH। विज्ञप्तश्च ससंघन, षष्ठयां पर्युषणाविधौ ॥ 33 ॥ यतो लोकानुवृत्याऽनेन्द्रोत्सवः पंचमीदिने । सूरयः प्रोचिरे पर्युषणा नात्येति पंचमीम् ॥ 34 ॥ जिना गणेशास्तच्छिष्या, पंचाशत्के दिने यथा । पुरा पर्युषितास्तद्वद्, गुरवो नस्तथा वयम् ॥ 35 ॥ चतुमिस्त्विति प्रोक्ते, नृपेण गुरवो जगुः । अस्तु प्रोक्तं हि सिद्धान्ते, प्रिवास्त्व्य्मार्त्ः॥ 36 ॥ स्वच्छन्दानन्यदा शिष्यान, प्रोज्झ्य shyyaatraagrtH। आख्याय सागरचन्द्रं, प्रशिष्यं सूरयो य्युः॥ 37 ॥ तेन चाभ्युत्थिता व्याख्याक्षणे तेऽज्ञातवृत्तवत् । त्स्थुस्त्त्पृस्स्त्त्त्द्व्याख्याचारुताप्र्थ्नोद्य्ताः॥ 38 ॥ अथ शय्यातराद् ज्ञात्वा, मुनयोऽपि समाययुः । गुरूनक्षमयन् बाढमपुनःकरणेन च ॥ 39 ॥ ज्ञात्वा सागरचन्द्रोऽपि, हीभरानतकन्धरः । तस्थौ बाष्पजलैः पादौ, प्रभोः प्रक्षालयन्निव । 40 ॥ उत्थाप्य वालुकाप्रस्था-151 मृदृष्टान्तदर्शनात् । तं सम्बोध्यावदन् ज्ञाने, त्वं गर्व मा कृथा वृथा ॥ 41 ॥ यथा रिक्तो भवेत्प्रस्थः, स्थाने स्थाने विरेचनात् । ॥ 182 ॥ स्थाने 2 विलगनाद्यथा च स्यान्मृदल्पिका ॥ 42 ॥ तथा गणेशपूर्विभ्यो, वत्स! हीनोऽस्म्यहं क्रमात् । अस्मत्तस्ते गुरुस्तस्मात् त्वं च हीनतरस्तथा ॥ 43 ॥ प्रज्ञापरीपहः सोऽयं, वत्स ! shysttstvyaa। इत्युक्तः स गुरोर्वाच, तथेति प्रत्यपद्यत ॥ 44 ॥ शक्रोऽन्यदा निगोदानां, व्याख्या सीमन्धरप्रभोः । श्रुत्वा पप्रच्छ भरते, व्याख्यात्येवंविधं हि कः? ॥ 45 ॥ विज्ञाय कालकाचार्य, ॥ ACAAR Page #205 -------------------------------------------------------------------------- ________________ 0 अज्ञाने आभीरः .o प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 183 ॥ OMba कनकर विप्रवेषः समागतः । तद्व्याख्यानश्रुतेस्तुष्टः, पप्रच्छायुर्निजं वृषा ॥ 46 ॥ सूरिः श्रुतेन विज्ञाय, शक्रोऽसीति जगाद तम् । हृष्टः सोऽथ निज रूपं, प्रकाश्यैवं तमस्तवीत ॥ 47 ॥ जय प्रवचनाधार !, जय संसारतारक । जय सीमन्धरस्वामिस्तुत ! श्रीमनमोऽस्तु ते ॥ 48 ॥ स्तुत्वेतीन्द्रोऽन्यतो द्वारं, विधाय तदुपाश्रये । गतो दिवं सरिरपि, तत् क्षमाश्रमणादिवत् ॥ 49 ॥ षट्स्थानपतितां । मत्वा, श्रुतकेवलिनोऽपि हि । न गर्वः सर्वथा कार्यः, सूरिः सागरचन्द्रवत् ॥ 50 ॥ अथाज्ञानपरीषहः-तथा हि जाह्नवी कूलवासिनौ द्वौ सहोदरौ । बतिनौ स्तस्तयोरेकः, श्रुतवानश्रुतः प्र्ः॥1॥ श्रुतवान् सरितां प्राप्तः, शिष्यैः सूत्रार्थलिप्मुभिः । विश्रामं लभते नैव, दिनेष्वपि निशास्वपि ॥ 2 ॥ अपश्रुतः पुनः स्वैरं, स्वैरंगैरतिपीवरैः । / | वासरे च रजन्यां च, शयानः सुखमेधते ॥ 3 ॥ निद्राविद्राणदृक् सूरिर्दध्यौ दुआनमन्यदा । भ्राता मे पुण्यवानेष, मुक्त्वा शेते । सुखेन य्ः॥4॥ मन्दपुण्यस्य मे निद्राऽवकाशो नास्ति निश्यपि । इति प्रद्वेषतोऽबध्नाद्, ज्ञानावरणकर्मसः ॥ 5 ॥ तत्तादृशमनालोच्य, देवभूयं जगाम c। इहैव भरतक्षेत्रे, सोऽभूदाभीरदेहभूः ॥ 6 ॥ यौवने परिणीतस्य, तस्य जज्ञे च दारिका । कन्यका धन्यकायाऽऽसीद् , आसीत् रूपवती पुनः ॥ 7 ॥ स चैकदा समं पुत्र्या, भृतं घृतघटैरनः । आदाय नगरेऽचालीइ, घृतविक्रयकाद म्यया ॥ 8 ॥ परेऽपि तत्सुतारूपनिरूपणसमीहया । आभीरदारकाचेलुघृतविक्रयकैतवात् ॥ 9 ॥ शकटे स्वे च सारथ्यजुषस्तस्या मुखद्युतिम् । मनास्यनांस्यपि द्रष्टुमुत्पथेनैव तस्थिरे ॥ 10 ॥ तेषामनांसि भग्नानि, न मनांसि पुनस्ततः । सा तैरशकटा प्रोक्ता, | स चाप्यशकटापिता ॥ 11 ॥ पुनः पुनः सदैवेषु, व्याहरत्सु महाध्वनिम् । प्राप वैराग्यमाभीरः, पराभीरपराभवात् ॥ 12 ॥ व परिणाय्य स तां तस्यै, गृहसारं प्रदाय च । पूर्वाभ्यासवशाद्दीक्षां, वीक्षापन्नः समाददे ॥ 13 ॥ तेन योगभृताऽधीते, चोचराध्य MOUSUCCAMSHEECHES // 183 // Page #206 -------------------------------------------------------------------------- ________________ अज्ञाने स्थूलभद्र प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 184 ॥ | यनत्रये । तत् प्राच्यमप्रतिक्रान्तं, कोर्णिमजीर्णवत् । / 14 / / तुर्यमध्ययनं तस्य, प्त्थ्तोऽप्य्न्व्स्थितेः। नापतत्पदमप्येकं, पुण्यहीनस्य वस्विव ॥ 15 ॥ आचामाम्लद्वये जाते, सूरयः प्रोचिरे च तम् । तुर्यमध्ययनं तेऽनुजानामोऽथ वयं वद ॥ 16 ॥ स प्राह कीदृशो योगोऽध्ययनस्यास्य दिश्यताम् । ते प्रोचुर्यावदायाति, नैव तावत्तपः परम् ॥ 17 ॥ सत्त्ववृत्तिः स इत्यूचेऽनुज्ञया पूर्यते मम । यावदायाति मे तावदाचामाम्लानि संतु मे ॥ 18 ॥ तत्तपः कुर्वतस्तस्य, द्वादशाब्दा ग्तास्त्त्ः। ज्ञानावरणं तत् कर्म, तत्क्षणं क्षयमाप च ॥ 19 ॥ तुर्ये तस्यागतेऽध्याय, विकर्माणि च निर्गते । सत्यं वचोऽभवद्वैद्यस्यागमो रोगनिर्गमः ॥ 20 ॥ श्रुतं शेष सुखेनैव, तेनाधीतमतो बुधाः!| सहन्तां तद्वदज्ञानपरीपहमुपागतम् ॥ 21 ॥ अथ विपक्षे दृष्टान्तः-बभूव पाटलीपुत्रे, नन्दो नाम न्राधिप्ः। मन्त्र्यस्य शकडालाख्यस्तस्य लक्ष्मीवती प्रिया ॥ 1 ॥ 4 स्थूलभद्रस्तयोराद्यः, सुतोऽन्यः श्रीयकाभिधः । तत्र वेश्याऽस्ति कोशेति , कोशः smrnreshituH॥2||dvaadshaabdii स्थूलभद्रस्तद् गृहेऽस्थात् सुखइक्धीः। श्रीयकस्त्वंगरक्षत्वं, नन्दराजस्य निर्ममे ॥ 3 ॥ अमृद्वररुचिस्तत्र, वादी लाक्षणिकः कविः । सोष्टोत्तरशतेनास्तौन्नित्यं श्लोकैनवैर्नृपम् ॥ 4 ॥ मिथ्यागिति तं मंत्री, न प्राशंसद् द्विजं क्वचित् । प्राभृतैः सेवितुं मन्त्रिपत्नीमेष प्रचक्रमे ॥ 5 ॥ स तया दृष्टया पृष्टः, कार्यमाचष्ट शिष्टधीः । त्वत्पतिनृपतेरग्रे, कवितां मे प्रशंसतु ॥ 6 ॥ तयोक्तः सचिवोऽवोचन मिथ्यादृग्वचः स्तुवे। तयोक्तं साग्रहं मेते, कः स्त्रीवाक्ये पराङ्मुखः ॥ 7 ॥ अन्यदा पठतस्तस्य, मन्त्र्यूचे साधु भाषितम् । नृपस्ततोऽस्मै दीनारशतमष्टोत्तरं ददौ ॥ 8 ॥ नित्यदाने नृपं मंत्री, प्रोचे कोऽयमसद्धययः ? / नृपः प्राह स्तुतस्तेऽसौ, पुराऽस्माभिः कृतो नतु ॥ 9 ॥ मंत्री प्राह स्तुतं सूक्तं, मयाऽयं न कविः स्तुत्ः। एतस्य पठितं वाक्यं, यत्पठन्त्यपि बालिकाः॥10॥ यक्षाऽथ AAAACKAGAR ॥ 184 // Page #207 -------------------------------------------------------------------------- ________________ श्री म्नीयवृत्ती यक्षदिना च, भूताऽथ भूतिदत्तिका । सेणा वेणा च रेणा च , सप्तासन् म्न्त्रिपुत्रिकाः॥11॥ सकृदुक्तं वचो ज्येष्ठाऽग्रहीदन्या यथा-12 प्रव्रज्या0 तक्रमम् । ताथीपावेशयन्मंत्री, सर्वा ज्व्निकान्त्रे॥12॥ ऊचे वररुचिः श्लोकान्नृपस्याग्रे स्वयंकृतान् । अनूचिरे यथाज्येष्ठं, तास्तान् श्रीप्रद्यु- सप्तापि बालिकाः ॥ 13 ॥ द्वारं न्यवारयत्तस्य, नृपो व्र्रुचिस्त्त्ः। न्यास्थयन्त्रेण दीनारग्रन्थि त्रिपथगाजले ॥ 14 ॥ अयं सप्तापि वाटिका प्रागस्तवीद्गां, यन्त्रण ग्रन्थिमग्रहीत् । जनाध्यक्षं जनोऽवोचत, कवेरे न किंचन ॥ 15 / / राजा तन्मन्त्रिणेऽथाख्यन्मंत्र्यूचे वीक्ष्यतां प्रगे । मंत्री स्वपुंसा दक्षेण, तद्ग्रन्थि स्वकरेऽकरोत् ॥ 16 ॥ कविः स्तोतुमगाद्नंगां, नृपोऽपि सह मन्त्रिणा । प्रीतो ॥ 18 ॥ वररुचिगंगां, कृतविस्तरमस्तवीत् ॥ 17 ॥ स्तुत्यन्ते तस्य यन्त्रण, न दीनाराः करेऽपतन् । न पाणिस्पर्शनेनापि, हीनम्रास्य स्ततोऽभवत् ॥ 18 ॥ mantryaca'nyAyinI गंगा, न न्यस्तमपि तेऽर्पयेत् । तन्न्यायेन मया ते स्वमाप्तमेतद् गृहाण तत् ॥ 19 ॥ कवि पजनाध्यक्षं, मंत्रिणेति लघूकृतः । नृपः प्राह त्वया छद्मास्य ज्ञातं साधु मन्त्रिप ! ॥ 20 ॥ नृपः सविस्मयो वेश्मन्यगा. न्मंत्री जनोऽपि च । मंत्रिदासीमथामर्षाद् , द्विजो वितैरुपाचरत् ॥ 21 ॥ प्रीतां च तां स पप्रच्छ, प्रत्यहं मंत्रिचोष्टितम् । चेट्याह श्रावकोद्वाहे, नृपायास्त्रादि सज्यते ॥ 22 / / मन्त्र्युच्छेदरुचिस्तच्च, ज्ञात्वा वररुचिः क्विः। सुखादिकाप्रदानेन, डिम्भरूपाण्यपाठयत् ॥ 24 ॥ न वेत्ति लोको यदयं शकडालः करिष्यति । व्यापाद्य नंदं तद्राज्ये, श्रीयकं स्थापयिष्यति ॥ 25 ॥ पठतां डिम्भरूपाणां, सर्वत्रापाशं वचः । जनश्रुत्या समाकर्ण्य, नृपश्चित्ते व्यचिन्तयत् ॥ 26 ॥ बालका यच्च भाषन्ते, यच्च जन्पन्ति योषितः । उत्पादिकी च या भाषा, सा भवत्यन्यथा न हि ॥ 27 ॥ ध्यात्वेत्याप्तो नरो राज्ञा, प्रेषितो मंत्रिमन्दिरे । आगत्या6 ख्यन्नृपमित्याभूषणास्त्रादि सज्यते ॥ 28 ॥ रुष्टोऽथ मंत्रिणे भूपः, प्रणामेऽभूत् प्रान्ग्म्ख्ः। मंत्री श्रीयकमेकान्ते, प्राह रुष्टो ESSAUGARCASEAC ALCOHORICAGARAARAK // 185 // Page #208 -------------------------------------------------------------------------- ________________ न प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 186 ॥ नृपोधिकम् ॥ 29 ॥ ततः कुलक्षयो मा भूदिति त्वं मद्वचः कुरु । नमतो मम राजानं, वत्स! च्छेद्यं त्वया शिरः ॥ 30 ॥ 13 ॥ प्रभोरभक्तो वध्यो नः, पिताऽपीति ततो व्देः। श्रीयकः प्राह तातेडक, म्लेच्छोऽपीच्छति कर्म किम् ॥ 31 ॥ मन्त्र्याह पितृहत्याया, मा भैपीर्वत्स ! यद्विषम् । मुखे तालपुटं कृत्वा, ततो नस्याम्यहं नृपम् ॥ 32 ॥ बोधितो जनकैनवे, स्वीचक्रे च चकार च । राज्ञाऽपि किमिदं चक्र ?, स्वामिशत्रुहतोऽवदत् ॥ 33 ॥ कृतौर्ध्वदेहिको वप्तुर्विशुद्धः shriiyksttH। विज्ञो विज्ञपयांचक्रे, सर्वव्यापारदं नृपम् ॥ 34 ॥ मज्ज्येष्ठः स्थूलभद्रोऽस्ति, कोशावेश्यानिकेतने । तमाकार्य नपः कार्यमेतत्तस्मै जगाद च ॥ 35 ॥ | पर्यालोच्य विधास्यामि, स्थूलभद्रो वदनदः । राज्ञाऽऽलोचयितुं प्रेषि, सोऽशोकवनिकान्तरे ॥ 36 ॥ सोऽध्यायच्च नियोगश्रीर, shaakiniivcchlekssinnii| भोगे नरस्य कस्यापि, न निजा जातु जायते ॥ 37 ॥ आत्मरक्षाकरं मंत्र, मंत्री बिभ्रदपि च्छलात् । विनाशितोऽनयाऽत्रार्थे, तात एव निदर्शनम् ॥ 38 ॥ न शरीरं धनं क्षेत्रं, न कलत्राणि नो सुताः। तस्य चित्ते सुखाय स्युर्यः । स्यादस्या वशे न्र्ः॥ 39 / / सनिकारामिमां हित्वा, योगश्रियमहं श्रये । यदशा साऽपि मुक्तिधीरनन्यश्रीमनोरथैः ॥ 40 ॥ इति ध्यात्वा च कृत्वा च, स लोचं पंचमुष्टिकम् । रजोहरणभृद्रत्नकम्बलप्रान्तवतिभिः ॥ 41 ॥ प्रावृत्त्य कम्बलीरत्नं, सभा गत्वाऽऽह भूपतिम् । आलोचितं मयेदं ते, धर्मलाभः प्रवर्द्धताम् ॥ 42 ॥ पंचभिः कुलकम् ॥ निःसृतेऽस्मिन्नृपोऽध्यायत्, किं कोशावेश्म यात्ययम् । क्षणं गवाक्षदत्ताक्षस्तमैक्षिष्ट क्स्स्माप्तिः॥4॥koshaagRhvytikraantmekaantsmtaashryN / वीक्ष्य यातं क्षमाकान्तं, 12 ॥ 18 ॥ क्षमाकान्तः शिरोऽधुनात् ॥ 44 ॥ श्रुतकेवलिसम्भूतविजयाचार्यसन्निधौ । बतं सामायिकोच्चारपूर्वकं स समाददे ॥ 45 ॥ मुद्रा। मथ महीनाथः, श्रीयकस्य करेऽकरोत् । स बन्धुस्नेहतः कोशासदने याति सर्वदा ॥ 46 ॥ स्थूलभद्रवियोगार्तामन्यदा ताम OGESCELECOEOSRUSSIA Page #209 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्ती ॥ 187 ॥ वोचत । देव ! किं क्रियते सर्वमिदं वररुचिव्यधात् ॥ 47 ॥ एतेन नाशितस्तात !, स्थूलभद्रः प्रवासितः । तद्वैरपारं गच्छामि, देव ! चेत् त्वं प्रसीदसि ॥ 48 ॥ कथं त्विति तया प्रोक्ते, श्रीयकः प्राह स द्विजः । त्वज्जामिकामुको मद्यं, पाय्यते यदि तद्वरम् ॥ 49 ॥ तयैतत् प्रतिपन्नं च, कारितं च जवादपि । नित्यं पिबत्ययं मद्यं, ज्ञापितं चेति मंत्रिणः । / 50 / / शकडालात्यये विप्रः प्राविशद्वाजसंसदि । स कवित्वगुणान्नित्यं, पूज्यते च सभाजनैः ॥ 51 ॥ स्मरन्नृपोऽन्यदा मंत्रिगुणानां श्रीयकं रहः । जगाद शकडालं । न श्रीमाल (ला) विनेति नु ॥ 52 ॥ कलितापि सभा सद्भिः सभा मे विगतप्रभा । रहिता शकडालेन, शशिनेव निशीथिनी ॥ 53 ॥ नृपः साश्रोऽवदन्नित्थं व्यज्ञपि श्रीयकेन सः । स्वामिन्! वररुचिश्चक्रे, मद्यपस्तद्धि तादृशम् ॥ 54 ॥ राज्ञा प्रोक्तं पिवत्येष, किं मद्यं ? श्रीकोऽवदत् । प्रग्रे देवपादानामदः प्रकटयिष्यति ॥ 55 ॥ प्रभातेऽधिसभं मंत्रिगुप्तशिक्षितमालिकः । सर्वेषामन्जमेकैकमदाद्वररुचेः पुनः ॥ 56 ॥ उन्माद्यन्मदनफलक्षोदव्याप्तोदरं करे । सर्वेऽब्जं स्वं समाजघुः प्रशशंसुश्च सौरभम् ॥ 57 ॥ युग्मम् ॥ द्विजोऽपि हि निजांभोजगंधं तच्चूर्णगर्भितम् । उच्छ्वासेनाग्रहीद्रात्रिपीतं मद्यं ववाम च ॥ 58 ॥ सभाया निर्गतो लोकधिक्कृतले हक्कितश्च सः । प्रायश्चित्ते पपौ तप्तं, त्रपु प्राप च पंचताम् ॥ 59 ॥ श्रीयकः पितृवैरस्य पारगामी चिरादथ । | सच्चक्रे मंत्री मनीथप्रजार्थानर्थिवान्धवः ॥ 60 ॥ स्थूलभद्रस्तु संभूताचार्यक्रममुपासयन् । अधीतस्तत्र सूत्रार्थी, दुस्तपं तपते H ॥ 61 ॥ वर्षावभिग्रहात्थं, जगृहुर्यतयस्त्रयः । जोषिता स्मवतुर्मासीं कायोत्सर्गजुषो वयम् ॥ 62 ॥ एकः सिंहगुहाद्वारे, दृग्विषाहिबिलेऽपरः । तृतीयः कूपमण्डूकासने स्थास्याम इत्यलम् ॥ 63 ॥ तेषां विज्ञाय सामर्थ्यमनुज्ञां गुरवो ददुः । स्थूलभद्रोऽथ जग्रा |हाभिग्रहं दुर्ग्रहं परैः ॥ 64 ॥ कोशावेश्याश्रये चित्रशालायां षड्रसाशितः । स्थाता वर्षाः क्षमं मत्वा त्वज्ञासीत्तत्र तं गुरुः ॥65 ॥ ज्ञाने स्थूलभद्रः ॥ 187 ॥ Page #210 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युश्रीयवृत्ती । / 188 / / ततो नत्वाऽथ सर्वेऽपि, ययुः स्थानं यथोचितम् । कोशाभ्युत्थाय नाथस्त्वं, किं करोमीत्युवाच च ॥ 66 ॥ स्थूलभद्रोऽवदद् धर्म्मलाभस्तेऽस्तु ममायताम् । चित्रशालां चतुर्मासीं निवासायापयच्च सा ॥ 67 ॥ तत्रास्थादेष कोशा तु, दध्यौ भग्नो व्रतादयम् । समेतो मामिति ध्यात्वा, परसैस्तमभोजयत् ॥ 68 ॥ ततः सा स्फारशृङ्गारसारा सारावभूषणा । स्थिरा स्थिराशयं तं तु, धर्मे ( दृष्ट्वा ) धर्मेच्छुरेव सा । / 69 / / ननाम काममुत्सृज्य, भाबपावनमानसा । निर्नष्टकामनाकोटीप्रवेशा प्राप्तपोतिका ॥ 70 ॥ सा नताङ्गी ततो भक्त्या, रराजास्य मुनेः पुरः । पतिता कुण्ठतां प्राप्य, स्मरात्राऽऽलिरिवाबनौ ॥ 71 ॥ स्थूलभद्रान्न मन्येऽन्यं, वेश्यावशमिहापरम् । गुरोर्धर्ममपि प्राप्यानीयास्यै यः समार्पयत् ॥ 72 ॥ कामो विषयपञ्चास्यः कटाक्षो दृग्विषः फणी । कूपः स्त्रीसन्निधिस्तेन, तत्रयं तत्र यन्त्रितम् ॥ 73 ॥ श्राविका सा न शिश्राय, नृपादिष्टात् परं नरम् । बभूव च विवेकाश्वमन्दुरा सुन्दरा क्रमात् ॥ 74 ॥ निर्व्यूढाभिग्रहाचागुस्ते गुरून् यतयस्त्रयः । प्रोक्तास्तैः स्वागतं वोऽस्ति, सदा दुष्करकारकाः ! ॥ 75 ॥ आयान्तं स्थूलभद्रं त्वभ्युत्थाय गुरुरालपत् । सात्त्विक ! स्वागतं ते दुष्कर दुष्करकारक ! ॥ 76 / / सापत्रपात्रयोऽप्येते, मुनयोऽथ मिथोऽवदन् । आमंत्रणं गुरोरत्र, मन्त्रिपुत्रत्वकारणम् ॥ 77 ॥ यद्येवं षड्रसाहारः, कृतदुष्कर दुष्करः । प्रतिपत्स्यामहे वर्षांतरे तद्वयमी - |दृशम् ॥ 78 ॥ अष्टमासीमतीयुस्तेऽथ गुरोः पुरतोऽग्रहीत् । प्रावृषि स्थूभद्राभिग्रहं सिंहगुहामुनिः ॥ 79 ॥ तत्कार्याक्षममाचार्या, विचार्याथ तमभ्यधुः । अभिग्रहग्रहोऽयं ते, प्राग्वृत्तस्यापि निग्रहः ॥ 80 ॥ इत्थं गुरुनिषिद्धोऽपि तत्रागाद् वेश्यया पुनः । एष श्री - स्थूलभद्रेण, स्पर्धावानित्यलक्ष्यत ॥ 81 ॥ कोशा तां षड्रसाहौरर्भोजयित्वा स्वयं पुनः । पर्युपास्ते स्म वक्रेन्दुल्लासितस्मेरया गिरा ॥ 82 ॥ स्थूलभद्रं स्मरोस्प्राप्य, जघानैतं तपस्विनम् । नरः करभमप्राप्य, दामयेद्रासभं यतः ॥ 83 ॥ स्मरार्थमर्थयन्तं तं सोचे ज्ञाने स्थूलभद्रः ॥ 188 ॥ Page #211 -------------------------------------------------------------------------- ________________ ज्ञाने श्री । सा धनिनां वयम् । स प्राह मृगनेत्रेऽर्थः, क्व मे खरविषाणवत् ॥ 84 ॥ निर्वदयितुमेत सा, प्राह यद्रत्नकम्बलम् । दत्ते नेपालप्रव्रज्या0 ट्र भूपालोऽपूर्वसाधोस्तमानय ॥ 85 ॥ अकालेऽपि चचालायं, नेपालाय त्पोध्न्ः। पङ्के निमग्रहृत् पङ्के, मञ्जन् पद्भिन कौतुकम् स्थूलभद्र: श्रीप्रद्यु- ॥ 86 ॥ कृतार्थे चलिते साधौ, पथि चौरपतेः shukH। जगाद लक्षमेतीति, वीक्षिते नास्ति किश्चन ॥ 87 ॥ यथार्थे कथिते है नायवृत्तामा मुक्ते मुनौ पुनः प्राह, लक्षं यातीति कीरकः । व्यावृत्य पृष्टः सोऽप्याख्यद्वंशस्थं रत्नकम्बलम् ॥ 88 ॥ यथार्थे कथिते मुक्तः, का कोशाय तं ददा च सः । प्रणालपङ्के निःशङ्कमानसा साक्षिपञ्च तम् ॥ 89 ॥ मुनिः प्राहः महामूल्यः, किं पङ्केऽक्षेपि ॥ 189 ॥ कम्बलः । सा प्राह स्वव्रतं मृढ !, पङ्के मजन्न शोचसि ॥ 90 ॥ सोऽथ तस्या गिरा बुद्धः, प्रोचे साध्वस्मि बोधितः । गुरुकल्पे! गुरून्नत्वाऽऽलोचयेर्दुष्कृतं निजम् ॥ 21 ॥ कोशा जगाद यच्चक्रे, मया ब्रह्मस्थयाऽपि वः । आशातना प्रबोधाय, क्षम्यतां सा क्षमापते ! ॥ 92 ॥ इच्छामीति वदन्नत्वा, गुरूणामन्तिकेऽतनोत् । तपांसि विविधान्येषु, विहितालोचनः पुन्ः॥93 / / दत्ता राज्ञाऽन्यदा कोशा, रथिने साऽभजच्च तम् । स्थूलभद्रगुणैर्भद्रं, स्तुवन्ती तत्पुरः स्दा॥94॥ गृहोद्याने स्वविज्ञानं, स तस्यै shynsthitH। अदर्शयदिषु न्यस्याम्रलुम्यो मथता शरैः ॥ 95 ॥ अनुपुङ्खार्पितैर्योऽधश्चकार करगोचरम् । वृन्तं छित्वाऽर्द्धचन्द्रेणाकृष्यैतां स्वकरेऽकरोत् ॥ 96 ॥ युग्मम् । / कोशाऽथ सार्षपे राशौ, न्यस्य सूची सुमावृताम् । नन न च विद्धाऽङ्गे, ध्रुवप्रसवसर्षपा ॥ 9 ॥ रथी तुष्टोऽवदत्कोशा, कान्ते! किं ते ददे ? वद । साऽवदज्जातिसिद्धे वाऽभ्याससिद्धे च नाद्भुतम् ॥ 98 ॥ अण्डजाः पुष्करे यद- ॥ 189 ॥ चरन्ति च रमन्ति च । सुमेषु वर्तनं तद्वत्सिद्धं नो किन्तु तुष्टिकृत् । / 99 ॥ स्वभ्यस्ते दुष्करं किं स्यादनभ्यस्ते हि दुष्करम् । यत्पुराभुक्तभोगोऽस्थात् , स्थूलभद्रोऽक्षतव्रतः ॥ 100 ॥ स्थूलभद्रं विनाऽन्यस्य, सर्वस्य भ्रम्यते मनः । सप्तधातोः कणिक्वेव, SRAORRECROCKTER चनामृतम् पादनभ्यस्ते हि केव, Page #212 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीमद्युस्त्रीयवृत्ती ॥ 190 ॥ स्त्रीसमासत्तिचिर्भिटात् ॥ 101 ॥ भोज्यं च षड्रसं पूर्वक्रीडिताऽहं च सन्निधौ । चित्रशाला निवासकैकं केन विसह्यते ॥ 102 ॥ स्तुत्वा श्रीस्थूलभद्रं तं कः स्तुयादपरं नरम् । कश्चिनिपीय पीयूष, काञ्जिकं किं समीहते ? / / 103 ॥ रथी प्राह त्वया कोऽयं, स्थूलभद्रोऽनुवते । साऽवदन्नन्दभूनेतृमन्त्रीं दुशकडालजः ॥ 104 ॥ रथी प्राहास्य दासोऽस्मि, तादृशस्तादृशश्च यः । अथायमनयाऽबोधि, कथयन्त्या जिनोदितम् । / 105 ॥ तयाऽऽख्याते स्वनियमे, रथी चित्ते चमत्कृतः । भद्रधीः स्थूलभद्रं सोऽन्वगात्तकथितोऽधुना ॥ 106 ॥ स्थूलभद्रोऽपि भगवान्, कुरुते विविधं तपः । शास्त्रविस्मृतिकृच्चाभूद्, दुर्भिक्षं द्वादशाब्दिकम् ॥ 107 ॥ बीतेऽस्मिन् मिलितः सङ्खः, पाटलीपुत्रपत्तने । एकादशाङ्गी सम्पूर्णा, जज्ञे पूर्वगतं न तु ॥ 108 ॥ द्वौ मुनी प्राहिणोत्सङ्घस्तद्विदे भद्रबाहवे । सोऽज्ञापयन्महाप्राणध्यान्यहं नागमक्षमः ॥ 109 ॥ सङ्घादिष्टौ मुनी चान्यौ, गत्वा तं सूरिमूचतुः । संघादेशं न यः कुर्याद्दण्डः कोऽस्य विधीयते 1 ॥ 110 ॥ संघवाह्यः क्रियेतासौ, सूर्युक्ते तो तमूचतुः । तर्हि तद्दण्डयोग्योऽसि, सूरिरूचेऽथ शुद्धधीः ॥ 111 ॥ प्रसद्य सद्यः श्रीसंघः, प्रहिणोतु मुनीनिह । तेभ्योऽहं वाचनां दास्याम्येकां भिक्षात आगतः ॥ 112 ॥ द्वितीयां कालवेलायां तृतीयां च बहिर्भुवि । तुर्यां विकालवेलायां, तिस्रश्वावश्यकक्षणे ॥ 113 ॥ इत्थं श्रीसंघकार्य च मत्कार्यं च प्रसेत्स्यति । इत्यागत्योदिते ताभ्यां रिवाक्ये समादिशत् ॥ 114 ॥ श्रीसंघः स्थूलभद्रादि, प्रज्ञालं शतपञ्चकम् । तेषां च वाचनाः सप्त, दिदेश श्रुतवली ॥ 115 ॥ पंचभिः कुलकम् । वाचनाल्पतया त्वन्ये, स्थूलभद्रं विना ययुः । स प्रोक्तः सूरिणा ध्यानं, पूर्णप्रायमिवास्ति मे ॥ 116 ॥ इत्युक्तः सुस्थिरः पूर्णध्यानतो भद्रबाहुतः । द्विवस्तूनानि पूर्वाणि, पपाठ दश स क्रमात् ॥ 117 ॥ भगिन्यः स्थूलभद्रस्याभ्येत्य नत्वा गुरुं जगुः । क्व ज्येष्ठार्यो ? गुरुस्त्वाख्यदंतोऽपवरकेऽस्ति सः ॥ 118 ॥ स ता निरीक्ष्य हर्यक्ष ज्ञाने स्थूलभद्रः ॥ 190 ॥ Page #213 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती ॥ 19 ॥ AAAAEACOCA र रूपोऽस्थात् ता:पुनर्गुरुम् । प्रापुर्मयोपयोगेन, गुरुः प्राहास्ति नो ह्रिः॥119॥ गता ववन्दिरे स्थूलभद्रं यक्षा जगाद च । भग ज्ञाने स्थूलभद्रः वन्! सार्धमस्माभिः, श्रीयकोऽध्याश्रितो व्रतम् ॥ 120 ॥ स तु तीव्रक्षुधः पर्युषणापर्वणि मद्राइ । यामादिप्रत्याख्यानेनोपवास कृतवानलम् ॥ 121 ॥ रात्री दिवं गते तत्र, साधुहिंसोत्वखेदयुक् । संघेनावाचि नाघं ते, जिनाख्याते धृतिर्मम ॥ 122 ॥ | कायोत्सर्गे स्थिते संघ, सीमन्धरजिनान्तिके । निन्ये शासनदेव्याऽहं, निर्दोषा भाषिताऽहता ॥ 123 ॥ चूलिकायुगलं स्वामिदत्तं संघस्य चार्पयम् । इत्युदित्वा ययुः साध्व्यः, स्वाश्रये सपरिच्छदाः ॥ 124 ॥ वाचनार्थमथायातं, स्थूलभद्रं गुरुज्ण्गी। न यो ग्योऽसीति स स्वागो, व्रतादानाद् व्यचिन्तयत् ॥ 125 ॥ अस्मृतौ तं गुरुः प्राहः, संघाज्ञा ( कृत्वाऽपं ) त्वं न मन्यसे । सोऽपं है पुनः का कारणस ( स्मरणतः ) पल्लग्नोऽक्षमयद् गुरुम् ॥ 126 ॥ सर्वथापि निषिद्धो यः, प्रहः संघमसज्जयत् । तदभ्यर्थनया'8 भ्येत्य, संघः सूरिमभाषत । / 127 ॥ श्रुतकेवल्यथ प्राह, विकारोऽस्यापि यत्किल । तदन्ये विकरिष्यन्ति, तस्मादेष न शिष्यते ॥ 128 ॥ संघेनोक्तः पुनः स्थूलभद्रमित्यन्वशाद् गुरुः । न त्वया शेषपूर्वाणां, कार्य कापि प्रकाशनम् ॥ 129 ॥ स्थूलभद्रस्ततः । सर्वपूर्वभृत् स्रितायुत्ः। आगतः पाटलीपुत्रं, मित्रावासं च संघयुक् ॥ 130 ॥ तत्पृष्टा प्राह मित्रष्टा, भर्ता यातो वणिज्यया । 12 हा तद्गृहं च पुरा चारु, जीर्णशीर्ण तदाऽस्ति तु॥131॥ स्तम्भस्यैकस्य चाधस्तात , पूर्वैरास्ते निधिः कृत्ः। तं च ज्ञानेन जानाति, 5 स्थूलभद्रो गणाधिपः ॥ 132 ॥ स ततस्तमितः स्तम्भ, हस्तं कृत्वा जगाद ताम् । समग्रस्यापि संघस्य, पश्यतः शृण्वतस्तथा 191 ॥ का॥ 133 ॥ इदमीदृक् च तत्तादृक् , पश्य कीदृग्जाय्त्। इति मित्रगृहायातः, स्थूलभद्रस्तदाऽवदत् ॥ 134 ॥ सा च सर्वजनोऽन्य|श्च, दध्यौ यद्भगवानयम् । जीर्णशीर्णगृहं वीक्ष्यानित्यतां कथयत्यलम् ॥ 135 / / कतिथैस्तिथिभिस्तस्मिन्नायातेऽकथयच्च सा। SOLUCPECAAAAAAABAR Page #214 -------------------------------------------------------------------------- ________________ श्री प्रवज्या0 श्रीप्रधुनीयवृत्तौ ॥ 192 ॥ आयातः स्थूलभद्रोऽभूद् गृहे संघयुतस्तव । 136 / / स प्राह भणितं किञ्चिन्न किञ्चिदिति साऽवदत् । स्तम्भस्याभिमुखं हस्तं, | दर्शयन्नित्ययं जगौ ॥ 137 ॥ इदमीदृक् च तत्तादृक् पश्य कीदृगजायत । सुधीः स दध्यौ सद्बुद्धिचेष्टितं तस्य चेष्टितम् ॥ 138 ॥ इदमीदृग् निधिप्रायं यत्तादृगू भ्रमणं व्यधात् । पश्य कीदृगभून्मन्ये, धनं स्तम्भेऽस्ति किंचन ॥ 139 ॥ ध्यात्वेति स खनन्नाप, स्तम्भाधो रत्नसम्भृतम् निधिं सत्पात्रदानाद्यैः, सफलं विदधे च तम् ॥ 140 ॥ इत्थं न स्थूलभद्रेण, सोढो ज्ञानपरीपहः । तथा तथाऽपरैर्नैव, विधेयं शुद्धसूरिभिः ॥ 141 ॥ अहो मोहस्य माहात्म्यं श्रुतकेवलिनोऽपि यत् । दृष्टान्तो व्यतिरेकेणाजनि ज्ञानपरीपहे ॥ 142 ॥ अन्वयेनैष दृष्टान्तः, सोढव्ये स्त्रीपरीषहे । व्यतिरेकेण दृष्टान्तः, पुनर्ज्ञानपरीषहे ॥ 142 ॥ अथ सम्यक्त्वपरीषहः, वत्सेष्वतुच्छशक्त्याढ्यः, आर्याषाढो गणाधिपः । बहुश्रुतोऽस्ति भव्यानामुद्यतः प्रतिबोधने ॥ 1 ॥ यो यः कालं करोत्यत्र, तं तं निर्यापयत्ययम् । वक्ति चैनं सुपर्वत्वे, दर्शनं देयमेव मे ॥ 2 ॥ इत्थं निर्यापिताः प्राज्या, दिवः कश्चित्तु नागमत् । तैरन्यदादरादिष्टः, स्वशिष्योऽप्येवमर्थितः ॥ 3 ॥ सूरिस्तत्राप्यनायाते, दध्यौ क्वास्ति भवः परः 1 / यत्कोऽपि नागतस्तस्माद्भोगेभ्यो वञ्चितो मुधा ॥ 4 ॥ इति मिथ्यात्वमापन्नो लिंगमात्रतोऽभवत् । त्यक्त्वा गच्छं व्रतं त्यक्तुमनाः स प्रचचाल च ॥ 5 ॥ शिष्यदेवोऽवधेर्मत्वा, तान् बोधयितुमागतः । चक्रे संवसथे दिव्यनटप्रेक्षा विकुर्वणम् ॥ 6 ॥ तत्प्रेक्षमाणः पण्मासीं, गुरुस्तृष्णां क्षुधं श्रमम् । देवानुभावान्नाज्ञासीदथ तां संजहार सः ॥ 7 ॥ अटव्यां गच्छतोऽथास्य, परीक्षार्थं सुरो व्यधात् । षण्णां । जीवनिकायानां नाम्ना बालानलंकृतान् ॥8॥ तेष्वाद्यं पृथ्वीकायसंज्ञं प्रेक्ष्य व्यचिन्तयत् । गृहीत्वाऽऽभरणान्यस्य, भुंजे भोगान् । यथारुचि ॥ 9 ॥ स याचितोऽप्यलङ्कारमदद द्विधृतो गले । सोऽवदच्छरणायातमटव्यां पाहि मां प्रभो ! ॥ 10 ॥ विधुरं योऽवल दर्श आर्याषाढः ॥ 192 ॥ Page #215 -------------------------------------------------------------------------- ________________ दशन श्री । प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 193 ॥ 33434366AROO म्बेतोद्धरेदापद्गतं तथा । रक्षेच शरणायातं, त्रिभिस्तै पिता हि भूः॥ 11 ॥ तन्मुश्च मामिति प्रोक्तः, स गलावलनोन्मुखः । दारकेण पुनः प्रोचे, शृणु त्वं मत्कथां ततः । / 12 / / यथा ज्ञातं पुन: कुयोः, शृणोमीतीतरोदिते । दारकः कथयामास, कथाम आयोपाढः वितथामिति ॥ 13 ॥ कुलालः कश्चिदाक्रान्तस्तव्याऽधस्तात खनन्मृदम् । किमेतदिति लोकेन, पृष्टः1 प्रोचे च दीनवाक् ॥ 14 ॥ ददे यया बलिं भिक्षा, स्वजनान् पोषये यया । सा मामाक्रमते पृथ्वी, जातं शरणतो भयम् ॥ 15 ॥ शरणार्धिनि मय्येवं, प्रहरस्यथ सूरिणा । रालातिपण्डितोऽसीति, वदताग्राहि भूषणम् ॥ 16 ॥ प्रतिग्रहे च तत्क्षिप्तमथाप्कायो द्वितीय्क्ः। भयात्तः कथय-14 त्यस्य, कथामित्थं यथातथाम् ॥ 17 ॥ कश्चित्तालाचरो गाथापाठकः कथकस्तथा । जाह्ववीमुत्तरन दरं, पयःपूरेण नीयते ॥ 18 ॥ तं निरीक्ष्यावदल्लोकश्चित्राख्यानं बहुश्रुतम् । स्वोपी वहते त्वां तत, पठ किश्चित् सुभाषितम् ॥ 19 ॥ स प्राह येन बीजाना, जनि जीवन्ति कर्षकाः । तस्य मध्ये विपद्येऽहं, जातं शरणतो भयम् ॥ 20 ॥ तस्यापि भूषणान्येष, जग्राहाथ तृतीयकः । तेजस्कायाख्यया बाल, आख्यात्याख्यानिकामिति ॥ 21 ॥ अग्रिहोत्कृतः कस्याप्यागारं दहनो दहन् । लोकपृष्टः स चोवाच, तालमाहत्य पाणिना ॥ 22 ॥ दिवा रात्रौ च यमहं, तर्पये मधुसप्पिपा । तेन दग्धं ममागारं, जातं शरणतो भयम् । / 23 ॥ तस्यापि हि गृहीतेषु, भूषणेषु चतुर्थकः । वायुकायाभिधो बालोऽकथयच्च कथामिति ॥ 24 ॥ युवा कोऽपि महाप्राणः, प्रत्यंगं व्यानपीडितः । वृद्धवत्कंप्रगात्रः सन् , पृष्टो मित्रेण केनचित् ॥ 25 ॥ प्रात्वं वेगगतौ शक्तोऽधुना यष्टिकरोऽसि यत् । शनैः शनैर्बजसि यत् , को व्याधि- ॥193 ॥ स्तव मित्र! तत् 1 ॥ 26 ॥ स प्रोवाच निदाघेऽपि, यः सुखो वाति मारुत्ः। तेन मे भज्यते गात्रं, जातं शरणतो भयम् ॥ 27 ॥ | भूषणेषु गृहीतेषु, ततोऽप्यागाच्च पञ्चमः । कथामाख्याति सोऽप्येवं, सूरिसम्बोधनाविधौ ॥ 28 ॥ एकत्र वृक्षे क्वाप्यस्ति, नीडं। ACCba Page #216 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुश्रीयवृत्तौ ॥ 194 ॥ नीडनिवासिनाम् । तेषां च तत्र जातानि शिशुरूपाणि कालतः ॥ 29 ॥ अथोद्गता लता वृक्षान्तिके वेष्टति तं च सा । उपरिष्टाद्विलग्नाथ, बभूव फलभाजनम् ॥ 30 ॥ ततस्तदनुसारेण, तत्रारूढो भुजंगमः । हेलया निशि रूपाणि, भक्षयामास पक्षिणाम् ॥ 31 ॥ तैरप्युक्तमथो पूर्व, शाखिन्यध्युषितं सुखम् । मूलादभ्युत्थिता वल्ली, जातं शरणतो भयम् ॥ 32 ॥ तस्यापि हि गृहीतेषु, भूषणे - घृणावता । त्रसकायाभिधः षष्ठस्तथैवाकथयत् कथाम् ॥ 33 ॥ एकस्मिन्नगरे क्वापि, परचक्रेण रोधिते । मातङ्गास्तद्वहिर्भागाः, प्रविशन्ति पुरान्तरे ॥ 34 ॥ अन्तर्निवासिभिर्लोकैर्निर्वास्यन्ते च ते बहिः । बहिश्च परचक्रेण, गृह्यते कश्चिदाह च ॥35॥ अन्तर्निवासिनः क्षुब्धाः, प्रेरयन्ति बहिर्नरान् । दिशं भजत मातङ्गा, जातं शरणतो भयम् ॥36॥ तथाऽप्यमुञ्चत्याचार्ये, स आख्यात्यपरां कथाम् । पुरे क्वापि नृपः स्तेनः पुरोधाः प्रणिधिः पुनः ॥ 37 ॥ तावुभावपि सर्वस्वं हरतः परतः सदा । परिज्ञाय जनस्तच्च, पठति स्मेति सस्मितः ॥ 38 ॥ यत्र राजा स्वयं स्तेनो, हेरिकश्च पुरोहितः । वनं भजत हे पौरा !, जातं शरणतो भयम् ॥ 39 ॥ तथाऽप्यम्मुच्यमानोऽयं, कथयत्यपरां कथाम् । वर्णज्येष्ठेन केनापि खानितं प्रवरं सरः ॥ 40 ॥ पालौ देवकुलं तस्यारामस्तेन च रोपितः । प्रवर्त्तितस्ततो यज्ञः, पशुमारणलक्षणः ॥ 41 ॥ इति प्रवृत्तिं तां कृत्वा स द्विजन्माऽन्यजन्मनि । बभूव च्छगलत्वेनार्त्तध्यानवशतो मृतः ॥ 42 ॥ तथैव तनयास्तस्य, पशुघातमखं सदा । सरस्यां तत्र कुर्वन्ति, गुर्वन्तिकविलोकिताम् (गुर्वाजकं विलोकता ) ॥ 43 ॥ चरन्तं तं पितृचरं, तेऽपश्यन् पशुमन्यदा । मखं चिकीर्षवो मूल्यं, दत्त्वा नैषुर्गृहे च तम् ॥ 44 ॥ जातिस्मरः सरस्तीर, | नीयमानो मखावनौ । छगलः स गलन्यस्तरज्जुर्वेबेव चोऽवदत् ॥ 45 ॥ अयं चानागतश्चापि गतौ मम भवाविति । द्वौ द्वाविति वदत्येष, मन्ये प्राकृतभाषया ॥ 46 ॥ बाढस्वरेण शोचन् स, ज्ञानिना मुनिना श्रुतः । तस्य तस्य सुतानां च प्रबोधायेत्य दर्श आयषाढः ॥ 194 ॥ Page #217 -------------------------------------------------------------------------- ________________ P आयोषाढः प्रव्रज्या0 श्रीप्रद्युः नीयवृत्ती ॥ 195 ॥ भाषत ॥ 47 ॥ स्वयं संरोपिता वृक्षाः, खानितं च स्वयं स्र्ः। स्वयं प्रवर्तितो यज्ञः, किं बेबे वस्त! भाषसे ? ॥ 48 / / श्रुत्वेति संश्रितो जोषमेष मेषः स्प्द्य्पि। द्विजेन च मुनिः पृष्टः, किमयं maunmaashritH॥49|| तमुवाच त्रुनिस्तातस्तवैष * प्रत्ययोऽत्र क्ः। द्विजेनोक्ते मुनिः प्राह, कथयिष्यत्ययं स्वयम् ॥ 50 ॥ अनेन भवता चापि, न्यस्तो योऽस्ति निधिगृहे । पृष्टस्त। मेष बस्तस्ते, पदाभ्यां दर्शयिष्यति ॥ 51 ॥ द्विजः सोऽथ पितृचरं, पशुं दर्शितसेवधिम् । अमुचत स मुनेर्भक्तं, प्रत्याचक्ष्य दिवं ययौ ॥ 52 ॥ इत्यारामसरोयज्ञपशुघातादि कुर्वतः । पशुत्वे शरणं तस्याशरणं समजायत ॥ 53 / / अयेऽतिपण्डितोऽसीति, स ब्रुवन् श्रमणब्रुवः । कृकाटिका मोटयितुमारेभे सोऽथ तं जगौ ॥ 54 ॥ बालवृद्धान्धपंगुस्खीमुनीनां श्रमणश्रिताम् । दीनानां च है वधो भूरिपापव्यापद्विधायकः ॥ 55 ॥ तं बालमतिवाचालं, वदन्निति निहत्य तम् । आदाय भूषणान्यस्याप्यन्यतः सो' च्ल्च्च्ल्ः॥56॥ दध्यौ देवोऽस्य चरणपरिणामो गतो ध्रुवम् । tatparIkSa'dhunA सम्यग्दर्शनं नास्ति वाऽस्ति वा ? ॥ 57 ॥ | ध्यात्वेति गुर्विणी साध्वीमसाध्वीमयमादधौ । भूषितां मंडितां चापि, वीक्ष्य तां सोऽब्रवीदिति ॥ 58 ॥srvaaNgbhuussite'shiile. धू पिते पापरूषिते । जैनमालिन्यकवित्वं ( कारित्वे!) दुष्टशैक्ष्याऽऽगता कुतः? ॥ 59 ॥ सोचे सर्पपमात्राणि, परच्छिद्राणि द वीक्षसे । आत्मनो बिल्बमात्राणि, पश्यन्नपि न पश्यसि ॥ 60 ॥ श्रमणः संयतो ब्रह्मचारी तुल्याश्मकांचनः । वैहारिकोसि ज्येष्ठार्य !, तव किन्नु पतद्ग्रहे ? ॥ 61 ॥ इत्युक्तः स तया हीणो, याति यावत् किलाग्र्त्ः। तावद् वैक्रियमागच्छत्, कटकं वीक्षते स्म च ॥ 62 ॥ तद् दूरेण वजन राज्ञो, यतिः सोऽभिमुखोऽभवत् । द्वीपादुत्तीर्य च नतः, प्रोक्तश्चाद्य सुमंगलम् ॥ 63 ॥ अहो मे भागधेयानि, यद् दृष्टोऽसि मुनीश्वरः । ततः प्राशुकपाथेयग्रहेणानुगृहाण माम्॥64॥ स नैवेच्छति वक्त्यन्यं, नाद्य पारणकं AAAAAAAA Page #218 -------------------------------------------------------------------------- ________________ -- दशन आयोषाढः मम । पश्यत्वाभरणान्येष, भाजनस्थानि मा किल ॥ 65 ॥ बलादपि नृदेवेशस्तत्पतद्ग्रहमग्रहीत् । अपश्यत्तत्र पुत्राणां, सर्वाप्रवज्या0 ण्याभरणान्यथ ॥ 66 ॥ कुपितो भृकुटिं कृत्वा, प्रोवाचानार्यकार्यकृत् । हे क्षतव्रत मे पुत्राः, कुपात्र ! निहतास्त्वया ॥ 17 ॥ श्रीप्रद्यु तन्नामाभरणान्येतान्यतस्त्वं कुत्र यास्यसि । कांदिशीको न किंचिच्च, याव्ज्ज्ल्प्त्य्न्ह्धी॥68॥ तावद्देवःस संहृत्य, स्वमायामखिनीयवृत्ती लामपि । प्रकटीभूय च प्राह, तं सम्बोधनपूर्वकम् ॥ 69 ॥ असौ न युज्यते तत्रभवतां भ्व्तान्तिद्ः। एवविधः परीणाम:, शुद्ध सिद्धान्त्धारिन्नाम्॥70॥ मम चागमनं नाभूत, स्व्लोके स्वर्गिणो ytH। गतं कालं न जानन्ति, प्र्मोद्भ्र्निर्भ्रा॥71॥दिव्येन् ॥ 196 ॥ प्रेक्षणीयस्य, क्षणेनाक्षिप्तमानसः । ऊस्थानेन षण्मासान्, स्थितो यद्भगवानपि ॥72॥अन्य्च्च् भगवन्तोऽपि, स्वयमेव हि जायते (जायन्ते स्वयमेव हि)| संक्रान्तदिव्यप्रेमाणो, विस्स्यास्क्त्मान्साः॥7॥ अस्माप्त्स्व्क्र्त्व्या,अन्धीन्नृकार्य्काः। नृलोकमशुभं नैव, | यदायान्ति sudhaashnaaH॥ 74 // युग्मम् ॥ श्रुत्वेत्याचार्यवर्योऽयमार्याषाढो विरागवान् । स्वनिन्दितुं समारेभे, मारेभेण हतो TU हृदि ॥ 75 ॥ हृतं वृत्तं हृतं ज्ञानं, हृतं धैर्य हता धृतिः । इतः पुरुषकारस्ते, हता निर्लज्जता तव ॥ 7 ॥ हतं च तव धृष्टत्वं, दुष्टचेष्टितचीष्टतः । ज्ञातेऽपि जिनवाक्ये यदित्थं दुश्चेष्ट! चेष्टसे ॥ 77 ॥ युग्म्म्॥ किं रे जीव! त्रिदोषी त्वमथ धत्तूरितोऽसि किम् । ला किंवाऽभव्यसमानोऽसि, यदेवं भ्रष्टभावनः । / 78 ॥ जाननपि तथा भ्रष्ट, लघूभूतो जनेऽखिले । सम्प्रत्यपि तपःकम्म, कम्मक्षय करं कुरु ॥ 79 ॥ ध्यात्वेत्यूचे तवेच्छामोऽनुशिष्टिं सुष्टु शिक्षणम् । स देवमभिनन्द्यति, मरिः स्वस्थानमागमत् । / 80 ॥ चत्वा मादेवोऽथ तं भक्त्या, देवलोकं गतस्ततः । आलोचितप्रतिक्रान्तः, सूरिविहरतेऽन्यतः ॥ 81 ॥ नाघिसोढो यथा तेन, प्राग्दर्शन परीषहः । न तथा साधुभिः कार्य, सहनीयस्तु सर्वदा । / 82 ॥ ज्ञानाज्ञाने ज्ञानावरणे लाभोऽन्तरायमभिसरति । दर्शनमोहे दर्शन OMOMOMOMOM KUCHCHEACOCCAkara जातेऽपि जिनवाक्ये याजानन्नपि तथा भ्रष्ट, पुल, रिः स्वस्थानमा प्राग्दर्शन ॥ 196 ॥ Page #219 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीयवृत्ती ॥ 197 ॥ परीषहो भवति विज्ञेयः ॥ 1 ॥ आक्रोशारतिनारीनैषेधिक्योऽप्यचेलता याच्ञाः । सत्कारपुरस्कारश्च रित्रमोहे त्विमे सप्त ॥ 2 ॥ वैद्ये पंच क्षुधाद्याः स्युः, शय्या चर्या मलो वधः । तृणस्पर्शश्च रागचैकादशैतेऽत्र कर्मणि ॥ 3 ॥ अथ गाथाचतुर्थपादार्थः 'तहेव उवसग्ग divvAI'ti तथैवेति पूर्वापेक्षया, न केवलं परीपहाः सह्याः, उपसर्ग अपि दिव्यादयः सह्याः, ते च चतुर्द्धा दैवतमानुषतैरथाध्यात्मिकभेदात्, तत्र दैवतमानुषोपसर्गेषु भगवान् वीर एवोदाहरणं, आध्यात्मिके च सनत्कुमारचक्रिमुनिः, तैरथोपसर्गे तु चिलातीपुत्रदृष्टान्तः तथाहि क्षिति प्रतिष्ठेऽर्हनिंदां, यज्ञे देवद्विजोऽतनोत् । जितः शिष्यो भवेज्जेतुः, प्रतिज्ञां त्विति कुर्वता ॥ 1 ॥ क्षुल्लकेन स केनापि, वादे जित्वा ब्रतीकृतः । उक्तः शासनदेव्या च, ज्ञानश्रद्धानवानभूत् ॥ 2 ॥ युग्मम् । / वस्त्रांगयोर्मलं निंदन, स व्रतं समलं व्यधात् । तत्प्रिया त्वत्र नामुंचद्, रागं दृगिव सव्यथा ॥ 3 ॥ कार्मणं पारणेऽदात्सा, तद्वशा तद्वशार्थिनी । हन्ति रक्ता विरक्ता वांगना शृङ्गिकवल्लिवत् ॥ 4 ॥ स तेन श्रीयमाणांगो, विपद्य त्रिदशोभवत् । तदुःखात्तद्व्रताऽनालोचना सापि गता दिवम् ॥ 5 ॥ जीवोऽथ यज्ञदत्तस्य च्युत्वा राजगृहे पुरे । सुतश्चिलात्याः सार्थेश - धनदास्यास्ततोऽजनि ॥ 6 ॥ यज्ञदेवप्रियाजीवध्युत्वा पंचांगजानुजा । भद्राया धनगेहिन्याः, सुंसुमेति सुताऽभवत् ॥ 7 ॥ सुतायास्तं च दासेरं, वोढारं स व्यधाद्धनः । अन्यायिनं परिज्ञाय, गेहात्तं निरवासत् ॥ 8 ॥ गतः सिंहगुहां पल्लीं, तत्पल्लीश च संश्रितः । पल्लीशे नामशेषे स, पल्लीशस्तस्करैः कृतः ॥ 9 ॥ माद्यजगतिः सिंहमध्या पंचेषुचौरभृत् । चित्ततो नोत्तरत्यस्याटवी सासुसुमापि च ॥ 10 ॥ स स्वानाह धनो नाम, धनी राजगृहे पुरे । सुजातरूपा तस्यास्ति, श्रीश्च पुत्री च सुंसुमा ॥ 11 ॥ श्रीरस्तु भवतां सर्वा, तदीयां सुंसुमा तु मे । व्यवस्थाप्येति ते पेतुरर्द्धरात्रे धनालये ॥ 12 ॥ समं च पंचभिः पुत्रैर्धने संकुच्य 4 प्रव्रज्या स्वरूपे । चिलाती पुत्रज्ञातं ॥ 197 ॥ Page #220 -------------------------------------------------------------------------- ________________ पुत्रज्ञातं ॥ 198 ॥ तस्थुषि । आत्त वित्तः समं चौरः, सोऽगादादाय संसुमाम् ॥ 13 ॥ प्राहारक्षान धनोऽर्थों वः, पुत्री मे व्याहराविधौ । तैः समं 4प्रव्रज्या प्रव्रज्या0 सायुधैः पुत्रैः, pNcbhishcaaclddhnH||14|| वीक्ष्यानुपदमायातांस्तान स्त्नास्त्य्क्त्लाप्न्काः। नेशुस्तल्लोत्रमादाय.व्यावृत्तं पुररक्षकैः श्रीप्रद्यु स्वरूपे चिलाती नीयवृत्ती ॥ 15 ॥ चलातयो वहन् कन्यामत्राणः प्राविशद्वनम् । तामानेतुं धनं तं चान्वागात् ससुतपंचकः ॥ 16 ॥ धनेच्छिनत् समी। पस्थे, स पापः susumaashirH। प्रस्थितस्तद्वश्वाभादुद्गतोरुपदामिव ॥ 17 ॥ पश्यन् स तन्मुखं याम्यं, दिशं यमसमोऽगमत् । / धनः पुत्र्याः सपुत्रोऽपि, दृग्भिरेव जलं ददौ ॥ 18 ॥ श्रमशोकार्कतापक्षुत्तृष्णापंचहुताशनीम् । स सहन् दुःसहां nindan, vidhi svgRhmaagmt||19|| समचित्तः स वैराग्यात्, श्रीमहावीरसन्निधौ । धनस्तपोधनो भूत्वा, तपस्तप्त्वा दिवं ययौ ॥ 20 ॥ पापकाष्ठो गतकाष्ठामटवीमपरो वजन् । सौसमं हस्तविन्यस्तं, मस्तकं गतकन्धरम (सारकं ध्र्न्॥22॥ कायोत्सर्गस्थितं वक्ष्य, मुनि मद्यपवद्वचः (पादपवद् ध्रुवं) / ऊचे कथय धर्म मे, नो चेच्छेचाऽस्मि ते शिरः ॥ 22 ॥ युग्मम् ॥ बोधयोग्यं मुनिमत्वोवाच त क्रूर-18 ःईमप्यदः । कायः शमो विवेकश्च, संवरच मुमुक्षणा ॥ 23 ॥ गते मनौ पदत्रय्या:, सोऽर्थमित्थं व्यभावयत । क्रोधशान्त्या shmH। 18 शस्त्रं, क्रोधमूलं त्यजामि तत् । / 24 ॥ विवेको हेयहानेन, हेयं च स्वीशिरो ह्यदः । यः सर्वेन्द्रियसंकोचः, संवरः स प्र्कीर्तित्ः। G ॥ 25 ॥ ध्यात्वैवं हृदि हित्वा च, सुसुमायां मनः शिवः । कायोत्सर्गस्थितो ध्यायश्चिलातिस्तत्पदत्रयम् ॥ 26 ॥ अस्रग्ग न्धाच्च तद्गात्रे, प्रविष्टाः कीटिकाः प्दैः। तत्कमेव शिरोरुढं, चखादमध्यगाः पलम् । / 27 ॥ पीलिकाभिः पीलिकाभिस्त18॥ स्याङ्गासितौकृतात् । चित्रं निष्कम्पतोऽप्याशु, यत्पपात बही रजः ॥ 28 / / तथापि स्थिरचित्तोऽयमद्विष्टः कीटिकाः प्रति । ॥198 ॥ नासा होरात्रयुग्मेन, गीर्वाणपदमासदत् । / 29 ॥ इति षष्ठगाथार्थः ॥ अथ सप्तमगाथया प्रव्रज्यास्वरूपं कथयति CRECAMERPRECORRELON Page #221 -------------------------------------------------------------------------- ________________ आ प्रव्रज्या 154 प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती स्वरूपे चिलाती पुत्रज्ञातं ॥ 199 ॥ CONCER-CACASE लद्धावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव य सयं वोढव्वा आन्नुपुवीए॥7॥ (9) लब्धं चापलब्धं च लब्धापलब्धे ताभ्यां वृत्तिः-प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, यदुक्तं-"लभ्यते लभ्यते साधु, साधु चैव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु देहधारणा ॥ 1 ॥ " तथा शीलांगानां सहस्राणि अष्टादश वोढ व्यान्येव आनुपूर्व्या, क्रमेणेत्यर्थः, स चाय क्रमः-क्षान्त्यादिधर्मदशकं दशभिः पृथ्व्याद्य्जीव्प्र्य्न्तैः। गुणितं जायेत शतं पश्चगुणं पञ्चभिः करणैः ॥ 1 ॥ अथ च सहस्रद्वितयं, संज्ञाभिश्चतसृभिस्ततः षट् ते । योगत्रिकण ते षट् [सहस्राः] वधघातानुमतिभिरष्टदश ॥ 2 ॥ एतत्संवादि गाथाचतुष्कम्-न हणेइ सयं साहू मणसा आहारसन्नपरिहीणो । सोइंदियसंवरणो पुढविजिए खंतिसंपन्नो ॥ 1 ॥ खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जैधम्मो ॥ 2 ॥ इत्येतत्संवरेण अष्टादश । शीलांगसहस्राणि साधुना दुवहानीति गाथार्थ्ः|-इत्थ्ण् पञ्चमहाव्रतान्यरजनीभोज्यं ममत्वोज्झनं, nirdossaashnmaatRkaassttktpodrvyaadikaabhigrhaaH| मासादिप्रतिमाः कचोद्धृतिमहीस्वापोपसर्गक्षमाः, शीलांगोद्वहनं परीषहपरिष्वंगश्च तुर्ये गतम् । / 1 ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्यायाः स्वरूपेऽदस्तुर्य द्वार्म्पूर्य्त्॥ 1 ॥ अथ पञ्चमं द्वारं प्रव्रज्यादुष्करत्वं पञ्चभिर्गाथाभिनवभिरुपमानैः प्ररूपयति, तद्यथातरियव्वो य समुदो बाहाहिं इमो महल्लकल्लोलो । नीसायवालुयाए चावेयव्वो सया कवलो । / (10) ॥ चंकमियव्वं निसियग्गखग्गधाराहिं अप्पमत्तेणं । पायव्वा य सहेलं हुयवहजालावली सययं ॥ 9 ॥ (11) गंगा पडिमोएणं तोलियम्वो तुलाइ सुरसेलो । जहयव्वं तह एगागिणावि भीमारिदुट्टबलं ॥ 10 ॥ (12) RCRACCRECENESCRCCRECE // 199 // Page #222 -------------------------------------------------------------------------- ________________ +5 5प्रव्रज्या % प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती द्वारं सुरेन्द्रदत्तः ॥ 20 ॥ %AE391-A raahaavehvinnimmiyckkttttiylkkhmggputtliyaa| विधेयव्वाऽवस्सं उवसग्गपरीसहे जेउं ॥ 11 ॥ (13) तथा,-तिहुयणजयप्पडागा अगहियपुव्वा तहेव गहियव्वा । इय एवमाइ साह्रण दुकरा होइ पव्वज्जा ॥ 12 ॥ (14) अयं प्रव्रज्याविधिः समुद्रः महाकल्लोलसंकुलो बाहुभ्यां तरणीयः, यथा स तरीतुं सुदुष्करस्तथा प्रव्रज्याविधिरपि, तथा निःस्वादवालुकायाः कवलः सदा चर्वणीयः, यथा स सुदुष्करस्तथा प्रव्रज्याविधिरिति गाथार्थ्ः। तथा-चक्रमितव्यं-अतिशयेन चलनीयं, क्व -निसिताग्रतीक्ष्णखड्गधारायां, कथंभूतेन ?- अप्रमत्तेन साधुनेति गम्यम् , पातव्या च सहेल-सलील हुतवहज्वालावली सततं, यथा निसिताऽसिधाराचंक्रमणं ज्वलनज्वालामालापानं च दुष्करं तथा प्रवज्याऽपीति गाथार्थः ॥ गंगा प्रतिश्रोतसा तार्येति शेषः, तोलनीयस्तुलया मेः, जेतव्यं तथा एकाकिना-असहायेन भीमारिदुष्टबलं, यथा एतानि त्रीणि दुष्कराणि तथा प्रव्रज्याविधिरपीति । गाथार्थः ॥ राधावेधार्थ विनिर्मिता चासौ लक्षमार्गपुत्रिका च वेध्या अवश्य-असंशयं उपसर्गपरीपहान् पूर्वोक्तान् जिवा-अभिभूय । अत्रार्थे सुरेन्द्रदत्तो बहिरंगोऽप्युदाहरणम् , नृत्वदुलभताप्रस्तावे दशदृष्टान्तान्तरे दृष्टान्तः यः पूर्वमुत्क्षिप्तः स साम्प्रतमत्र प्रस्तावे भण्यते, तथाहि-इन्द्रदत्ताभिधो भूपोऽभूत् पुरेन्द्रपुरे पुरे । तस्य द्वाविंशतिः पुत्राः, सन्ति देवीषु भूरिषु ॥ 1 / / अस्ति तस्य नरेन्द्रस्य, पत्नी सचिवपुच्याप । पाणिग्रहक्षणे तेन, दृष्टा सा नान्यदा पुनः ॥ 2 ॥ एकदा taamRtusnaataampshytkshypiiptiH| अपृच्छच्च समीपस्थं, द्वाःस्थं कस्येयमंगना? ॥ ॥ 3 ॥ सोऽवदद्देव ! देवीयं, तवैवामात्यनन्दना । तया सीमन्धरोऽधीशो, निशामेकामुवास च m॥4॥साऽथ् सम्भूतगर्भाऽऽख्यत् , ज्ञात्वा प्र(मंत्रिणं)मदहेतुताम् । सोऽभिज्ञानकृते भूपोल्लापाद्यं प्त्र्केऽलिख्त्॥5॥पित्रा प्रपाल्यमाना सा, सूते स्म समये सुतम् । चत्वारि दासरूपाणि,तत्र जातानि चाहनि ॥ 6 ॥ मातामहो महामात्यो, द्वादशाहे विधान्त्ः। सुरेन्द्रदत्त RECECAUGUSKROCESSIPA% // 20 // Page #223 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु नीयवृत्ती ॥ 201 ॥ इत्याख्यां, दाहत्रस्य प्रदत्तवान् ॥ 7 ॥ अग्निस्तु पर्वतश्चैव, बहली सागरोऽपि च । चतुर्णां दासरूपाणामिति नामानि जज्ञिरे ॥ 8 ॥ तं चाष्टवार्षिकं मन्त्री, कलाचार्यमुपानयत् । सवेलं ग्राहयामास क्रमाद् द्वासप्तर्ति कलाः ॥ 9 ॥ कलाग्रहणकाले तं, करक्रममिवाग्रहत् । कर्षन्ति दासरूपाणि, पातयन्ति मुहुर्मुहुः ॥ 10 ॥ एकतानमनास्तानि तृणवगणयन्नयम् । सुविचार्य कलाचार्यादाददे सकलाः कलाः ॥ 11 ॥ ये च द्वाविंशति सति ( दसी) सुताः सर्वे सहैव तु । उपाध्यायं च तं चातिखलीकुर्वन्ति ते खलाः ॥ 12 ॥ ग्राह्यमाणाः कलाजालं, कलाचार्यं शांति ते । यष्टिभिर्मुष्टिभिर्वापि, प्रत्युत ताडयंति च ॥ 13 ॥ यदि तांव कलाचार्यः, कदाचिदपि ताडयेत् । ततो निजनिजांबानां कथयन्ति सगदम् ॥ 14 ॥ तन्मातरः कलाचार्य, वदन्त्याहंसि किं सुतान् ? | यतो न सुलभाः पुत्रास्तेन से नैव शिक्षिताः । / 15 / / इतश्च मथुरापुर्यो, जितशत्रुर्नरेश्वरः । तस्यास्ति निर्वृतिर्नाम दुहिता महिता सताम् ॥ 16 ॥ तां च प्राप्तवरां प्रेक्ष्य, जगाद जगतां पतिः । यस्तुभ्यं रोचते भर्ता, वत्से ! वृणु तमिच्छया ॥ 16 ॥ सोचे विध्यति राधां यः, स मे भर्त्ता भवत्विति । राज्यं तस्मै च दातव्यं, तातेनातः परं हि किम् 1 ॥ 17 ॥ बहुपुत्रं निशम्येन्द्रदत्तमिन्द्रपुरे पुरे । सा प्राप्य पितुरादेशं, सामग्रीसहिताऽगमत् ॥ 18 ॥ आत्मानमन्यभूपेभ्यः प्रवरं मानयन्नयम् । बहुपुत्रतया राज्ञो दूतैराकारयत् परान् ॥ 19 ॥ महाविभूत्या भूपेषु समायातेषु तेषु तु । पुरमिन्द्रपुराधीश, उत्पताकमकारयत् ॥ 20 ॥ बहिः पुरस्य वैपुल्यं, विपुलाया विलोकयन् । मण्डपं कारयांचक्रेऽतुच्छच्छायसंमुच्छ्रितम् ॥ 21 ॥ उपर्युपरि चक्रं च चक्राण्यष्टाक्ष एकके । न्यस्य पाञ्चालिका तेषामुपरि न्यासि चोर्ध्वगा ॥ 22 ॥ इन्द्रदत्तनृपस्तत्र, द्वात्रिंशत्या सुतैः सह । अगात् समग्रालङ्कारकलिता सुकुमार्यपि । / 23 / / सप्रपञ्चेषु मञ्चेषु प्रतिमाप्रतिमा नृपाः । तंत्र 5 प्रव्रज्या दुष्करत्वद्वारं सुरेन्द्रदचः ॥ 201 ॥ Page #224 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु बार नीयवृत्ती ॥ 202 ॥ PASHRERHI शिरस्पद इवावदत् । इट यत्र तत्र बजरिवति । ध्यत्वाष्टक सव्यापसव्यतः सम प्रचापलताप्रथमसङ्गमे । तच्चित्रवीक्षार्थमुपाविक्षन विच्क्स्स्न्नाः॥24॥ इन्द्रदत्तोऽथ सानन्द, ज्येष्ठं श्रीमालनामकम् । उवाच तनयं पुत्रः, विद्ध्वा वामेऽक्ष्णि 5 प्रज्या पुत्रिकाम् ॥ 25 / / गृहाण राज्यं सर्वार्थसार्थसार्थकतास्पदम् । निर्वृतिं राजपुत्रीं च, सर्वनिवृतिमन्दिरम् ॥ 26 ॥ मालिते नृपमालाभिः , श्रीमाली तत्र मण्डपे । नाभूदपि धनुर्धत, क्षमः प्रागकृतश्रमः ॥ 27 ॥ कथंचिदन्यथा चापलताप्रथमसङ्गमे । / द्वारं परेन्द्रदयः असात्त्विकोऽपि कम्पाद्यः , स सात्त्विक इवाभवत् ॥ 28 ॥ कुलालचक्रवच्चक्राष्टकं स्व्याप्स्व्य्त्ः। समं भ्रमत् समुक्ष्यि , किंक व्यजडोजनि ॥ 29 ॥ धृष्टत्वेनाथ सन्धाय, यत्र तत्र व्रजत्विति । ध्यात्वाऽमुश्चदमुं चक्रे, स श्रीमाली शिलीमुखम् ॥ 30 ॥ | स चोत्प्लुत्य पतन्नस्य, शिरस्पद इबावदत् । इदृक् पततु विज्ञान, यत्तवैव हि मस्तके ॥ 31 ॥ अहो श्रीमालिनो धन्वकौशलं चेति है। भास्सिभिः। सह विज्ञैरविज्ञैश्च, जज्ञे प्रहसनं तदा ॥ 32 ॥ शेषाणामप्यशेषाणाममीषामेकविंशतेः । एकं द्वे त्रीणि चक्राण्युल्लङ्घय भग्नाः शिलीमुखाः ॥ 33 ॥ अथाधृतिभृतं धात्रीधवं स्चिव्पुन्ग्ग्व्ः। अभ्यधादधृति देव!, किं दधासि मुधा हदि ? ॥ 34 ॥ अप्रधानीकृतोऽस्म्येतैर्नृपोक्ते सचिवोऽवदत् । सुरेन्द्रदत्तनामास्ति, दौहित्रो मे सुतः स ते ॥ 35 ॥ राधावेधविधाने स, प्रभविष्णुः प्रभो ! ध्रुवम् । राज्ञोऽस्मृतौ दिनाचं स, पत्रस्थितमदर्शयत् ॥ 36 / / क स क स इति प्रोक्ते, नृपेणादर्शि मन्त्रिणा । परिरम्य दृढं दोआमभ्यधायि नृपेण सः ॥ 37 ॥ वत्साष्टदलचक्राणि, भित्त्वा वामेक्षिपुत्रिकाम् । विद्ध्वा राज्यं च पुत्रीं च, निवृति प्राप्तुमाशिषे? ॥ 38 ॥ सुरेन्द्रदत्त ईशेऽहं, तात्पाद्प्र्साद्त्ः। इति प्रोच्य विरच्याथ, स्थानं धनुरुपाददे ॥ 39 ॥ तं धूलिधूसर है। द्दा॥202॥ वीक्ष्य, कुचेलं दासकैयुतम् । कुमारा स्पष्टशृङ्गाराश्चक्रुर्वक्रोष्टिकां मिथः ॥ 40 ॥ ते स्वं दुर्मेधसो वेध्यवेधसन्धासु दुर्विधाः । |सह तं विस्मरन्ति स्म, जनैः परजनैरपि । / 41 ॥ स त्वपश्यन्ननुत्रस्यस्तैलकुण्डे तदन्तरम् । ऊर्ध्व सन्धानमाधाय, राधावेधाय चियपुङ्गवः । अभ्यासुतः स ते ॥ 35, नृपेणादर्शि मात्र, निवृति । MEDALOGEOGRESCREC3% // 37 // वत्सास्थतमदर्शयत् कामे सुतः सते, किं दधासि मा 164 Page #225 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती ॥ 20 ॥ तस्थिवान् ॥ 42 ॥ तानि तं दासरूपाणि, स्थितानि परितोऽपि हि । आकर्षन्ति स्म तं त्वेष, तृणवत्तान्यमन्यत ॥ 43 ॥ कृष्टासी 45 प्रबन्या द्वौ च निस्विंशी, पक्षयोरुभयोरुभौ । शीर्ष तवापराधेन, च्छेत्स्याव इति चोच्तुः॥44 ॥ उपाध्यायोऽप्युपान्तस्थस्तस्मै भयमदर्श से दुष्करस्व द्वारं यत् । त्वामेवमन्तयिष्यामो, यदि वेध्यं न विध्यसि ॥ 45 ॥ द्वाविंशतिः कुमाराच, राधा मैपोऽपि विध्यतु । इति वंठवदुल्लंठवचने सुरेन्द्रदत्त विघ्नयन्ति तम् ॥ 46 ॥ तानि तौ च kumArA~zca, तानप्यगणयन्त्रयम् । एकतानमना लक्ष्य, एव निक्षिप्तवीक्षणः ॥ 47 ॥ अष्टानामपि चक्राणां, विज्ञो विज्ञाय चान्तरम् । अविध्यत् पुत्रिका वामनेत्रे पुत्रो वयोल घुः॥48॥ युग्मम् । / साधु साध्विति लोकेन, | श्लाघितः स च niva'tim । राज्यं च प्राप्य पित्रादीनप्यधो विदधे गुणैः ॥ 49 ॥ अन्तरङ्गा कथा सेयमस्या उपनयस्त्वयम् । ज्ञेयमिन्द्रपुरं सोऽयमिन्द्रजालनिभो भवः ॥ 50 ॥ इन्द्रदत्तोत्र भूनेता, मनोभावः प्र्कीर्तित्ः। इन्द्रेण धात्मना दत्तः, स syA4 दन्वर्थ एव तत् । / 51 ॥ अन्यान्यवस्तुवांछाख्यदेव्या बद्धोऽस्य सन्ति च । तासां द्वाविंशतिः पुत्रा, विज्ञातव्याः परीषहाः ॥ 52 ॥ मन्त्री पुण्याभिधोऽस्त्यस्य, तस्य पुत्री च स्न्म्तिः। दृष्टा सोपयता किन्तु, भवे भावेन नान्य्दा||| 53 ॥ शुचिः सा चैकदा तेन, विवेकद्वाःस्थतो निजा। ज्ञाता पत्न्युपभुक्ता चापनसत्त्वा बभूव सा ॥ 54 ॥ आख्यत् पित्रे स पत्रे च, लिखति स्म दिनादि कम् । भावस्य संगः सन्मत्या, यत्पुण्येन प्रकाश्यते ॥ 55 ॥ सुरेन्द्रदत्तवत्तस्याः, सुविचारः सुतोऽजनि । कषायाः सहजास्तस्य, ल जज्ञिरे दासरूपवत् ॥ 56 ॥ सुविचारः कलाचार्यस्यागमस्यापितः स च । गृह्णन् कलाः kaSAyA~zca, न किंचिदपि मन्यते ॥ 203 / / D ॥ 57 // ते तु द्वाविंशतिस्तं चागमं च प्रति वैरिन्न्ः। कलापात्रं कथं न स्युरित्याशंसाकृतः सदा ॥ 58 ॥ ज्ञेया सिद्धिशिला । किंच, मथुराऽथ नरेश्वरः । जितशत्रुर्जिनस्तस्माद्गता निवृतिदारिका ॥ 59 ॥ सा च प्रौढा परिव्रज्या, राधावेधकृतो bhavet । hU 36549 RCESCREECRECOGC Page #226 -------------------------------------------------------------------------- ________________ 10 sit% श्रीप्रद्यु: CE% राज्यं च परमानन्दसुन्दरं परमं सुखम् ॥ 60 ॥ यथा वर्षति पर्जन्यस्तन्दलानुपचारवार । तथा दशविधो धर्मस्तद्धेतुर्निवृ- प्रव्रज्या प्रव्रज्या0 | तिर्मता ॥ 61 ॥ भवेत् सा च मनोभावपुरे श्रीमज्जिनाज्ञया । यदा याति मनोभावो, मुदितः स्यात्तदा किल ॥ 62 ॥ परानाप । दुष्करत्व AIM परीणामभृपानाहूय तत्र स्ः। प्रकर्षस्थानमंचषु, निवेशयति तद्दिने ॥ 63 ॥ विपुलो मण्डपस्तत्र, चित्तस्थैयाभिधोऽभवत् । द्वारं सुरेन्द्रदत्त: जातावेकवचश्चाक्षे, कर्मचक्राष्टकं मतम् ॥ 6 ॥ प्रव्रज्या पुत्रिका सामायिक वामं च लोचनम् । तत् कर्मविवरेणैव, धन्यो विध्यति ॥ ॥ 204 ॥ कश्चन ॥ 65 ॥ समं परीपहैस्तत्र, मनोभावे समागते । तत्र निर्वृतिरप्यागाद्दशभिर्धर्मलक्षणा ॥ 66 ॥ क्षुधापरीषहश्चायो,8 धर्ममादातुमक्षमः । शरवत्प्रहितो येन, यत्र तत्र व्रजेज्जनः ॥ 67 ॥ भवेत् प्रहासपात्रं च, क्षुधितः पुरुषो नृणाम् । एवंविधः कथं IM योग्यो, दीक्स्सास्म्त्योर्भ्वेत्?॥ 68 ॥ प्रज्ञासम्यक्त्वरूपी तु, ज्ञानदर्शनभावतः । द्वयोर्वेध्यस्य च च्छिद्रं, लभेते किंचन द्रा क्वचित् ॥ 69 ॥ मनोभावनरेन्द्रोऽथाधिचित्तमधृतिं दधत् । पुण्येन मन्त्रिणा प्रोक्तः, किं देव ! कुरुषेऽधृतिम् ॥ 70 ॥ यतो ऽस्ति मम दौहित्रत्रयोविंशः सुतस्तव । उत्पन्नः सुमतेः कुक्षौ, राधावेधविधिक्षमः ॥ 71 ॥ पुण्योन्मीलितसंकेतं, सुविचारं सुतं नृपः । आनाय्यालिंगय च प्रोचे, वत्स ! वेत्सीति दुष्करम् । / 72 ॥ तातपादप्रसादेन, सर्व वेमि वदन्निति । सन्धायाजिह्मगं |चित्तं, धर्मभेदबतोत्करे ॥ 73 ॥ उपद्रवत्सु क्षुद्रेषु, कपायेषु चतुर्वपि । उद्यनिस्त्रिंशयो रागद्वेषयोमूलघातिनोः ॥ 74 ॥ भय-18 *दर्शनसिद्धान्ते, त्रस्यत्स्वस्खलितेष्वपि । परीपहेषु चोल्लुण्ठवचनैर्विघ्नयत्स्वपि । / 75 ॥ स्नेहकुण्डमधः पश्यन्नूर्व संधानमादधत् । / विज्ञाय विवरं दृष्ट्या, चाष्टानामपि कर्मणाम् । / 76 ॥ प्रव्रज्यापुत्रिका सामायिके वामे च लोचने । अजिह्मगेन मनसा, विध्यटू दध्यामभावभृत् । / 77 / / पञ्चभिः कुलकम् । / सुविचारः स लोकेन, इलाधितः प्राप्य निवृतिम् । राज्यं चापि सदानन्द, विश्वं ॥ 20 ॥ AE%E0% A5% Page #227 -------------------------------------------------------------------------- ________________ PRENERA 6 धर्म फलद्वारं भरतचक्री T श्री विश्वं व्यधादधः ॥ 78 ॥ यथा सुदुर्भिदं चक्राष्टकं तद्वत् सुदुर्लभम् । नृजन्म भिद्यतोऽप्याद्यमपरं तु न लभ्यते ॥79॥इति गाथार्थ्ः। प्रव्रज्या0 त्रिभुवनजयपताका अगृहीतपूर्वा गृहीतव्यव, त्रिजगज्जयिनं काम जितवतः साधोः सत्यैव सा इति, एबमादिभिरुपमानैः, श्रीप्रद्युम्नीयवृत्तौ 15 साधुना दुष्करा भवति प्रव्रज्या, तथापि निर्वाहणीयेति गाथार्थ्ः॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्या ॥ | विषमत्वेन, पञ्चमद्वारमत्यगात् ॥ 1 ॥ अथ षष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्व्येनाः॥205॥ जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं प्न्न्त्तो। नरसुरसुहाई अणुसंगियाइं अह किसि पलालं v॥13॥(15) जिनधर्मो-रागद्वेषरहितदेवताभिहिता सामाचारी मोक्षफलो जिनैः प्रज्ञप्तः, तस्य जिना मोक्षमेव फलमवदन् वदंति वदि6ष्यन्ति च, नरसुखसुरसुखानि-राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखान्यानुषंगिकाणि जिनरेवोक्तानि, दृष्टान्तमाह-विभाक्ति लोपात् कृष्याः पलालमिव, कृषिहि कणनिमित्तं क्रियते, पलालं त्वानुषङ्गिक स्यादिति गाथार्थ्ः॥ अत्रार्थे बाहुभवे विहितच81 तुर्दशपूर्वलक्षाबाह्याभ्यन्तरतपश्चरणः श्रीभरतचक्री दृष्टान्तः, तथाहि-अष्टापदाद्रौ निर्वाणे, युगादिजगदीशितुः । पृथिव्यामुल्लदि सच्छलोकभरतो भरतोऽपतत् ॥ 1 ॥ सर्वसहापतौ तस्मिन् , द्राक् तस्मात् पतिते त्दा। भेजे सर्वसहा कम्पं, निःसहा युक्तमेव तत् ॥ 2 ॥ महींद्रचेतनस्यातः, शोकग्रन्थि विभेदितुम् । कण्ठे लगित्वा शक्रेण, पूच्चके वीक्षवर्जितम् ॥ 3 ॥ ततः सचेतनश्चक्री, | श्रुत्वा शक्रस्य पूत्कृतम् । गुरोर्वाक्यमिव च्छात्रोऽनुगम्य प्राल्प्त्त्त्ः॥ 4 ॥ अहमेव कथं नाथ!, मुक्तो मुक्तिं यियासता । अशदारण्ये भवारण्ये, कारुण्याम्बुधिना त्वया ॥ 5 ॥ लोकः सर्वोऽपि शून्योऽयं, मोह्निद्रास्त्चेत्न्ः। तमसा ग्रस्यते बाढं, स्वामिनं RRRRRRRR URENESCREGNE // 205 // Page #228 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती 6 धर्मफलद्वारं भरतचक्री ॥ 206 ॥ 7ice4%ACateCoin म त्वा शिवं विना ॥ 7 ॥ चतुर्दशगुणस्थानमतिक्रम्य गतं त्वया । न चतुर्दश रत्नानि, साम्प्रतं प्रीणयन्ति माम् ॥ 8 ॥ विलपन्निति । शक्रेण, बोधितो भरताधिपः । सुतः किं तस्य तातस्य, वादृशः कातरो भवेत् ॥ 9 ॥ तं प्रबोध्यति सुत्रामा, चारुगोशीर्ष। दारुभिः । आनायितैः सुरान् प्रेष्य, पूर्वोद्याशास्वथ क्रमात् ॥ 10 ॥ वृत्तां विभोः शरीरस्य, व्यश्रामिक्ष्वाकुजन्मिनाम् । चतुरश्रां । चितामन्यमुनीनां च व्यधापयत् । / 11 ॥ युग्मम् । / सुरास्तानि शरीराणि, स्नपयित्वा विलिप्य च । शिविकाभिः समानीयाक्षि। पंस्तासु चितासु च ॥ 12 ॥ ततः प्र्ज्वाल्यामासुर्ग्निम्ग्निकुमार्काः। चिता विध्यापिता कालेऽनल्पैर्मेधकुमारकैः ॥ 13 ॥ | ऊर्ध्व दंष्ट्राद्वयं शक्रेशानौ दक्षिणवामगम् । आदातां तदधःस्थं तु, क्रमेण चमरो बलिः ॥ 14 ॥ देवैरस्थिचयो वह्निः , श्रावकैभस्म कैश्चन । जगृहेऽजनि पावित्र्य, ततः पावकभस्मनोः ॥ 15 ॥ देवैश्चितात्रयस्थाने, रत्नस्तूपत्रयं कृतम् । स्वाम्यङ्गकृत्यं शक्रेण, चक्रेऽन्येषां तु नाकिभिः ॥ 16 / / कृत्वा नन्दीश्वरे यात्रां, स्व्ख्स्व्र्वास्माग्त्ः। दंष्ट्रां माणवकस्तम्भे, पूजनाय न्यवीविशत् ॥ 17 ॥ चक्री वर्धकिमारोप्य, संस्काराभ्यर्णभूतले । चतुर्गव्यतिविस्तारं, त्रिगव्युतिसमुच्छ्यम् ॥ 18 ॥ चैत्यं सिंह|निषद्याख्यं, सर्वरत्नशिलामयम् । मेरुचूलामिवानीय, निवेशितमकारयत् ॥ 19 ॥ युग्मम् ॥ चक्रे निजनिजोच्चत्ववर्णलक्षण। लक्षिताः । चतुर्विंशतितीर्थेशप्रतिमास्तस्य चान्तरे ॥ 20 / / मूर्तीस्तदग्रे बन्धूनां, नवाबनवतेरपि । प्रत्येकं त्वकरोत् मूर्ति, स्व सत्कां तदुपासिकाम् ॥ 21 ॥ रक्षार्थ बहुशो यन्त्रप्रयोगांस्तत्र तेनिरे । चक्रे दुस्संचरो दण्डरत्नेनोल्लिख्य दन्तकान् ॥ 22 ॥ | निर्मानुषप्रचारोऽसौ, parvatastena srvtH| चक्रेऽष्टमेखलायुक्तः, कीर्त्यतेऽष्टापदस्ततः ॥ 23 / / युग्मम् । / तासामप्रतिमानां च, प्रतिमानां नराधिपः । स्नान पूजाः स्तुतीः कृत्वा, विनीतां नगरीमगात् ॥ 24 ॥ तत्रापि प्रभुपादानां, संस्मरन् शोक CRECECEMPECRECAROCALSCRROCA-%a5 // 206 // Page #229 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्ती ॥ 207 ॥ विलः । अमात्यैः प्रतिबोध्यैष स्वकृत्येषु प्रवर्त्तितः ॥ 25 ॥ स्वामिमोक्ष दिनात्पञ्चपूर्वलक्षी लक्षयत् । यान्तीं निमेषवन्नैष, विष्वग्गोचरगोचरः ॥ 26 ॥ अन्यदा विहितस्नानो, हरिचन्दनचर्चितः । देवदृष्याण्यदूष्याणि, वसानो वसनान्यसौ ॥ 27 ॥ बिभ्राणो मुकुटं मूर्ध्नि, कर्णयोः कुण्डलद्वयम् । ग्रैवेयकं च ग्रीवायामङ्गदे बाहुरङ्गदे ॥ 28 ॥ अंगुलीष्वंगुलीयानि, मुक्ताहारं च वक्षसि । चरणद्वितये योग्यचरणाभरणानि तु ॥ 29 ॥ श्रीनाभेयकुलान्धीन्दुसनाभिमृगनाभिजाम् । विच्छिरसि ताम्बूलमास्ये पञ्चसुगन्धिकम् ॥ 30 ॥ चतुःषष्टया सहस्रैश्च सुभद्रादिभिरावृतः । प्रेयसीभिः स्मरक्षमापद्वाराचलगकैरिव ॥ 31 ॥ निजश्रीभरतश्चक्री, भरतः शक्रसन्निभः । रत्नादर्शगृहे गत्वाऽऽत्मादर्श समलोकत ॥ 32 ॥ षभिः कुलकम् ॥ इतश्च निश्चयोपात्तपरिव्रज्येन बाहुना । या तपः श्रीः समाराद्धा, पूर्वलक्षाश्चतुर्दश ॥ 43 ॥ एकान्ते चैकदा सैवाभ्येत्य श्री केवलिश्रिया । अभिलाषातिदुःखिन्या, सुतयेव निजा प्रसूः ॥ 44 ॥ नातस्तदा मयाऽज्ञायि, सङ्गं त्वं जनयिष्यसि । भवेऽत्रैव ममानेन वरेण सह बाहुना ॥ 45 ॥ तैस्तैस्तदातनैस्तस्येङ्गितैरन्तस्तरंगितैः । बाढं बद्धानुरागं मां, तदा वेत्ति भवत्यपि ॥ 46 ॥ दैवयोगात् परं नाभूत्तदा मे तेन संगमः । सर्वार्थसिद्धि सम्प्राप्तस्तवाप्यजनि दूरतः ॥ 47 ॥ गृहिणीरहितं तत्र, तं श्रुत्वा श्रुतवाक्यतः । तस्मिन्न त्यक्तवत्यस्मि, रागं दूरगताऽपि हि ॥ 48 ॥ अधुना स प्रियः प्राप्तस्तीर्थकृत्पुत्रतामपि । अभद्राभिः सुभद्राभिः स्त्रीभिर्विप्लाव्यतेऽधिकम् । / 49 / / विश्वलोकस्वभावायाः पश्यन्त्या अपि मे पुरः । मत्प्रियो भुज्यतेऽन्याभिनारीभिः किं करोम्यहम् ॥50 ॥ स्वदुःखं तदिदं मातस्तवाग्रे कथितं मया । यथा तथापि तं नाथं मम मेलय हेलया ॥ 51 ॥ तपःश्रीः प्राह किं वत्से !, करोमि । गृहभेदतः । विनष्टं हि तदा कार्यमेतज् ज्ञातं मया स्वयम् । / 52 / / परस्य मिलित ह्यात्मजने 6 धर्मफलद्वारं भरतचक्री ॥ 207 ॥ Page #230 -------------------------------------------------------------------------- ________________ 6 धर्मफलद्वारं भरतचक्री श्रीप्रद्यु AE%AC । कार्य विनश्यति । काष्ठखण्डे कुठारेण, घट्टिते छिद्यते द्रुम्ः॥53॥ मदीयपरिवारान्तर्यदभ्यन्तरमानुषम् । साधूपकारकं साधुप्रव्रज्या0 यावृत्त्याख्यमस्ति यत ॥ 54 ॥ मिलित्वा तेन विषयाभिलाषस्य पुर्स्कृताः। विषया मोहराटपुत्ररागराजस्य मंत्रिण: / / 55 / / नीयवृत्तौट ततस्तैविषयैरेष, वैयावृत्याद्विजृम्भते । अपरापरनारीणामानीतः करगोचरम् ॥ 56 ॥ एतैर्विमोहितौ दानशीलाख्यौ तु । ममाग्रजी । न मां ममानुजं भावमुपलक्षयते ह्ययम् ॥ 57 / / तद्वत्से! ग्राममध्ये न, प्रवेशोऽपि हि लभ्यते । यत्र देशव्रतानां तु, द्वयं प्रक्षिप्यते कथम् ? ॥ 58 ॥ सुन्दरं त्वेकमेवास्ति, चरितेऽस्याधुनातने । यदेष स्वकृति कृत्वा, श्रावकानित्यपाठयत् ॥ 59 ॥ ॥ 208 // है जितो भवान् वर्द्धते भीस्तस्मान्मा हन मा हन । विरागताया मे सख्याः, प्रवेशोऽस्तीति यत् खलु ॥ 60 ॥ कदाचिदेतवा रेण, मामेष सपरिच्छदाम् । सकुटुम्बां च सन्मान्य, विधास्यति तवेप्सितम् ॥ 61 ॥ केवलश्रीस्ततः प्राह, सहिष्णुनाहिमस्मि यत् । इयत्कालविलम्बस्य, बाढमुत्कण्ठिता प्रिये ॥ 62 / / अनन्ता मात्प्रिया भृता, भवन्तो भाविनोऽपि च । यथाऽयं न तथा 8 | कश्चिच्चिरेष्टो मम चेतसि ॥ 63 ॥ ममाग्रतो गृहीत्वा च, कामितः कामिनीजनैः । अपरैस्तद् गृहीत्वाऽहं, कामये तं तदग्रतः का॥ 64 ॥ तदम्ब ! निर्विलम्बस्य, कार्यस्यास्य कृते सखीम् । निजां विरागतां छन्नदूतीत्वे त्वं नियोजय ॥ 65 ॥ मिलितायां हि । मय्येष, पराः स्त्रीस्त्यक्ष्यति क्षणात् । मयाऽऽश्लिष्टो विना सिद्धि, नान्यया रमते न्र्ः॥ 66 ॥ ततस्तपःश्रियाऽऽदिष्टा, तत्र कार्य विराग्ता। उवाच युज्यते प्रष्टुमत्रार्थे भवितव्यताम् ॥ 67 ॥ साऽगाद्विरागताऽऽहता, भाषिता च तपःश्रिया । सर्वकार्यक्षमा 15 नान्या, काऽप्यस्ति त्वादृशी सखी । / 68 ॥ केवल श्रीहोः कालात, कुरुते भरते रतिम् । मां विनाऽप्यनयोयोगं, तत्त्वं घट्टय 6 दुर्घटम् ॥ 69 / / प्रत्यूचे सा तपःश्रि! त्वं, निःस्पृहाणां शिरोमणिः । त्वयाऽदिष्टं करोम्येषा, तदद्यैव क्षणादपि ॥ 70 ॥ अहं %ECRECARIA UCAREECRECRECENCESCR // 20 // 208 // वनयोयोगे, तत्त्वं घटना करोम्येषा, तद Page #231 -------------------------------------------------------------------------- ________________ 6 धर्मफलद्वारं भरतचक्री श्री तत्रैव यान्त्यस्मि, पृष्ठे प्रेष्या विरागता । तूर्ण पूर्ण विजानीहि, केवलश्रीमनोरथम् ॥ 71 ॥ इत्थं कृतप्रतिज्ञा सा, तत्रागाद्भवि. प्रव्रज्या तव्यता । रत्नादर्शान्तरे मूर्ति, चक्रिणः पश्यतो निजाम् ॥ 72 ॥ स पश्यन्मुकुरे मूर्ति, प्रत्यबिम्ब्यत निश्चलः । कायोत्सर्गस्थितश्रीप्रद्यु- तश्छमस्थत्वे श्रीनाभिभूरिव ॥ 73 ॥ मृति स पश्यन्नादर्श, पश्यति स्म कनीनिकाम् । अनूमिकां तदाऽऽयातभवितव्यतया कृताम् म्नीयवृत्तौ ॥ 74 ॥ विच्छायां प्रेक्ष्य तामन्यांगुलीभ्योऽप्ययमूमिकाम् । अंगुलीविगलच्छोकममत्वेन सहामुचत् ॥ 75 ॥ नृकोटीरः स्वको दाटीर, स्वशीर्षाद्दतारयत् । शिरोऽधिरूढचक्रित्वभारं चिरमिवोधृतम् ॥ 76 ॥ कुण्डलच्छद्मना कर्णयुगलाच्चक्रवर्तिना । चाटूनि ॥ 209 ॥ चाटुकाराणामिव दूरं वितेनिरे ॥ 77 ॥ कण्ठभूषाश्चम मोही, मुंचन्नयमशोभत । प्रेमसूतसुभद्रादिबाहुपाशानिवायतान् । / 78 ॥ ठा केयूरकंकणश्रेणी(जयोईरयन्नयम् । दानावले: चसूर्याऽवलेपद्वयमिवात्यजत् ॥ 79 ॥ विरागताश्रितः सोऽथ, हारमुज्झांचकार च । वक्षसा सर्वसंसर्गपरिहारमिवाचरन् ॥ 80 ॥ इत्थं विमुक्तसर्वांगाभरणो भरतेश्वरः । फल्गु तद्रहितं कायं, गतच्छायमलो*कयत् ॥ 81 ॥ ततो विरागताचान्तस्वान्तः शान्तमतिः स तु । जातवेगो भवावासं, संवेगेनेत्यभावयत् ॥ 82 ॥ देहो दुःसह गन्धोऽयं, द्विदिनी द्विदलान्नवत् । अधिवास्याधिवास्योच्चैर्भोगयोग्यो विधीयते ॥ 83 ॥ दुष्टव्यापारधूमेन, वाहिनेव विनाशता ॥ तदेही देहेन को वाऽस्मिन् , देहे न च बहुव्यथाम् ॥ 8 ॥ श्रीनाभेयभवेनापि, भवे गृद्धिमता मया । कृते शरीरकस्यास्य, किं न किं दुष्कृतं कृतम् ॥ 84 ॥ पिशुनेन शुनेनेव, सरोषं भवता मया । विहिताः सहिताचाराः, सोदरा अपि दूरतः । / 86 ॥ अमान। मानसंक्रोधयोधं मायाऽऽमयादितं । लोभान्धं विषयग्रस्त, धिम् धिग् मामधमाधमम् ॥ 87 ॥ इत्थं विरागतादूतीवाक्यैरागत्य सम्मदात् । क्षपकश्रेणिनिश्रेण्या, केवलश्रीस्तमाश्लिषत् । / 88 ॥ शक्रेणागत्य स प्रोचे, द्रव्यलिंगग्रहं कुरु । ततो वन्दे ततश्चक्र, स SHOES NEXRECECACACADAR 209 // Page #232 -------------------------------------------------------------------------- ________________ प्रवज्या श्रीप्रद्युनीयवृत्ती श्री ॥ 210 ॥ SHABAR लोचं पंचमुष्टिकम् । / 89 ॥ देवताऽथापयन्मुद्रां, ततः शक्रेण वन्दितः । राज्ञां दशसहस्रया च, तदनु व्रतमाददे ॥ 90 ॥ भव्य 8/6 निर्वाहक लोकप्रबोध्येष, पूर्वलक्षं विहृत्य च । जगामाष्टापदं यातो, मोक्षं भरतकेवली । / 91 ॥ एतदेव व्यतिरेकेणोपदिशति-यतः श्रीभरत-दू प्रशंसा चक्रिणाऽष्टापदे यथावर्णप्रमाणरात्नचतुर्विशतिईजनप्रतिमास्थापनविहितदुरितावसादः सिंहनिषद्याप्रासादः कारितः, तत्र च वज्रस्वामी यथोक्तबिंबानि स्थापितानि, प्राग्भवे च सा वैयावृत्यपूजा कृता, दुर्द्धरं च व्रतं धृतं, यस्य त्वेतेषां चतुर्णा मध्ये न किमपि स्यात् तस्य मनुष्यजन्मव्यर्थत्वे गाथामाहभवणं जिणस्स न कयं न य बिंब नेव पूइया साः। दुद्धरवयं न धरियं जम्मो परिहारिओ तेहिं ॥ 14 ॥ (16) भवनं जिनस्य न कृतं, न बिम्ब, न च पूजिताः साधवो, दुर्द्धरं व्रतं न धृतं, मनुष्यजन्म तेन लब्धं हारितमेवेति ॥ इत्य-13॥ स्यां विवृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । धर्मफलदर्शनाख्यं, षष्ठं द्वार्म्पूर्य्त्॥1॥ अथान्वयव्यतिरेकाभ्यां शीलनिर्वाहके भ्यः पंचभिर्गाथाभिः श्लाघते मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । किं करिणो पल्लाणं उव्वोढं रासहो तरह ॥ 15 ॥ (17) मन्यन्ते साधुसामाचारीमिति मुनयः taiyU~DhaH शीलभरोऽष्टादशसहस्रशीलांगभारः पूर्वप्रणीतः यत एव विषयप्रसक्ताः-शब्दादिषु प्रकर्षेण संसर्गवन्तो न वोढुं तरन्ति-शक्नुवन्ति 'शकेश्चयतरतीरपाराः' इति प्राकृतत्वात , व्यतिरेकदृष्टान्तमाह-किं करिणः पर्याणंभाररूपं उद्वोढुं रासभः शक्नोति?, अपि तु न, मुक्तिपुरपरिघरूपरागादिभुजागलाभंगमहागजप्रायमहामुनिव्यूढं शीलपर्याणं रासभप्रा- | ॥ 21 ॥ ययत्याभ्यासैः कथं वोढुं शक्यत इति भावः, चिद्रूपस्य वयःस्थस्य, शीलमत्यद्भुतं य्दि। चित्रं न तर्यचिद्रूपविरूपजरिणां तु किम्? AAAAAA Page #233 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती प्रशंसा ॥ 21 ॥ 15345343434:060 // 1 // रूपवन्तो वयःस्थाश्च, विश्वव्यामोहकारिणःस्त्रीसंगैरर्थभंगैश्च, न ये भिन्ना नमामि तान् ॥ 2 ॥ अत्रार्थे श्रीवजस्वामिदृष्टान्तः, निर्वाहक तथाहि-अवन्तीविषये तुम्बवनाख्य सन्निवेशने । धनिपुत्रो धनागरिनाम्नाऽऽस्ते धार्मिकः सुधीः ॥ 1 ॥ पितरौ यत्र यत्रास्य, |कने कन्यां ययाचतुः । तत्र तत्र व्रतेच्छं स्वं, कन्यापित्रोः शसंस स्ः॥2॥ सुनन्दा धनपालेभ्यकन्याऽऽह पितरौ निजौ । विना है। श्री धनगिरिं नान्यो, मान्यो मम वरोऽवरः ॥ 3 ॥ व्रतेच्छवेऽपि तस्मै सा, पितृभ्यां प्रददे ततः । भेजे धनगिरिस्तां चान्यदा वजस्वामी कर्मनियोगतः ॥ 4 ॥ श्रीदसामानिको देवस्तस्याः कुक्षाववातरत् । मत्वा चापन्नसत्त्वां तामूचे धनगिरिः सुधीः ॥ 5 ॥ यत्रार्यसमितो नाम, भ्राता प्रवजितस्तव । ग्रहीष्यामे व्रतं तस्मादहं सिंहगिरोर्गुरोः ॥ 6 ॥ इदमुक्त्वा च मुक्त्वा च, तां सगर्भामसौ कृती । व्रतमादाय निर्मायस्तपस्तेपे सुदुस्त्प्म्॥7॥ सुनन्दा सुदिनेऽसूत. सुतं तस्याः स्खीज्ञ्ः। प्रतिजागरणायातस्तमेवं बालमालपत् ॥ 8 ॥ अग्रहीष्यत्तपस्या ते, तातस्तात !न चेत्पुरा । अभविष्यत्ततः कीदृग् , वत्स ! ज्ञ्मोत्स्व्स्त्व्?॥9॥ तदाकर्ण्य । स वालोऽपि, ससंज्ञः कर्मलाघव्वात् । जातजातिस्मृतिश्च्छत्तातस्य पथि पान्थताम् ॥ 4 ॥ अम्बां विलक्षतां नेतुं, रुदन|स्थादहर्निशम् । sdolaaNdolnobhishcttushcitrdrshnaiH|| 10 // अब्दा रुदता तेन, स्मृतिज्ञानेन संज्ञिना । नन्दनेन निरानन्दा, | सुनन्दा विदधेऽधिकम् ॥ 92 / / अन्यदा धनगिर्यार्यसमितादिभिरावृतः । आचार्यसिंहगिर्याख्यस्तत्रागात् सन्निवेशने ॥ 13 ॥ धनगिर्यार्यसमिती, विचार्य शकुनं गुरुः । प्राहाचित्ता सचित्ता वा, भिक्षा ग्राह्याऽद्य हे मुनी! ॥ 14 ॥ सुनन्दासदनायातौ, जनी ॥ 21 ॥ | तस्या स्खीज्ञैः। वीक्ष्य प्रोक्ता सुनन्देति, मुनये सूनुरर्यताम् । / 15 ॥ तेनात्युद्विजिता सा च, दोआमुत्पाट्य बालकम् । OM मुनि धनगिरि प्राह, गृहाणामुं निजांगजम् । / 16 ॥ स्मरन् गुरुवचः सोऽभूमूचे कुर्वत्र साक्षिणः । पश्चात्तापवती पश्चाद्वालं न COM Page #234 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्तौ ॥ 212 ॥ लभसे शुभे ! ॥ 17 ॥ सुनन्दा साक्षिणः कृत्वा, निर्विण्णा तनयं ददौ । न्यस्तश्च पात्रबन्धेऽसौ विरतश्चानुरोदनात् ॥ 18 ॥ पितरं विरतं प्राप्य, विरतो रोदनादसौ । मुनिहस्तगतो युक्तं, बालो मौनमवाप सः ॥ 19 ॥ सुनन्दा मन्दिरादे तावुपेतौ मुदितो मुनी । गुरुर्धनगिरिं वीक्ष्य, भारितं चाभ्यधावत ॥ 20 ॥ बालस्य बलिनो भाराद्भज्यमानभुजान्मुनेः । पात्रबन्धं करे चक्रे, बालं वज्र|मिति ब्रुवन् ॥22॥ गुरुर्वलक्षदृग् वीक्ष्य, तं सुलक्षणलक्षितम् । उवाच शासनस्यायं, बालो भावी प्रभावकः ॥ 22 ॥ अहं सिंहगिरिः सिंहपोतेनानेन जाग्रता । सत्याभिधो भविष्यामि, वादिद्विरदमर्द्दिना ॥ 23 ॥ नररत्नमिदं यत्नरक्ष्यमेवमुदीर्य सः । आर्याणामर्पयामास, वालं पालयितुं गुरुः ॥ 24 ॥ आर्याः शय्यातरीणां तमापयंस्ताच मातृवत् । स्वापत्यनिर्विशेषं तं मुदा बालमपालयन् ||।25॥ आक्रीडयन्नधुश्चाङ्केऽस्वपयन्नप्यमण्डयन् । अपीप्यन् प्रस्तुकान् नित्यं, स्तन्यस्तन्यं स्तनन्धयम् ॥26॥ बालकः स च नीहाराहारादिषु सचेतनः । न किंचिद् दुःखकृत्तासां चक्रे वक्रेतराशयः । / 27 / / तं बालं नालपद्या च, व्याकुला यत्र वासरे । तं मेने सा वृथा साध्वी, यथाऽऽवश्यकवर्जितम् ॥ 28 ॥ प्रत्युपेक्षानिरीक्षादि, प्राशुकान्नाशनेऽपि च । अर्माणि शिक्षयनेष, साध्वीवर्गममोदयत् ॥29॥ शय्यातरी सुनन्दायै, याचन्त्यै नार्पयत् सुतम् । साऽप्यन्यनारीसामान्यं, जिघृक्षुस्तमपालयत् ॥ 30 ॥ अथैयुधर्नगिर्याद्यास्तत्र वज्रे त्रिवार्षिके । सुनन्दाऽजनि सानन्दा, सुताऽऽदानकृताशया ॥ 31 ॥ सूनुं सुनन्दा साधुभ्यो, ययाचे न ददुश्च ते । लोकोऽवादीदमुं वादं नृपो निर्वाहयिष्यति ॥ 32 ॥ सुनन्दा स्वजनैयुक्तोपाविक्षद्वामपक्षतः । नृपस्य दक्षिणे पक्षे, सङ्घभट्टारकः पुनः ॥ 33 ॥ भाषोत्तरं द्वयोर्ज्ञात्वा बभाषे नृपतिस्ततः । येनाहूतः समायाति, तस्य स्तादेष बालकः ॥ 34 ॥ अयं पक्षद्वयेनापि, निर्णयो मन्यते स्म च । ऊचे च प्रथमं पुत्रमाकारयतु कः पुनः । / 35 / / खीपक्षाः प्रोचिरे बालः, 6 निर्वाहक प्रशंसा श्री वज्रस्वामी ॥ 212 ॥ Page #235 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्युः 7व्रतनिर्वाहद्वारे श्रीवज्रदृष्टान्त: श्री साधुभिश्चिरसङ्गतः । तत्पूर्व पुत्रमातैव, तदाहाने निदिश्यताम् ॥ 36 ॥ सभ्यः परममित्युत्ते, सुनन्दा न्यस्य त्त्पुर्ः। खेल । नानि सभोज्यानि, नानारूपाण्युवाच सा ॥ 37 / / वत्सतत् पूर्वमात् (मादाय ), ममोत्सङ्गमुरीकुरु । त्वं मे माता पिता देवः, शरीरं जीवितं गुरुः ॥ 38 ॥ मातुर्दुष्प्रतिकारत्वं, विदन्नपि न भेदित्ः। यस्तस्याश्चटुभिः सत्यो, वज्रो नाम्ना हृदापि तत् ॥ 39 ॥ नीयवृत्तीस बालोऽचिन्तयत् सङ्घ, महिमानं ददाम्यहम् । परिणामसुखं दुःखं, मातुर्भावि व्रतात्वदः ॥ 40 ॥ ध्यायनित्येष तन्मातुः, खाद्यखेलनकादिकम् । दृष्टयाऽपि नास्पृशद्भक्तद्वेषी भक्तमिवाखिलम् ॥ 41 ॥ नुन्नो राज्ञा धनगिरिस्तथ्यामुदगिरगिरम् । ॥ 213 ॥ व्रतेच्छुस्तत्त्वविच्चेत्त्वं, तद्रजोहरणं भज ॥ 42 ॥ कराद्धनगिरेः शीघ्रमेत्य धर्मध्वजं ललौ । चारित्रश्रीनिवासैकशुभ्रांभोजनिभं शिशुः ॥ 43 / / तद्रजोहरणं रेजे, बालस्यास्य कराम्बुजे । तन्मानसनिवासित्वान्नव्यमानसवासिवत् ॥ 44 ॥ सुनन्दाऽथ निरानन्दाऽध्यायन्मे बान्धवो धवः । सुतश्च वतिनोऽभूवन् , ममाप्येतद्धि युज्यते ॥ 45 ॥ सुनन्दा हृदि कृत्वैवं, निजं सदनमासदत् । आजग्मुर्वज्रमादायोपाश्रयं व्रतिनोऽपि ते ॥ 46 ॥ स्तन्यं स्तनंधयोऽप्येष, पपौ नैव व्रतेच्छया । तदाचार्यैः परिव्राज्य, बतिनीभ्यः समर्पितः ॥ 47 ॥ अनुसनु सुनन्दाऽपि, सानन्दा व्रतमाददै । एकादशाङ्गी वज्रस्तु, जग्राहामुखश्रुताम् ॥ 48 / / व्रतिन्युपाश्रयादष्टवार्षिकः स म्ह्र्स्सिभिः। स्वोपाश्रय समानीतो, विनीतो नीतिवेदिभिः ॥ 45 ॥ प्रत्यवन्त्यन्यदा । वज्रगुरवश्चेलुरन्तरा । मेघे वर्षति यक्षस्याश्रयेऽस्थुः स्प्रिच्छ्दाः॥ 50 ॥ वयस्याः प्राग्भवे देवा, जृम्मकाः सचमीक्षितुम् । जवजस्य वाणिजीभूयागत्य सूरीन् न्यमन्त्रयन् ॥ 51 ॥ गुर्वादेशाद्रजन् बनो, भिक्षार्थ सद्वितीयकः । ववले बिभ्यदप्कायादल्प कादपि विग्रुपः । / 52 ॥ पुनराकारितो वज्रो, देवइआरितवारिभिः । गतस्तदुटजे पश्यन्नमरानिश्चिकाय तान् ॥ 53 ॥ अनात्तभै SASACSACRACAA CARPEACOCCATECEBOX // 21 // रीन nyamantraNava'sthuH सपरिच्छदाः समानीतो, विनीता एकादशाङ्गीं वज्रस्त, Page #236 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः म्नीयवृत्ती व्रतनिर्वाहद्वारे श्रीवज्रदृष्टान्तः ॥ 214 ॥ क्षे बजेऽथ, वलिते स्वं निवेद्य ते । विद्यां वैक्रियलब्धि च, दत्त्वा तस्मै तिरोद्धुः॥ 54 ॥ तैरेवामन्त्रितो देवैर्वजो घृतवरैः । परैः । पूर्ववद्विद्ययाऽऽकाशगामिन्या सहितश्च तैः ॥ 55 ॥ पदानुसारिप्रज्ञावान्, स्थिरीचक्रे मुनिर्जवात् । अङ्गान्येकादशाप्येष, किश्चित्पूर्वगतादपि ॥ 56 ॥ मुनिवृद्धैः पठेत्युक्ते, शक्तिव्यक्तिमनाश्रयन् । शुश्रावान्यानधीयानान् , कुर्वन् गिणगिणस्वरम् ॥ 57 ॥ | वाहेगुरुषु भिक्षार्थ, गतेष्वपि च साधुषु । वसतौ वज्र एकाकी, सन्निवेश्याथ वेस्स्त्तिकाः॥ 58 ॥ शिष्यालीनामिवैतासां, स्वयं गुरुरिव स्थितः । प्रारेभे वाचनां दातुं , svymNggtaashritaam||59|| युग्मम् । / गुरुस्तां वाचनावाचं, श्रुत्वाऽध्यायत् किमाग्ताः। भिक्षां कृत्वा महाप्रज्ञाः, स्वाध्यायैः पालयन्ति माम् ? ॥ 6 ॥ विभाव्य वज्रस्यैकस्य, स्वरं मुदितमानसः । दध्यौ धन्यो ह्ययं गच्छो, बालो यत्रेदृशश्रुतः ॥ 61 ॥ क्षोभो मा भूदमुष्यति, चकार द्वारमाश्रितः । गुरुगुरुत्राराव्रुचिन्स्सेधिकीव्च्ः॥ 62 ॥ वज्रो गुरोः स्वरं श्रुत्वा, न्यस्य स्थानेषु वेष्टिकाः । एत्यादाय गुरोर्दण्डं, पदरेणु ममाज सः ॥ 63 ॥ गुवंघ्रिरजसा भाले, स कृतालेपनः शिशुः । गुरुक्रमो क्रमज्ञोऽयं. प्रक्षाल्याम्भोऽभ्यवन्दत । / 64 / / गुरुर्तापयितुं साधु, मत्वाऽस्थ प्रतिभाप्रभाम् । निश्यूचे दिवसान् द्वित्रान्, यामो ग्रामान्तर वयम् । / 65 ॥ वाचनाग्राहिणः प्राहुर्वाचनां कः प्रदास्यति । वज्रस्तच्च गुरुप्रोक्तं, तत्तथेति प्रपेदिरे ॥ 66 / / प्रातर्गते गुरौ ग्राम, मुनयो विनयोज्ज्वलाः । गुरुवन्न्यस्य तं तस्मादाददुस्ता वाचनाम् ॥ 67 ॥ तं बालमपि तत्कालमति सन्देहभेदने । गुरोरपि गुरुप्रीत्या, दृदृशुस्ते सुदर्शनाः ॥ 68 ॥ सूरयोऽय समायाताः, पपृच्छुर्वाचनासुखम् । तेऽप्यूचुवाचनाचार्यो, बज्र एवास्तु नः सदा ॥ 69 / / श्रुतशेषमशेष च, गुरुर्वज्रमपाठयत् । उदग्राहयदप्येनं, तथाङ्गोपाङ्गसंभवम् । / 70 / / दृष्टिवादो guroryAvA~stAvantaM तमशिक्षयत् । पुरं दशपुर जग्मुः, सर्वज्ञाः सूरयोस् SUPEECHECCCCRECACHER // 214 // Page #237 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु म्नीयवृत्ती ॥ 215॥ 359%84543% न्यदा ॥ 71 ॥ ते वज्रमूर्चुवत्स! त्वं, सद्गुरोर्भद्रगुप्ततः । दशपूर्वभृतोऽवन्त्यां, दशपूर्वमधीष्व तत् ॥ 72 ॥ स गुर्वाज्ञां दधच्छी], | 7व्रतयतियुग्मयुतो ययौ । रजन्यामुज्जयिन्याश्च, नगर्या न्यवसद् बहिः ॥ 73 ॥ भद्रगुप्तो गुरुः शिष्यान् , ब्रूते स्वमे नवोऽतिथिः । निर्वाहद्वारे । पतद्ग्रहं पयःपूर्ण, पीत्वा तृप्तः क्षणादभृत् । / 74 ॥ दशपूर्वीग्रही तावत्, कोऽप्यद्यातिथिरेष्यति । दिष्ट्या न मयि विच्छेदो, श्रीवज्र। दशपूर्ध्या भविष्यति ॥ 75 ॥ मुदा सूरौ वदत्येवं, बज्रो नैषधिकी वदन् । विवेश वसतिं पश्चात् , प्रथमं तु गुरोमनः ॥ 76 ॥ दृष्टान्तः प्रणमन् पादयोर्वज्रः, कराभ्यां गुरुणाऽऽददे । आश्लिष्य भाषितो ज्ञात्वाऽऽकृत्या वज्रो ह्ययं सुधीः ॥ 77 ॥ कच्चित् सुखविहारस्ते?, गुरुः कुशलवांस्तव? / किमवन्त्या विहारस्य, कारणं वज्र ! पण्डित! ॥ 78 ॥ वज्रः प्राहाखिलं भव्यमस्ति पूज्यप्रसादतः । अध्येतुं दशपूर्वी तु, पूज्यान गुर्वाज्ञयाऽऽगमम् ॥ 79 ॥ प्रभो! प्रसीद तन्मय, दशपूर्वीप्रदानतः । तेनेत्युक्ते गुरुयत्नात्तस्मै तां प्रत्यपादयत् ॥ 80 ॥ भद्रगुप्ताज्ञया वोऽगच्छद्दशपुरं प्रति । तत्र सिंहगिरिः पुर्यामनुज्ञां चास्य निर्ममे ॥ 8 ॥ पूर्वानुज्ञोत्सवे सूरिपदे च ज्म्भ्काम्रैः। प्राग्जन्ममित्रैवनस्य, mahA~zcakre म्होत्स्व्ः॥82 ॥ ततः सिंहगिरिः स्वर्ग, गृहीतानशनोऽगमत् । श्रीवज्रमुनिराजस्तु, विजहार महीतले ॥ 83 ॥ मुनिपञ्चशतीयुक्तो, यत्र य्त्राग्म्द्विभुः। श्रीवज्रस्तत्र तत्राभू-10 जनस्तद्गुणरञ्जितः ॥ 84 / / इतश्च पाटलीपुत्रे, धनाख्यधनिनः सुता। कन्याऽस्ति रुक्मिणी नाम, रूपेणान्येव रुक्मिणी ॥ 85 ॥ धनस्य यानशालायां, स्थिताः साध्व्यो गुणस्तवम् । बज्रस्याहार्निशं तेनुः, पुण्याहं यद् गुरुस्तुतिः ॥ 86 ॥ तद्गुणश्रेणि- ॥ 215 ॥ माकर्ण्य, रुक्मिणी व्ज्र्रागिन्नी। ऊचे निश्चयतः श्रीमान्, वज्र एव पतिर्मम ॥ 87 ॥ साध्व्यस्तामवदन् मुग्धे ! , निष्फलोऽयं ग्रहस्तव । सा पाहाहं तदादेशवशा स्थास्यामि संयमे ॥ 88 ॥ इति निश्चयतः कन्या, सा न चक्रे वरान्तरम् । श्रीवज्रोऽपि PDARBHANGADGEORG Page #238 -------------------------------------------------------------------------- ________________ निर्वाहद्वारे श्रीवज्रदृष्टान्तः समागच्छत्, पाटलीपुत्रपत्तनम् ॥ 89 ॥ विज्ञाय वज्रमायांत, स्माखोऽमान्म्हीप्तिः। सर्वान्नृपस्ततः (समान्) प्रेक्ष्य, पप्रच्छतेषु प्रव्रज्या0 ट्री को गुरुः ॥ 90 ॥ मुनयः प्राहुरस्मासु, नक्षत्रेष्विव कान्तिमान । राजेव राजते राजन् ! , योऽसौ वज्रो गुरुः स नः ॥ 91 / / / श्रीप्रद्युः म्नीयवृत्ती ॥श्रीवजं प्रत्यभिज्ञाय, व्व्न्देऽम्न्द्स्म्म्द्ः। अलीकमनलीकत्वं, नेतृ नत्या guropH॥92॥ पुरोपान्तवनच्छायं, श्रये वजमुनीश्वरः । स्थित्वा चकार संसारक्लेशनाशाय deshnaam॥93shaavjsy gopterudyddeshnaadyutidiipitaaH| जिग्यिरे विमलालोका, लोकाः कोका इवो न्मदाः ॥ 94 ॥ श्रीवज्रदेशनाप्रान्ते, ययुः स्थाने नृपाद्य्ः। नृपो निजप्रियां प्राह, श्रीवज्रोऽद्य नतो मया ॥ 95 ॥ तद् यूय्॥216॥ मपि बन्दध्वं, गत्वा वज्रमुनीश्वरम् । नतास्तास्तं प्रभु राजादेशद्विगुणसम्मदाः ॥ 96 ॥ रुक्मिणी पितरं प्राह, तात! मचिन्तितः प्रिय्ः। समेतो देहि तस्मै मां, यावद्याति न सोऽन्यतः ॥ 97 ॥ तदाकर्ण्य धनः पुत्री, पुरस्कृत्य धनैः सह । निन्ये कन्यां स वज्राय, प्रदातुं srlaashyH॥98॥ श्रीवजःप्राग्दिने चक्रे, विरूप इव देशनाम् । गुणानुरूप नो रूपं, गुरोरिति जनोऽवदत् * ॥ 99 ॥ द्वितीयेऽति प्रभु रिलब्धिः स्वरूपमास्थितः । स्मेरस्वर्णाम्बुजासीनो, विदधे देशनां पुनः ॥ 10 ॥ कल्ये विभु विरूपोऽभूत, पुरक्षोभभयाद् ध्रुवम् । इदं तु सहज रूपमिति प्रीतो जनोऽवदत् ॥ 101 ॥ कन्यादानोन्मुखो बजे, धनोऽश्रीषीन दिआ देशनाम् । देशनान्ते च मुग्धोऽयं, वज्रमेवं व्यजिज्ञपत् ॥ 102 ॥ त्वदेकशरणामता, स्वामिन्नुह मे सुताम् । धनकोटीं प्रदास्येऽस्याः, पाणिमोचनपर्वाणि ॥ 103 / / वज्रः प्राह महाभाग!, श्रीणां स्त्रीणां च द्र्गाः। हिन्ते मुनयः सिद्धि, त्रिय वा 8| संयमश्रियम् ॥ 104 ॥ त्वत्पुत्री सानुरागा चेन् , मयि तन्मम वल्लभाम् । संयमश्रियमेवैकामाराधयतु सादरा ॥ 105 / / सपत्न्या राधनाऽऽदिष्टा, रुक्मिणी ग्न्निनीगिरा। प्रबुध्य वाक्यभङ्गी तामङ्गीचक्रे गुरूदिताम् ॥ 106 ॥ वज्रोऽयं नवतत्वास्रो, नवो POSTERESCReatsASHEST ACCOCALCCASCALACE // 216 // Page #239 -------------------------------------------------------------------------- ________________ श्री निर्वाहे CREALA धनगिरावभूत् । चारूम्मिकायां रुक्मिण्यां, यो धात्रापि न यन्त्रितः ॥ 107 ॥ रुक्मिणीदृष्टिकोटीभिः, स्वर्णकोटीभिरप्ययम् । 7व्रतप्रव्रज्या0 न लुब्धो लब्धिमान् यः श्रीवज्रायास्मै नमोनमः ॥ 108 ॥ इति व्यासार्थ्ः॥ श्रीप्रद्युअथ द्वितीयगाथामाह श्रीप्रसन्ननीयवृत्ती 6 चन्द्रर्षिः अन्नह सा पध्वजा वज्जियसावज्जजोगकरणिज्जा । अन्नह पमायबहुलो जीवो विनडेइ अप्पाणं । अन्यथा सा प्रव्रज्या वर्त्तते वर्जितसावधव्यापारैः करणीया, ये सपापव्यापारपरिहारिणस्तैः क्रियते प्रव्रज्या, नान्यैरिति । ॥ 217 ॥ भावः, अन्यथा प्रमादबहुलः, प्रमादेन-कषायविकथारूपेण बहुलो-वेष्टितः, कोऽसौ ?-जीवा-प्राणी आत्मानं विनटपति- विगोप यति, आसतां वचनशरीरव्यापाराः, कषायप्रगल्भमनोमात्रव्यापारकषायदन्तेऽपि नरकगत्युपार्जनायोग्या भवन्तीत्यत्रार्थे श्रीप्रसन्नचन्द्रराजर्षिदृष्टान्तस्तथाहि- एकदा भवपाथोधिपोतः पोतनपत्तने । श्रीवीरो भव्यराजीववासरः समवासरत् ॥ 1 ॥ प्रसन्नचन्द्रो निस्तन्द्रो, नरेन्द्रो धर्मकर्मसु । आययौ श्रीमहावीर, वन्दितुं सपरिच्छदः ॥ 2 ॥ स श्रुत्वा श्रुतिपीयूषदेशीयां देशनां विभोः । पुत्रं बालमपि न्यस्य, स्वराज्ये व्रतमाददे ॥ 3 ॥ समं समंततः स्वामिपादैश्च विचरनयम् । कालेनान्पेन राजर्षिर्दक्षः : शिक्षामलक्षयत् ॥ 4 ॥ तेन राजर्षिणा सार्द्धमपरैरपि साधुभिः । स्वामी राजगृहं प्राय, पापद्रुमसमीरणः ॥ 5 ॥ तं ज्ञात्वा चालितामात्यश्रेणिकः श्रेईणको नृपः । वन्दनाय जगद्भर्तुश्चलितः कलितो मुदा ॥ 6 ॥ आगच्छन् राजमार्गे च, राजा राजन्निजश्रिया । H ॥ 21 ॥ प्रसन्नचन्द्रं राजर्षि, कायोत्सर्गस्थमैक्षत ॥ 7 ॥ स्थितं पदा तमेकेन, भुजेनोर्वीकृतेन च । सूर्यन्यस्तदृशं दृष्ट्वाऽवातरद्वन्दितुं द्विपात् ॥ 8 ॥ दक्षः प्रदक्षिणीकृत्य, स्थिरचित्तं प्रणम्य च । जातरोमोद्गमणिः, श्रेणिको हृद्यचिन्तयत् ॥ 9 ॥ अयं स्थितः Heternas AAA Page #240 -------------------------------------------------------------------------- ________________ श्री 7व्रत प्रव्रज्या श्रीप्रद्युः नीयवृत्ती निर्वाहे श्रीप्रसन्नचन्द्रर्षिः ॥ 218 ॥ AAAAAASA का पदैकेन, यियासुरिव निवृतिम् । ऊर्ध्वस्थेन भुजेनास्या, दत्ते वा दक्षिणं करम् ॥ 10 ॥ मन्ये तीव्रकरे बद्धस्पर्द्धस्तीव्रतरं तपः । द तप्यतेऽसौ परित्यज्य, राज्यं राजर्षिरुत्तमः ॥ 11 ॥ धन्योऽयं विरतः सर्वसावद्यादुद्यतो व्रते । विरतिं काकमांसेऽपि, कर्तुं नाहं। | पुनः सहः ॥ 12 ॥ ध्यायन्निति धराधीशः, स्रवदश्रुविलोचनः । पुनः प्रणम्य तं प्राप, श्रीमद्वीरक्रमौ नृपः ॥ 12 ॥ त्रिस्तान । प्रदक्षिणीकृत्य, प्रणिपत्योपविश्य च । पप्रच्छ स्वामिनं मौलिन्यस्तहस्ताग्रकुड्मलः ॥ 14 ॥ प्रभो ! प्रसन्नचन्द्रर्षिरभ्यवन्दि यदा मया । तदा विपद्य सद्यः कां, गतिमासादयेदयम् ? / / 15 ॥ सप्तमी नरकक्षोणीमित्युक्त स्वामिना नृप्ः। अनाकर्णितकं कृत्वा, क्षणेऽपृच्छत् पुनः प्रभुम् ॥ 16 ॥ अधुना कां गतिं गन्ता , स महर्षिजिनेन्दुना । सर्वार्थसिद्धिमित्युक्ते, पुनर्व्यज्ञपयन्नृपः ॥ 17 ॥ द्विधा व्याकरणं हेतोः, कुतो गतिविधौ मुनेः 1 / स्वामी जगाद तच्चित्तवृत्ते दो गतेरयम् ॥ 18 ॥ कथं । न्विति नृपेणोक्ते, युक्तिं स्वामी समादिशत् । तदा त्वदागमे ग्रस्थौ, पत्ती सुमुखदुर्मुखौ ॥ 19 ॥ मिथ्याशी निरीक्ष्यैनं, ध्यानस्थं पाह्तुर्मिथ्ः। सुमुखस्तत्र चावोचद्धन्योऽयं पुण्यवानयम् ॥ 20 ॥ तपस्यतस्तपस्तीवमस्य मन्ये महात्मनः । नैव Baa स्वर्गोऽपवर्गो वा, दूरे दूरीकृतक्रुधः । / 21 ॥ दुर्मुखः प्राह पापीयानयमग्राह्यनामकः । अद्रष्टव्यमुखोऽश्रव्यचरित्रश्च विपश्चिताम् । ॥ 22 ॥ अयं प्रसन्नचन्द्रोऽहितुल्यः स्वासु प्रजास्वलम् । न्यस्य बालं सुतं राज्येऽदः पाषण्डममण्डयत् । / 23 / / शम्पासम्पातभीमेन, स च्म्पास्वामिनाऽधुना। दधिवाहनराजेन, राज्यादुत्थापयिष्यते ॥ 24 ॥ अन्तःपुरपुरन्ध्यश्चामुष्य शुष्यद्वला बलात् । विटैविडम्बयिष्यन्ते, धनं धान्यं ग्रहीष्यते ॥ 25 ॥ सचिवैरपि चैतस्य, वैपक्षं पक्षमाश्रितः । उपेक्ष्यते क्षतेक्षारसदृक्षः क्षीरकण्ठकः ॥ 26 ॥ तदाकर्ण्य यतेः कर्णतप्तत्रपुसमं वचः । समाधिराधिना तस्य, निश्चलोऽपि चलोऽभवत् ॥ 27 ॥ संकल्पवशतः पश्यन्, RECECASACRECORDCARCISF950 5218 // Page #241 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु निर्वाहे श्रीप्रसन्नचन्द्रर्षिः नीयवृत्ती FASTHAN ॥ 219 // विपक्षं स्वपुरः स्थितम् । योद्धं प्रववृते क्रोधाद्, रुद्धबोधो विरोधिभिः ॥ 28 ॥ साक्षाद्विपक्षकक्षाशुशुक्षणिस्तत्र स क्षणे । वन्दितो भवता भूपयोग्योऽभूत् सप्तमावनेः ॥ 29 ॥ अधुना तु धुनानेन, योधिनः स्वविरोधिनः । निरस्त्रेण शिरस्त्राणग्रहणायाहितः करः । ॥ 30 ॥ कृतलोचशिरःस्पर्शप्रबुद्धः स्वं तस्थितम् । स जातिस्मरणेनेव, सस्मार च निनिन्द च ॥ 31 ॥v मे राज्यं परित्यज्य, स्वामिपावें व्रतादरः । क्व चापध्यानसन्धानात्, कर्मबन्धोऽतिबादरः ॥ 32 ॥ हृदावालस्थितो धर्मध्यानशाखी ममानया । मनोव्यापारसन्तत्या, वात्ययेव प्रपात्यते ॥ 33 ॥ इत्थमेष प्रतिक्रान्तः, क्षमाकान्तः prshaantdhiiH। सर्वार्थासद्धियोग्योऽभूद्, द्विधाऽसौ 5 व्याकृत्स्त्त्ः॥ 34 ॥ प्रभुवाक्यस्य संवादे, सति दध्वान दुन्दुभिः । तदा मुदाऽऽहतो देवैरपृच्छन्नृपतिःप्रभुम् ॥ 35 ॥ किमतनाथ ! नाथश्च, प्राह श्रीणक ! केवलम् । जज्ञे प्रसन्नचन्द्रदेवाः कुर्वन्ति तन्महम् । / 36 ॥ ततश्च श्रेणिको दध्यौ, मन एव निबन्धनम् । प्रसन्नमप्रसन्नं च, शिवस्य च भवस्य च ॥ 37 ॥ इति प्रसन्नचन्द्रस्य, श्रुत्वा दृष्टान्तमद्भुतम् । मनसाऽपि न कर्त्तव्यः, कषायः कषदो यतः ॥ 38 ॥ अप्रमादवतैव सर्वथा भाव्यमिति गाथार्थः । अथैनमेवार्थं तृतीयगाथया विशिनष्टि अन्नह सो परमत्थो अन्नह लोयाण चिट्ठियं इहि । अन्नेच्चिय दंत गयवराण चावंति अन्नेहिं ॥ 17 ॥ (19) अन्यथा स परमार्थः प्रव्रज्याविधानरूपः, अन्यथा चाधुना लोकानां चेष्टितं-विलसितं इदानी, किं च-आस्तामिदानी ऐदंयुगीनानामस्मादृशलोकानां, यत् तदापि श्रीवीरजगद्गुरुशिष्यत्वेऽपि एकेन चरणेन स्थितोऽप्यूर्ववाहुरातापयनपि अन्तमुहर्लभावि। केवलज्ञानोऽपि मनोव्यापारपारवश्याद् दुर्गतियोग्यः प्रसन्नचन्द्रोजनि, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-'अन्नच्चिये.' सति दध्वान दुन्दुभिः । माकान्तः prshaantdhiiH। सर्वार्थासामध्यानशाखी म्मान्या। व भवस्य च ॥ 37 कुर्वन्ति तन्महम् ॥ वरच्छन्नृपतिः प्रभु RANSPARSax ॥ 219 // Page #242 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युनीयवृत्तौ ॥ 220 ॥ त्यादि, अन्य एव दन्ता गजवराणां युद्धादिविधुरावस्थासहायाः प्रकाशविशदाश्च यत्तु चर्वणीयं वस्तु तदन्यैरेव मुखमध्यस्थैः कृष्णइ ( शै) श्वर्वयन्ति इति गाथार्थः ॥ अथ तुर्यगाथया अमुमेवार्थं व्यनक्ति वंसी सुहेण छिज्जह कड्डिज्जह दुकरं कुद्द्ण्गाओ। पव्वज्जा सुहगहिया सीलभरो दुव्वहो होह ॥ 18 ॥ (20) वंश वंशजालिका सुखेन छिद्यते, यच्च कुडङ्गान् मिथोमिलंती शाखा गहनात् कृष्यते तद् दुष्करं इति, प्रथमं दृष्टान्तमुपन्यस्य दार्शन्तिकं योजयति प्रव्रज्या सुखग्राह्या - सुखेनापि गृह्यते, शीलभर :- अष्टादशसहस्रशीलांगभारो दुर्वहो भवति, स हि धन्यैरेवोह्यते, न त्वन्यैरिति गाथार्थः ॥ किमिति दुर्वह इति पंचमगाथया कययति- 1 वुज्झन्ति नाम भारा तेच्चिय वुज्झंति वीसमंतेहिं । सीलभरो षोढव्वो जावज्जीवं अवीसामो ॥ 19 ॥ (21) ऊयंते नामेत्याप्तोक्तौ आमन्त्रणे वा भाराः, ते श्चियशब्दस्य व्यवहितसम्बन्धात् उद्यन्ते विश्राम्यद्भिरेव, शीलभरो हि महादुर्वहो वोढव्यो भवति इह जीवितावधि, विश्रामरहितो निरन्तरमित्यर्थः । अत्रार्थे सह्यगिरि सिद्धयतिवरस्य कथा, तथाहि सह्यशैलस्योपत्यकानित्यमण्डनम् । समस्ति कोंकणं नाम नगरं नगराजितम् ॥ 1 ॥ तस्य स्वामी नृपः सह्यशैले धान्यानि भूरिशः । आरोहयति वाहीकैरतो रोहयतेऽपि च ॥ 2 ॥ सुखासनसमारूढोऽन्यदा भूमीपतिगिरिम् । आरोहन्नायतोऽपश्यद्वाहीकान् भारभारितान् ॥ 3 ॥ भूरिभारभराक्रान्तांस्तान्निरीक्ष्य नराधिपः । व्यतरद् वरमुद्भूतसद्भूतकरुणामयम् ॥ 4 ॥ मार्गो देयो मयाऽप्येषां कस्याप्येभिः कदापि न । वरेण तेन ते भूवन्नतीव प्रमदस्पृशः ॥5॥ इतश्च सिन्धुदेशीयः कश्चिद्यतिवरः परः । विषयैर्वाधितो बाढं, प्रव्रज्याभारमत्यजत् ॥ 6 ॥ स शुद्धहृदयत्वेन कृत्यकृत्यमिदं विदन् । दध्यौ स्वं दमयाम्युच्चैर्भारवाहन कर्मभिः ॥7॥ यन्महामोहमाहात्म्यात्, अविश्राम शीलभर दुष्करता. ॥ 220 ॥ Page #243 -------------------------------------------------------------------------- ________________ सह्ययतिदृष्टान्तः प्रव्रज्या0 श्रीप्रद्यु ECONOCOLAA नीयवृत्ती नधिरूढानधित्यका मनसामपि । पश्य मालाना 25 ॥ सोऽन्यदा शल ॥ 221 ॥ वकल तपसा संयमेन च । नात्मा दान्तोऽपरेणापि, भारेण दमयामि तम् ॥ 8 ॥ यत् सत्यं दम्य आत्मैव, यदात्मा सैष दुर्द्म्ः। दान्तो ह्यात्मा सुखी नित्यमिह लोके परेऽपि च ॥ 9 ॥ ध्यात्वेति ध्यामचित्तोऽयं, मध्येवाहीकमण्डलम् । स्थितोऽतिभारवाहीति, तत्र जज्ञे महत्तरः ॥ 10 ॥ महाभारसमुद्धारसमर्थः स महोक्षवत् । जनेशेन जनेनापि, गौरवात् समदृश्यत ॥ 11 ॥ उपत्यकामुपेत्यापि, महामारेऽवतारिते । न्यत्करोत्यन्यवाहीकानधिरूढानधित्यकाम् ॥ 12 ॥ भारोद्वाहक्षमे तस्मिन्नपरे भार्वाहिन्ः। दिवाकरे दिवाभीता,15 इव विभ्रति मत्सरम् ॥ 13 / / गणिकत्वेन वैमुख्यं, प्रायः सुमनसामपि । पश्य मालाप्रसूनानि, विमुखानि शुचीन्यापे ॥ 14 ॥ *कर्तुं किमप्यशक्तास्ते, मत्सरच्छुरिता अपि । पात्रस्य शाकिनीवास्थुश्छलान्वेषणतत्पराः ॥ 15 ॥ सोऽन्यदा शैलमारोहलायन्वं यतिमक्षत । सदाऽपि दत्तमन्यैश्चादत्त मार्ग च तस्य सः ॥ 16 ॥ तैश्छलान्वेषिभिः प्राप्य, तच्छलं भूभुजोऽग्र्त्ः। विज्ञप्तं देव ! दत्तोऽपि, वरोऽनेन विलोपित्ः॥17॥ स आहूय महीशेन, भाषितः प्राह साह्सी। यद्देवेन वरो दत्तोऽस्माकं भारभृतां किल्||।18॥ ततो यद्यसमर्थत्वाद्यो मया भार उज्झितः । तं यो वहति नित्यं किं, मार्गस्तस्य न दीयते ? ॥ 19 ॥ अथोचुरपरे भारवाहिनः क्रोधवाहिनः । नाभृत्तेन समुत्क्षिप्तं, तृणमात्रमपि प्रभो ! ॥ 20 ॥ तेनाथ पृथ्वीनाथेन, पृष्टेन कथितो भृशम् । भारोऽष्टादशशीलागसहस्राणां सुदुर्वहः ॥ 21 ॥ अत एव समृदन्ते, विश्राम्यद्भिः परे भ्राः। वोढव्यः शीलभारस्तु, yaavjjiivmvishrmaiH||22|| श्रुत्वेति जातसंवेगास्तेनैव सह केचन । व्रत जगृहिरेऽन्ये तु, गृहिधर्म जिनोदितम् ॥ 23 ॥ मत्वेति साधुना शीलभर एव सुदुर्वहः । अप्रमत्तेन वोढव्यः, सोढव्यश्च प्रयत्नतः । / 24 ॥ इत्यस्यां विवृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । व्रतनिर्वाहणाद्वारं, सप्तमं । पर्यपूर्यत ॥ 25 ॥ अथ 'इलाघा निवाहकर्तृष्वि त्यष्टमद्वारमारभ्यते, तच्च गाथात्रयणाह आ AA ॥ 221 ॥ Page #244 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु: नीयवृत्ती निर्वाहक स्तुती अंगवीरः ॥ 222 ॥ तातुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवज्जति ॥ 22 ॥ ता वित्थिण्णं गयणं तावच्चिय जलहिणो य गंभीरा । गुरुणो कुलायला ताव जाव न धीरेहिं तोल्लंति ॥ 23 ॥ दुच्चिय hu~ti गईओ साहसवंताण धीरपुरिसाणं । बलहत्थी रायसिरी अहव पवज्जा सया म्हेरा ॥ 24 ॥ तावत्तुंगः- उच्चस्तरो लक्षयोजनप्रमाणत्वान्मेरुगिरिः,मकरध्वजो मकराकरः समुद्रस्तावद् दुस्तरो भवति, तावद्विषमा कार्यगतिर्यावन्न धीराः प्रपद्यन्ते, यथा धीराणां नात्युच्चशिखरः सुरशिखरी न च पयोराशिरपारो न कार्य किमपि विषमं तथा प्रवज्याऽपि धीराणां सुकरेति भावार्थः । 'विषमा कार्यगतिस्तावद्यावन्न धीराः प्रपद्यन्ते' इत्यत्र पुरुष एव प्रधान, यतो गर्भवासस्थितोऽपि पुरुषो राज्यश्रियो रक्षिता भवति, अंगवीरवत् , तस्य कथा तथाहि-पुरोऽभवद्वराणस्यां नाम्ना सम्बाधनो नृप्ः। राज्यो बह्वयोऽपि पुत्रीणां, सहस्राण्यस्य जज्ञिरे ॥ 1 ॥ अपुत्रेऽमुत्र वाऽमुत्र, प्राप्ते रुद्धा पुरी प्रैः। लोकः सर्वोऽपि शोकेनाकुलोऽतिव्याकुलोऽभवत् ॥ 2 ॥ बभूवान्तःपुरं शोकातुरं च सचिवाः पुन्ः। किंकर्तव्यजडा जातास्त्राता कोऽपि न कस्यचित् ॥ 3 ॥ सत्येवं नृपतेः पत्नीमन्तवत्नी विभावयन् । सचिवः शुचिधीरेनां, राज्ये तत्र न्यवेशयत् ॥ 4 ॥ तद्गर्भश्च तदाकर्ण्य, परानीकं समागतम् । सर्वपर्याप्तिपर्याप्तः, संज्ञी पंचेन्द्रियोऽपि च ॥ 5 ॥ स्वप्रदेशान् बहिष्कृत्वा, स्वयमन्तःस्थितोऽपि स्ः। वीर्यवैक्रियलब्धियां, गृहीता। चित्तपुद्गलः ॥ 6 ॥ हस्त्यश्वरथपादातसम्पातकलितां चमूम् । विकुर्वित्वा परानीकेनामा संग्राममातनोत् । / 7 ॥ विस्मितास्ते परानीकराजानो नीरपूरवत् । व्युत्सृज्य वैक्रियानीकं, दूराद् दूरतरं य्युः॥8॥ पुरीलोकैर्विचार्याथ, तत् सर्व देवताकृतम् । तस्याङ्गवीर इत्याख्याऽङ्गस्थवीरत्वतः कृता । / 9 ॥ स विक्रमसमाक्रान्तविक्रान्ताखिलशात्रवः । स्त्रीश्च कन्याश्च राज्यं च, पपौ गर्भगतोऽपि हि TECRECAECECARRASSIS) | // 222 // Page #245 -------------------------------------------------------------------------- ________________ निर्वाहक स्तुती प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती अंगवीरः ॥ 22 ॥ RABHA । ||10||n चैतदत्यन्तासम्भाव्यमिति शङ्कितव्यं, यदुक्तं पञ्चमांगे-जीवे णं भंते ! गब्भगए समाणे नेरइएसु उववज्जिज्जा?, गोयमा! अत्थेगइए उववज्जिश्2jA0, से केणगुणं?, गोयमा ! से णं सनी पंचिदिए सव्वाहिं पज्जत्तीहि पज्जत्तए वेउव्वियलद्धीए पराणीयं आगयं सोचा निसम्म पएसे निच्छुभै, वेउब्वियसमुग्घारणं समोहणइ, चाउरंगिणीए सेणाए सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकखिए अत्थपिवासा सि ए रज्जपिवासाए भोगपिवासाए कामपिवासाए तच्चित्ते तम्मणे तल्लेसे तदझवसिए तदज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए एअंसि । णं अंतरंसि कालं करेइ नेरइएसु उववज्जइ" ति, भगवत्यंगे प्रथमशतके सप्तमोद्देशके ॥ कथमनेन गर्भस्थेनाप्येवं विदध इति तदेव धीरत्वं द्वितीयगाथया विशेषयति तावदेव गगनं विस्तीर्ण यावद् धीरेनोल्लंध्यते, तावत समुद्रस्यापारता यावद्धारैः नोल्लंध्यते, तावच्च गुरवः कुलाचलाः यावन धीरैस्तोल्यन्त इति ॥ किंच द्वे एव गती-द्वावैव मार्गों साहसवतां सत्त्ववतां धीरपुरूपाणां-बुद्धिमन्नराणां वलहत्थी-कमलहस्ता राज्यश्रीः अथवा प्रव्रज्या, लक्ष्मीहि कमलहस्ता भवति, प्रव्रज्या तु विकस्वरा कमला, मोक्षलक्ष्मी ईष्टे यस्याः सा तथा, अपरा हि लक्ष्मीः विकस्वराऽपि संकुचिता, आत्मनाशे वा लक्ष्मीनाशे वा अनवस्थितचं तस्याः , मोक्षलक्ष्मीः सदा स्मेरा प्रव्रज्याऽतो भवतीति ॥ अत्रार्थे । हेलापहस्तितचक्रिसम्पदः सनत्कुमारादयः पूर्वोक्ता एव दृष्टान्ता ज्ञ्येयाः। इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । निर्वाहकर्तृश्लाघाख्याष्टमा द्वाः समपूर्यत ॥ 1 अथ मोहतरुच्छेदाख्यं नवमं द्वारमारभ्यते SEASESASRAESAEROCALCCAL // 223 // Page #246 -------------------------------------------------------------------------- ________________ REE प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती OCT ॥ 224 ॥ सखस ऐगुरुओ मोहतरू अणाइभवभावणाविगयमूलो । दुक्खं उम्मूलिज्जह अचन्तं अप्पमत्तेहिं ॥ 25 ॥ 49 मोहतरू. अतिगुरुर्मोहतरनादिभवभावना-संसारसंस्कारः स एव विगतं-ज्ञातं प्रख्यातं मूलं यस्य स तथा दुःख यथा भवति एवमुन्मूल्यते । अगडदत्तः अत्यंतमप्रमत्तैः-मद्यादिप्रमादपञ्चकरहितैरिति, यदवोचमहं-"अनादितरसंसारसंस्कार दृढमूलभृत् । रोगद्वषद्वयीशाखः,कषायप्रतिशाखकः ॥ 1 ॥ विषयच्छदनच्छन्नो, दुःखपुष्पैश्च पुष्पितः । मोहद्रुमः फलत्येष, फलेन नरकेन तु॥2॥ स चाप्रमरुन्मूल्यत इति॥25॥ अत्रार्थेऽप्रमत्ततायां अगदत्तराजपुत्रो दृष्टान्तस्तथाहिअस्ति शङ्खपुरं नाम, पुरं शङ्खसमुज्ज्वलैः । चैत्योत्स्नी निशा यत्र, निशाकरकरिव ॥ 1 ॥ तत्र दत्तदरः शत्रुव सत्सु कृतादरः । नाम्नाऽपि सुन्दरःक्ष्मापः, सुन्दरश्च गुणैरपि । / 2 / / अलसा गमने तस्यानलसा धम्मकर्मणि । सुलसा महिषी स्वर्णकलशोभपयो। धरा ॥ 3 ॥ काले सुखमये याति, पंचगोचरगोचरे । त्न्योऽग्द्द्द्त्तोऽभूत्त्योर्द्त्तोरुस्म्द्ः॥4॥क्र्मात् प्रवर्द्धमानोऽयं, स्पर्द्धमानो म्नोभुवा। समग्रविषयक्रीडाभवनं प्राप यौव्न्म्॥5॥वाल्याद्पि सुदुर्दान्तः, किं पुनः सखिभियुतः बभूव विश्वदाहाय, दहनः pvnairiv॥6॥ sa मानवानशङ्कश्च, निःशूकः शुकलाश्ववत् । दुर्विनीतश्च न कदाचन त्यजति पातकान् ॥ 7 ॥ मांसासी मद्यपो धूतवेश्याव्यसनलालसः । परनारी रिंसुश्च,भ्रमति भ्रमतः पुरेसासमागत्यान्यदा पौरेर्गौरैर्मुख्राग्त्ः। तद् दुष्टचेष्टितं तथ्यमकथ्यत नपाग्रतः ॥ 224 ॥ *9 ॥ तेजस्वी वह्निवद् दीपशिखामात्रो हि पूज्यते । प्रदीपने तु विध्याप्यः, पयसा रजसाऽपि स्ः॥10॥ तदाऽकर्ण्यमथाकये, | नृपः पुत्रेऽपि निष्कृपः । भृकुटिं प्रकटीकुर्वन्नत्यर्थं च स्मीप्गान्॥11॥ अरे पुरः कुमारस्य, कथ्यतां गच्छ दूरतः । मदीयविषयाद् दंड्यो, मदीयान् विषयान् त्य्ज्॥12॥ बहुप्रजः प्रजामेकामेवं तं नृपतिस्त्यजन् । त्यजेदेकं कुलस्यार्थे, इति सत्यं व्यधाद्वचः ॥ 13 ॥ UNCUICALCCASCALCC Page #247 -------------------------------------------------------------------------- ________________ % मोहतरू च्छेद अगडदत्त: %3A% तं च व्यतिकरं मत्वा, कुमारः सारमाश्रयन् । अमर्पणमना: खड्गसखः prclitsttH॥14॥ त्यक्त्वा गिरिसरिद्रामपुराचं पितृदेशप्रव्रज्या0 जजम् (व्ज्ञ्)| पूतां सुरसरिद्धारां, प्राप वाराणसीमसौ ॥ 15 ॥ गंगाग्रे यत्र पार्श्वस्य, काय्कान्त्याय्नीनिभैः। तद्देशनासरस्वत्यां, श्रीप्रद्यु त्रिवेन्नीस्ण्ग्मोऽभ्व्त्॥16॥त्त्र् भ्रमन्नयं puryaampryaaydhRtshrmH| दध्यौ वन्ध्यं नृज्ञ्मापि,म्माभूनिस्स्फ्ल्त्व्त्ः॥17॥म्याऽऽत्म्व्रिन्ना नीयवृत्ती या मित्रद्वेषवैरिजनश्रिता । निखिलो वैरितां नीतो, जनः परिजनोऽपि च ॥ 18 ॥ कलासमीरणं स्वस्य, कलाचार्य लभे यदि । तत्प्राग् लग्नरजापुञ्जमधुनाऽपि धुनाम्यहम् ॥ 19 ॥ इति वैराग्यतो ध्यायनयं चित्ते नयं दधत् । पुरश्चरन् कलापात्रं, बहुशास्त्रं स ऐक्षत ॥ 225 ॥ ॥ 20 // अपृच्छच्च नरं कंचिद्, वृद्धं कोऽयं महापुमान् ? / कीदृक्कीदृक्कलापात्रं, किंनामा ? किं पठत्ययम् ? ॥ 21 / / स प्राहेष कलाचार्यः, कलासु स्क्लास्व्पि। नाम्ना पवनचण्डश्च, प्रचण्डः प्रतिवादिषु ॥ 22 ॥ शिक्षन्ते नृपतेः पुत्राः, शस्त्रशास्त्रकलादिकम् । श्रुत्वेति तत्समीपेऽसौ, जगाम च ननाम च । / 23 / / उपविष्टश्च पृष्टश्च, कुतस्त्वामीत ? तेन स्ः। एकान्ते कथयामास, वृत्तान्तं निखिलं निजम् ॥ 24 ॥ कलाचार्येण स प्रोक्तः, शिक्षात्र त्वं स्थितः कलाः । इदं तु गोप्यं वक्तव्यं, नापरस्य परं त्वया । ॥ 25 / / आदेश इति तेनोक्ते, कलाचार्यों नृपात्मजः । समं तेन च धामागात्, पत्न्यग्रे भ्रातृज जगौ ॥ 26 ॥ तेन सा प्रणता पुत्रस्येव स्नानाशनादिना । वात्सल्यं विदधे तस्मै, सुधीर्वस्त्रादिकं ददौ । 27 / / ऊचे च स्यन्दनाश्वादि, मदीयं भवनं धनम् । सर्वमेव तवायत्तं, यथेच्छ वत्स ! गृह्यताम् ॥ 28 ॥ स सन्तुष्टमनाः ऋराध्य्व्साय्प्रान्ग्मुख्ः। तस्यैव सदने तस्थौ, शिक्षमाणः कलावलिम् ॥ 29 ॥ गुरौ विनयवान् vishvjnaanndprdaaykH| स कालेनाल्पकेनापि, जग्राह सकलाः कलाः ॥ 30 ॥ स विज्ञातकलोऽप्येवं, भवनोद्यानगं सदा । तदेकायत्तचित्तः सन्न मुंचति परिश्रमम् ॥ 31 ॥ उद्यानस्यान्तिके तस्य, प्रधानश्रेष्ठिनो MAHAR AC * ॥ 225 // -CN-00-1 Page #248 -------------------------------------------------------------------------- ________________ 18 गृहम् । अस्ति तुंग गवाक्षेण, वीक्षमाणमिवाखिलम् । / 32 ॥ तत्रास्ति श्रेष्ठिनः पुत्री, नाम्ना म्द्न्म्ण्ज्री। साक्षान्मदनवृक्षस्य, 49 मोहतरूप्रव्रज्या0 च्छेदः द मंजरीवातिसौरभा ॥ 33 ॥ स्वावासशिखरारूढा, सा तदालोकनोद्यता । फलं दल दलं पुष्पं, नित्यं क्षिपति तं प्रति ॥ 34 ॥ श्रीप्रद्यु अगडदत्तः नीयवृत्ती मस कलारसिकस्तान, चालामालापयत्यपि । नेक्षते च गुरो(त्या, विद्यालोभाच्च भूपभः ॥ 35 / / साऽन्यदा तं कलासक्तं, मनोभूकृतमानसा । जघानाशोकगुच्छेनातुच्छेनानंगधन्वना । 36 ॥ बाला विलोकिता तेन, सा तदा सातदा dRshoH। पल्लवाभ द करा च्छन्नतनूः किंकिल्लपल्लवैः । / 37 / / दध्यौ च किमसौ देवी ?, किं नागस्त्री ? रमा किमु । पृच्छाम्येनामथो केयं , ॥ 226 ॥ किमर्थ वाऽत्र तिष्ठति ॥ 38 ॥ ध्यात्वेत्युवाच बाले ! त्वं, काऽसि ? कस्यापि वल्लभा ? / मां कलाग्रहणासक्तं, कुतः क्षोभ18 यसि क्षणे ? ॥ 39 ॥ सा विकस्वरनेत्रास्या, प्रोचेऽहं श्रेष्ठिनः सुता। इहैव परिणीताऽस्मि, नाम्ना मदनमंजरी । / 40 ॥ यतः प्रभृति दृष्टोऽसि, विस्स्मायुध्विग्र्ह्ः। ततः प्रभृति जातो मे, विषमायुधविग्रहः ॥ 41 ॥ तावदेव सुखं यावन कोऽपि क्रियते प्रियः । / प्रिये हि विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥ 42 ॥ वराकोऽयं जनः प्राच्यैः, प्रेर्यमाणः स्व्क्र्म्भिः। स दुर्लभजनप्रेममहाम्भोधौ निम्ज्ति॥43॥भ्वान्न्र्म्न्नी रम्यरमणीजनवल्लभः । न स्यते यदि मया, मया तदुपरस्यते ॥ 44 ॥ श्रुत्वेति ध्यातवानेष, दशावस्था हि कामिनाम् । चिन्ता च संगमेच्छा च, निश्वासाश्च arsttH॥45॥daaho देहेऽरुचिश्चान्ने, मूर्छ्|'थोन्माद् एव च । नवम्यां ॥ 226 ॥ प्राणसनो हं, दशम्यां मुच्यतेऽशुभिः ॥ 46 ॥ प्राप्स्यति प्राणसन्देह, तदियं विरहे ममा स विचिन्त्येति तामूच. सुधामधुरया गिरा । ॥ 47 ॥ राज्ञः श्रीसुन्दरस्याहं, सुन्दरः स्वाख्ययापि हि । सुन्दर्यगडदत्ता ख्यः,प्रथमः प्रथितः सुत्ः॥48॥क्ला ग्रहीतुमायातः,कलाचायस्य स्न्निधौ। त्वां गृहीत्वा गमिष्यामि, प्रवासदिवसे पुनः ॥ 41 / / इत्युक्त्वा तां समाश्व स्य, तद्रूपगुणरञ्जितः । भुवनं भुवनो-18 HEECRETARA PEACOCCALCUSESASSES Page #249 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीवृत्ती ॥ 227 ॥ द्यानादायातस्तां दधद् वृदि ॥ 50 ॥ अन्यदा राजपुत्रोऽयं, राजमार्गमधि व्रजन् । अश्वाधिरूढः शुश्राव, बहुलं तुमुलं पुरे ॥ 51 ॥ दध्यौ किं क्षुभितोऽम्भोधिर्ज्वलितो ज्वलनः क्रिमु 1 / किं प्राप्तं रिपुसैन्यं वा !, तडिद्दण्डः पपात किम् ? ॥ 52 ॥ इति चिन्तयता तेन, सहसा महसाऽद्भुतः । बलादुन्मूलितालानो, महामात्रसमुज्झितः । / 53 / / मारयन् गोचरायातान् शुण्डादण्डेन । हेलया । साक्षाद्यम इवागच्छन्, तेनैको ददृशे गजः ॥ 54 ॥ पातयन् परितोऽप्यदृगृहदेवकुलादिकम् । प्रचण्डः स क्षणादेव, कुमारस्य पुरोऽभवत् । / 55 / / प्राकारादिस्थितो लोकः, कुमारं व्याजहार तम् । करिमार्गादपसरापसरेति महारवैः । / 56 / / कुमारस्तुरगं हित्वा गजमाकारयत् कृती । पीलुः काल इव क्रुद्धोऽन्वधावत च तं प्रति ॥ 57 ॥ सिन्धुरस्य पुरः सोऽथ न्यस्तवानुत्तरीयकम् । क्रुधाऽन्धश्व मदान्धव, विध्यति स्म स तन्मुहुः ॥ 58 ॥ कुमारः पृष्ठभागे तं प्राहरद् दृढमुष्ठिना । बली तत्र भ्रमंचक्रभ्रमेण तमखेदयत् । / 59 / / सुचिरं खेदयित्वा तं वशीकृत्य च भृत्यवत् । कुमारो गजमारोहदारोहकशिरोमणिः ॥ 60 ॥ तद्वीक्ष्य कौशलं भूपः, सौघसप्तमभूमिगः । पप्रच्छ वेत्रिणं कोऽयं, बालोऽवालो निजैर्गुणैः ? / / 61 / / तेजसा तेजसामीशः, सोमः सोमतया तया । रूपेणाप्रतिरूपेण, हृतकंदर्पदर्पकः ॥ 62 ॥ स प्राहैष कलाचार्यसदने वीक्ष्यतेऽनिशम् । कलापरिश्रमं कुर्वन्, | ज्ञायते न परम्परा ॥ 63 ॥ राज्ञा हृष्टेन पृष्टेन कलाचार्येण भाषितम् । अभयाध्येषणापूर्व, सर्वं तस्य कुलादिकम् ॥ 64 ॥ तुष्ट नृपः प्रतीहारं, प्रहित्याकारयत्ततः । कुमारमयमालाने, न्यस्य नागं मुदाऽनमत् ॥ 65 ॥ पंचांगेन प्रणामेन, प्रणामेच्छुर्महीभुजा । परिरभ्य दृढं दौर्भ्यामासने स निवेशितः । / 66 ॥ तं च ताम्बूलदानाद्यैः परिपूज्य नरेश्वरः । निध्यायन्नेनमध्यायदुत्तमः पुरुषो ह्ययम् ॥ 67 ॥ धम्म मूलं सुखानां यो, व्यवसायः श्रियां पुनः । दर्पो मूलं विनाशानां गुणानां विनयः पुनः ॥ 68 ॥ 9 मोहतरू च्छेदः अगडदत्तः ॥ 227 ॥ Page #250 -------------------------------------------------------------------------- ________________ श्रीप्रद्युः चित्रं यथा मयूरेषु, यथा हंसषु सद्गतिः । यथा गन्धश्च पोषु, कुलेषु विनयस्तथा ॥ 69 ॥ ध्यात्वेति परितुष्टेन, कुशलं च शरी-18 मोहतरू. प्रव्रज्या रके । कलासु कौशलं चापि, तस्य पृष्टं महीभुजा । / 70 ॥ नृपं यावन्न लज्जात्मा, स किंचिदपि जल्पति । तावदाख्यदुपाध्यायः, छदः सर्वत्र निपुणो ह्ययम् ॥ 71 / / परं सत्स्वपि लज्जते, स्वगुणेषु मनीषिणः । इतरास्तु न मोत्यङ्गेऽलीकयाऽपि प्रशंसया । / 72 ॥ अगडदचा नीयवृत्ती । इत्थं कुमारवृत्तेन, मुदिते मेदिनीप्तौ। समागत्य नमश्चकुः, पौराः प्राभृतसम्भृताः ॥ 73 ॥ मुदा तदुपदावस्तु, कुमारायार्प-15 | यन्नृपः । पुनर्नत्या च ते राज्ञ, विज्ञा व्यज्ञपयन्निति ॥ 74 ॥ अलीकामलकामृद्ध्या, कुर्वती देवपूस्तव । दरिद्रमान्दिरातुल्या, ॥ 228 ॥ विदधे परिमोषिणा ॥ 75 / / क्षितिक्षिता तलारक्षं, प्रोचेऽदस्त्वयि सत्यपि । मुष्यते नगरं सर्व, परितः परिमोषिभिः ॥ 76 / / भस प्राह दिवसा देव !, बहवोऽपि ममाभवन् । तस्करं वीक्षमाणस्य, न स क्वापि तु वीक्ष्यते ॥ 77 / / कुमरेणाथ विज्ञप्तो, नृपो ममादिश प्र्भो!| यथैकागारिकं सद्यो, लभेऽहं सुलभेतरम् ॥ 78 ॥ सप्तदिन्याऽप्यलब्धेऽस्मिन्, सप्ताचिषि विशाम्यहम् । राज्ञाऽथ विदधे आज्ञा, सच्चवान् साधयेहितम् ॥ 79 ॥ नत्वा नरपति मद्यधूतवेश्यासुदुःसहः । मठकांदविकावासोद्यानदेवकुला। दिषु ॥ 8 ॥ एकागारिकमेकोऽयं, वीक्षमाणो दिवानिशम् । बभ्राम षट् दिनाश्चेत्थं, गतास्तस्य निरर्थकाः ॥ 81 ॥ सप्त मेऽथ दिने दध्यौ, तमादाय मृगक्षणाम् । यामि देशान्तरं किन्नु?, यद्वा नैतद्धि सङ्गतम् । / 82 ॥ निर्वाहः प्रतिपन्ने हि, परमं । पुरुषव्रतम् । तत्र लुप्ते ह्ययं नारी, तन्नारी कामये कथम् ! ॥ 83 ॥ प्रतिपन्नस्य निर्वाहं, सर्वथा विदधामि तत् । ध्यात्वेति निश्चितोऽगच्छदपराहे पुरादहिः । / 84 ॥ अबालस्य रसालस्य, छायायां यावदस्ति सः । परिबाट तावदायातस्तत्रैकस्तस्य चाग्रतः ॥ 85 ॥ स तं निरीक्ष्य रक्ताक्षं, रौद्रं कर्कशकुन्तलम् । दीर्घजचं करिकराकारं चायं व्यचिन्तयत् ॥ 86 ॥ शरीर-13 CRA---VOCATEGOCIE SCHOSS*** 3228 // के- Page #251 -------------------------------------------------------------------------- ________________ 9 मोहतरू च्छेदः अगडदत्तः __ श्री लक्षणैरेतैरमुं मन्ये मलिम्लुचम् । पदुस्तु कपटे वेषं, परिव्राजामयं दधे ॥ 87 ॥ इति ध्यायनय तेन, सम्बभाषे कुतो भवान् ? ॥ प्रव्रज्या0 केन कार्येण वा चिन्ताचान्तस्वान्त इवेक्ष्यसे । / 88 ॥ ईपन्नत्वा कुमारण, भावज्ञेन स भाषितः । दारिद्रयविद्रुतः शून्यचित्तः । श्रीप्रधु- पुर्या भ्रमाम्यहम् । / 89 / / परः प्राह छिनम्यद्य, दारिद्रयं तव पुत्र्क्!| कुमारः प्रोचिवानेवं, स्तावत्पादप्रसादतः ॥ 9 ॥ नीयवृत्ती । अथैतत् कूटसाक्षित्वं, मा भृन्मे कर्मसाक्षिणः । ध्यात्वेतीव जगद्दीपो, द्वापान्तरमुपागमत् ॥ 91 ॥ तमसि प्रसृते दूरात्तमसि । व्यग्रहस्तकम् । अग्रस्थितं तदादेशात्, कुमारोऽप्यनुजग्मिवान् ॥ 92 / / स तस्य पश्यतः खात्रं, श्रीवत्साकृति दत्तवान् । आच्॥229॥ | कर्ष च पेटाय, वस्तु सौवगृहादिव । / 93 ॥ कुमारं तत्र मुक्त्वैष, प्राग्जल्पितदरिद्रनन् । आनीय न्यस्य पेटाद्यं, तच्छीर्षे शेष । माददे ॥ 94 / / स्वेन भूपभुवा वापि, सर्वेऽपि निरगुः पुरात । दध्यौ कुमारो हन्म्यन, छलघातस्तु नोचितः ॥ 95 / / पश्यामि च कृते कस्य, मुष्णाति ? मुषितं कियत् । क्व चास्य भवनं ध्यायन्नित्ययं दस्युमन्वगात ॥ 96 ॥ इति सर्वान् पुरोद्यान। मागतान् दस्युरब्रवीत् । विषम्यते कियदपि, रजनी महती ytH॥ 97 ॥ tasya प्रोक्तं कुमारणानुमते तत्र तौ स्थितौ । वाहीकास्तु परे सुप्ताः, सर्वे विश्वस्तमानसाः ॥ 98 ॥ तावुभावपि साशंको, द्वयोवृक्षस्य प्क्स्स्योः। अलीकनिद्रया सुप्तौ, प्रजिहीर्ष । परस्परम् ॥ 99 / / कुमारस्तु करे कृत्वा, करवालं परे त्रौ। विमुच्य त्रस्तरं तस्थावप्रमत्तो मुनीन्द्रवत् ॥ 10 ॥ दस्युः परा। त्रिहत्याथ, कुमारं यावदीक्षते । तावदेत्य कुमारेण, स प्रोचे कृष्टरिष्टना ॥ 101 ॥ छलघातिबरे ! पाप!, पुरसर्वस्वतस्करः । न भवस्यधुनेत्युक्त्वा, कृत्तौ तच्चरणौ क्षणात् ॥ 102 ॥ कृत्तजंघायुगः सोऽथ, कृत्तबुध्न इव द्रुमः । पृथिव्यां पतितः प्राह, कुमार दास्फारविक्रमम् ॥ 103 ॥ अहं भुजंगमो नाम, प्रख्यातः परिमोषिषु । गृहं मम श्मशानेऽस्ति, स्वसा वीरमतीति च ॥ 104 ॥ AAAAAMSASURAL // 229 // Page #252 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तौ ॥ 230 ॥ न्यग्रोधमूले गत्वा त्वं व्याहरेस्तां यथा शनैः । द्वारमुद्घाटयत्याशु सा यद्यापि कुमारिका । / 100 / / तस्याः करं गृहीत्वा त्वं, सर्वस्वं मे करे कुरु । पश्च तत्र सुखं तिष्ठेर्गच्छेर्वा नगरे क्वचित् ॥ 106 ॥ तेनेत्युक्तस्तमाश्वस्य, खड्गमादाय तस्य च । गतस्तत्र कृते शब्दे, सा द्वारमुदघाटयत् । / 107 / / दध्यौ कुमारस्तां वीक्ष्य, बालाऽसौ स्मरसेवधिः । सापि पप्रच्छ कोऽसि त्वं 1, किमर्थ - मिह चागतः 1 / / 108 / / तेनाथ कथिते कृत्वा, दूनाऽऽप्याकारसंवृतिम् । निवेश्य चासने प्राह, सर्वस्वं जीवितं च ते ॥ 109 ॥ अत्र वासगृहे तल्पे, त्वं विश्राम्य सुलोचन! | अहं तव कृते गत्वाऽऽनयामि तु विलेपनम् ॥ 110 ॥ उक्तवेति निर्गतेयं द्राक् तस्यां दध्यौ नृपात्मजः । नीतेर्मूलमविश्वासो, विशेषेणावलाजने ॥ 111 ॥ यलोभोऽलीकता मौढ्यमशौचं साहसं छलम् । निस्तृशत्वं च नारीणां सप्त दोषाः स्वभावजाः । / 112 / / गुणप्रेमप्रजामानवपुर्द्रविणयौवनैः । दुर्ग्रहं महिलाचेतः, कथंचन निगृह्यते ॥ 113 ॥ कामार्त्तः कामिनीनां स्वं, यो ह्यर्पयति पूरुषः । पतत्ययमसंदेहं दुस्तरे दुःखसागरे ॥ 114 ॥ ध्यात्वेति शय्यामुत्सृज्य यावत्तस्थौ स दूरतः । तावत्तत्र तया मुक्ता, पपात सहसा शिला । / 115 ॥ सोवाच सोदरं हत्वा मदीयं क्व नु यास्यसि । श्रुत्वेति धृत्वा केशेषु तामूचे सुन्दरांगभूः । / 116 / / AH पापे ! मां निहन्तुं कः, शक्नोति ? मतिशालिनाम् । जागर्त्ति परषष्ठ्या यः स्वपष्ट्यां किं शयीत सः ? | 117 ॥ उक्तवेति बालां बालेषु, धृत्वा तां तद्विरागवान् । आख्यद्राज्ञे इतरस्तत्स्वसा नाप्यसौ पुनः । / 118 / / प्रातः पातालगेहं तद्दर्शितं नृपतेः पुरः । स च यद्यस्य तत्तस्यार्पयत् प्रकृतिवत्सलः ॥ 119 ॥ नृपोऽथागडदत्तायादत्त स्वमिव लोचनम् । सुतां कमलसेनाख्यां, कमलामिव जंगमाम् । / 120 / / शतं गजानां ग्रामाणामश्वानां पादचारिणाम् । कोशस्य च क्रमेणैप, सर्वं दशगुणं ददौ । / 121 / / इत्थं स लब्धराज्योऽपि यशः प्रसरवानपि । अलीकं मन्यते मोहतरूच्छेदः अगडदत्तः ॥ 230 ॥ Page #253 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती मोह्त्रूच्छेद्। अगडदत्तः BHASHASAOM ॥ 23 // सर्व, विना मदनमंजरीम् ॥ 122 ॥ तावल्लज्जा च मानश्च, धर्मबुद्धिश्च जायते । द्विषो यावद्विवेकस्य, न लगन्ति शराः स्मराव ॥ 123 / / इति स्मरार्दिते तस्मिन्नेका नारी समागता । दत्तासनोपविष्टा च, पृस्स्त्ताऽऽग्म्न्कार्न्न्म्॥124॥ सोचे मदनमंजर्या, तवेति समदिश्यत । मां विप्रलम्भमूर्छाला, सिंच संगमवारिणा ॥ 125 ॥ किंच श्रुत्वा गजक्रीडां, वधं च प्रिमोस्सिन्न्ः। दुष्टनारीपरित्यागं, | भूपतेरपि पूजनम् ॥ 126 ॥ साधुवादं च लोकेन, क्रियमाणं पदे पदे । विस्मृता सा त्वदीयाशाबन्धाद्धरति जीवितम् ॥ 127 ॥ युग्मम् ॥ श्रुत्वेति तस्यै ताम्बूलं, दत्त्वा स्वकरकुड्मलात् । तामाह निपुणे ! वाच्या, सा त्वया मोत्सुका स्म भूः ॥ 128 ॥ प्रस्तावं प्राप्य सर्व हि, विधास्यामि सुसुन्दरम् । इत्युक्या व्यसृजत्तां स, तया चा श्वासिता परा । / 129 / / अन्यदा वाहिकारूढा, ययुस्तत्तातपुरुषाः । पृष्टाश्च कुशलं पित्रोराननाश्रु विमुण्च्ता॥130॥ ते पाहुः कुशलं पित्रोदुनोति विरहस्तव । यदि त्वं नैषि सपदि, तत्तयोः प्राणसंशयः । / 131 ॥ निशम्य सम्यगित्येष, नृपं विज्ञप्य चादरात् । आदाय तनयां तस्य, तद्दत्तमुचितं तथा ॥ 132 / / निवेश्य । |शिबिरं सर्व, नगर्या बहिरेव हि । स्वयं स्थितः पुरीमध्ये, रथेनैकेन भूपभूः । / 133 ॥ यामिन्याः प्रथमे यामे, संगमादृतिका' |न्तिके । प्रेष्यनेन निजः प्रेष्यः, स गत्वाऽऽख्यत् प्रयाणकम् 134 ॥ तया मदनमजर्याः, कथिते साऽच्ल्त्त्त्ः। रोमांचिततनुः 4 सख्या, सहिता च सुदक्षया ॥ 135 ॥ तामारोप्य कुमारण, रथे प्रेर्य तुरंगमान् । सैन्ये चागम्य तत्कालं, प्रयाणं कारितं जवात् । ॥ 136 ॥ निरंतरप्रयाणेश्वोल्लंघ्य देशं नरेशितुः । जगामारण्यमध्येऽसौ, तदा चागाद् धनागमः ॥ 137 ॥ तदा च कटके तस्य, भिल्लघाटी समापतत् । तया च सहसा भग्नं, कुमारस्य बलं बली ॥ 138 ॥ रथेनैकेन परन्या च, युतो राजसुतः स्थितः । एक एव महेभानां, यूथे पंचाननो यथा ॥ 139 ॥ तन्मार्गणावलाभिन्नं, भग्नं भिल्लवल क्षणात् । भिल्लाधिपो डुढाकेऽथ, कुमारेण समं रणे OM DANCE%.. ॥ 23 // . . Page #254 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्तो ॥ 232 ॥ आआआआआबर ॥ 14 ॥ अन्योऽन्य प्रक्षिपन्तौ तौ, क्षिपन्तौ च शरोत्करम् । चिरं मध्यस्थभावेन, जयलक्ष्म्या विलोकितौ॥141॥ दध्यावगड 4/9 मोहतरू6 दत्तोऽथ, विपक्षं प्रेक्ष्य दुर्जयम् । बलेनापिच्छलेनापि, निहन्तच्या हि शत्रवः ॥ 142 ॥ ध्यात्वेति सावधानोऽभूतू, proce mdn-6॥ च्छेदः अगडदत्तः मंजरीम् । विहितस्फारशृंगारोपविश त्वं ममाग्रतः ॥ 143 ॥ तथा चक्रे च सा तस्याः, प्रेक्ष्य रूपमनुत्तमम् । हतः पूर्व स मारेण, कुमारणानु पत्रिणा ॥ 144 ॥ स पृथ्व्यां पतितः प्राह, नाहमस्मि त्वयाऽऽहतः । मारेण मारिते चक्रे, भवता मृतमारणम् ॥ 145 / / इत्युक्त्वाऽस्मिन् यशःशेष, कुमारो यावदीक्षते । तावत्कोऽपि कुतोऽप्यस्ति, नैव दैवप्रपंचतः ॥ 146 ॥ एकैनैव रथेनाथ, समुल्लंघ्य स काननम् । प्राप गोकुलमेकं च, चारुगोकुलसंकुलम् ॥ 147 ॥ द्वौ नरौ गोकुलादेत्य, कुमार्मिद्मूच्तुः। कुतस्त्वं ? कुत्र याता ? स, प्रोचे शंखपुरे गमी ॥ 148 ॥ यदि त्वं सप्रसादस्तदावामपि सह त्वया । तत्रायाव इति प्रोक्ते, ताभ्यां सोऽवददोमिति । / 149 ॥ संयोजयनथ प्रांचे, ताभ्यामध्वैष दुर्गमः । चौरो दुर्योधनो नाम, यदाऽऽस्ते सान्वयाभिधः ॥ 150 ॥ मत्तभो दग्विषः सर्पो, व्याघ्रश्चास्ति सुदारुणः । अन्येऽपि श्वापदाः क्रूरास्तदन्येनाध्वना ब्रज ॥ 151 ॥ कुमारः प्राह मा भैष्ट, नये शंखपुरे सुखात् । श्रुत्वेति बहवश्चलुः, समं तेन च सार्थिकाः । / 152 ॥ तदा कश्चिज्जटी भस्मोद्धलितः शूलमुद्वहन् । प्रतिचारुकसंयुक्तः, करे विभ्रत् करण्डिकाम् ॥ 153 ॥ महाव्रती प्रशस्तः स, समेत्य नृपनन्दनम् । ऊचे शंखपुरे तीर्थे, दर्शनार्थमुपैम्यहम् 13 ॥ 232 ॥ ॥ 154 / / दत्ताः सन्ति कियन्तोऽपि, दीनारा मम धार्मिकैः । तानिधेहि रथे येन, ब्रजामो निर्भयं वयम् ॥ 155 ॥ बहृदित्वेति स द्रव्यनकुलं कुलपांशनः । कुमारायार्पयामास, प्रवरा दददाऽऽशिषः ॥ 156 ॥ गायन्नृत्यन् जन्तुजाति, गत्या रावैश्च हासयन् । / कथाश्च कथयन्नेष, पथि सार्थ्म्र्ण्ज्य्त्॥157॥ तस्मिंस्तपस्विषेऽपि, व्यश्वसीन्न नृपात्म्ज्ः। अंग्ररयत् तुरंगांश्च, गहने च समा RECEKACACACCOREA Page #255 -------------------------------------------------------------------------- ________________ अप्रमत्त्वे अगडदत्तः श्री मगमत् ॥ 158 ॥ तपस्विपांशनः सोऽथ, सार्थिकानित्यभाषत । अद्यातिथ्यं करिष्यामि, सर्वेषां भवतामहम् ॥ 159 ॥ वोरात्रे प्रव्रज्या0 5 स्थितोऽत्राहं, गोकुले बहुगोकुले । अत्रायान् मध्य एतस्यारण्यस्यासमेव तत् ॥ 160 ॥ एवं निमन्त्र्य शीघ्र स, गत्वाऽऽगच्छत् स श्रीप्रद्यु- है मश्करी । दधिदुग्धघृतादीनां, पूर्णैर्भाण्डैमहत्तरैः । / 161 / / कुमारोऽनेन विज्ञप्तो, म्धुरैर्व्च्न्स्त्दा। अद्यास्माकं कृपालो ! त्वं, नीयवृत्ती 12 कत्तुंमहेसि वांछितम् ॥ 162 ॥ उक्तं ततः कुमारण, शिरो मे व्यथते भृशम् । अन्यच्च वतिनामन्नं, न मेऽशेनापि कल्पते । / 163 ॥ 2 भणिताः सार्थिकाःसर्वे, कुमारेणाक्षिसंज्ञया । यदनेनान्ध आनीतं, न तद्भोज्यं कदापि व्ः॥164॥ अवमत्य कुमारं तं,बुभुजुः सार्थिकाः ॥ 233 ॥ है समम् । भुक्तमात्रा विनष्टास्ते, भुवि पेतुर्चेत्नाः॥165 ॥ ज्ञात्वा तान् सार्थिकान् सर्वान्, विपन्नान् शरसंचयम् । मुंचन व्रती कुमारस्य, वधाय द्रुतमुद्यतः ॥ 166 / / क्रुद्धः कुमारो वेगेन, वंचयित्वा शरव्रजम् । अर्धचन्द्रेण हतवानिम मर्मस्पृशा ततः ॥ 167 ॥ | मह्यां पपात दस्युः स, जीवशेषोऽब्रवीदिदम् । मलिम्लुचो यो दुर्जेयो, दुर्योधनोऽहमेव सः ॥ 168 ॥ चित्तेन रञ्जितोऽहं ते, दृष्ट्वा निर्मीकचित्तताम् । सविक्रमां महाभाग !, शृण्वेकं वचनं मम ॥ 169 / / अहं जीवितशेषोऽस्मि, त्वदीयेन पतत्रिणा । परं प्र्स्भो। यद्याता,वैरिणोऽपि प्रशस्यते ॥ 170॥ कथयामि हितं वाक्यं, तत्वं समवधारय । कुर्यास्तथैव यद् दृष्टो, मया सत्वतां प्र्ः॥171॥ ॥ 171 / / वामेनास्य गिरेः सिन्धुद्वयान्तर्देवमंदिरम् । अस्त्यस्य पश्चिम भागे, सज्जिता तलिना शिला ॥ 172 ॥ तां प्रेय वामतो भूमिगृहे कार्य प्रवेशनम् । जयश्रीनाम पत्न्यस्ति, तत्र में नवयौवना ॥ 173 ॥ द्रव्यं च बहु तत् सर्व, कुर्वीथाः nijhstgm। 13 त्वया काष्ठानि देयानि, मदीये जीविते गते ॥ 174 / / एवं बदमयं दस्युः, सहसा प्राप पंचताम् । कुमारो मेलयित्वाऽस्य, 5 दारूणि दहनं ददौ ॥ 175 ॥ गतो रथमथारुह्य, त्दाख्यात्प्र्मान्न्त्ः। शिलामुद्घाआट्य शब्दं स, विदधे दस्युयोषितः ॥ 176 ॥ EASESEASESEGETA कककककककर ॥ 23 ॥ Page #256 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु: श्रीयवृत्ती ॥ 234 ॥ द्विधापि रमणीया सा, समागत्य तमालपत् । कोकिला मधुरालापं, यदेहि गेहमध्यतः ॥ 177 ॥ तद्रूपं प्रेक्षमाणोऽसौ सानन्दं नृपनन्दनः । इतो मदनमंजर्याऽपहस्तेनास्तलज्जया । / 178 ॥ ऊचे च त्वत्कृते बन्धुः, पिता माता सखीजनः । मयाऽत्याजि गृह तवमन्यासक्तोऽसि निपः ॥ 179 ॥ तच्छ्रुत्वा धनमुज्झित्वा रथमारुह्य चाग्रतः । गच्छन्नतुच्छधीभिल्लान्नश्यतः पश्यति स्म |सः ॥ 180 ॥ साशंकोऽथ दिशः पश्यन्नपश्यन् मदवारणम् । शुभ्रवर्ण महाकार्य, तरुभंगप्रभंजनम् ॥ 181 ॥ तं वीच्य सहसो - द्विग्नां, चित्ते मदनमंजरीम् । सम्बोध्योत्तार्य च रथाच्चचाल कलभं प्रति । / 182 ॥ उत्तरीये पुरो न्यस्ते, सिन्धुरे वेधदायिनि । कुमारः कुशलः शिक्षावशेनैनं वशे व्यधात् ॥ 183 ॥ सुचिरं खदयित्वा तं भयभीतं विमुच्य च । रथारूढोऽग्रतो व्याधं, व्यात्तवक्रं व्यलोकत ॥ 184 ॥ रथं हित्वा भुजं वामं, पटेन परिवेष्टितम् । मुखे तस्य (क्षीका) परेतं तं कृपाण्या निष्कृपो व्यधात् ॥ 185 ॥ पुरो व्रजन्नथ श्यामं फणामण्युग्रभासुरम् । सोऽपश्यद् दृग्विषं सर्प, दूरादपि पराङ्मुखम् ॥ 186 ॥ दृग्बन्धं मुखबन्धं च, विधाय सोऽनवद्यया । विद्यया खेदयित्वा तं त्यक्त्वा चाचलदग्रतः ॥ 187 ॥ इत्थमुल्लंघ्य कान्तारं, कान्तारंजनकोविदः । जितशंखपुरं कीर्त्या स शंखपुरमासदत् ॥ 188॥ तमायातं नृपो मन्वा, पुनर्जातमिवांगजम् । प्रत्युज्जगाम तं चैष, ननाम लुठदंगणः ॥ 189 ॥ तदा पल्लीपतित्रस्तं, कुमारस्याखिलं बलम् । अपरेण पथा पुर्या, तत्सेवायामिवागमत् ॥ 190 ॥ अथ सर्वसहाधीशस्तदुच्चैर्गो पुरं पुरम् । मंचातिमंचकलितं कारयामास तत्क्षणात् । / 191 / / प्रावेशयदथो हस्तिस्कन्धारूढं महामहात् । नृपो नरविमानस्थवधूद्वययुतं सुतम् । / 192 ॥ भोजनानन्तरं पृष्टः सर्ववृत्तान्तमंगजः । आख्यत् पित्रे खिदाहर्षभयविस्मयदायकम् । / 193 ॥ अन्यदा मानिनीमानम्लानिकृन्मलयानिलः । प्रावर्त्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥ 194 ॥ गतेऽथ सुन्दरे राज्ञ्युद्याने अप्रमत्तत्वे अगडदत्तः ॥ 234 ॥ Page #257 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रधुनीयवृत्ती ॥ 235 ॥ सुरभिसुन्दरे । तमन्वगात् समग्रेओऽपि जनः परिजनस्तथा ॥ 195 ॥ कुमारोऽपि सुहृद्वर्गसहितः प्रिययाऽन्वितः । निरीक्ष्यमाणः पौरीभिरगादुद्यानमुद्यतः । / 196 ॥ मारोपमः कुमारोऽथ, रतिप्रतिमया तया । समं मदनमंजर्याऽरमताराममध्यगः ॥ 197 ॥ स्थित्वा चिरं विनोदेन, कुसुमावचयान्वितः । कुमारः सुचिरं स्थित्वा, यावत्किल चलिष्यति ॥ 198 ॥ तावदाशीविषेणैषा, दष्टा मदनमंजरी । दष्टा दष्टेति जल्पन्ती, पत्युत्संग पपात सा । / 199 / / यावन्मन्त्रादिभिस्तस्याः, प्रतिकारं करोत्ययम् । विषमेण विषेणैषा, तावज्जज्ञे विचेतना ॥ 200 ॥ कुमारो मूच्छितो लब्धचेतनो विललाप च । स्वां संवृत्य स्वयं चित्यामशून्यामकरोदथ ॥ 209 ॥ तत्र प्रियतमां क्षिप्त्वा स्वं च प्रक्षेप्तुमुद्यतः । सन्धुक्षाप्य त्वसौ यावज्ज्वलनं ज्वलयिष्यति ॥ 202 ॥ तावत् खेचरयुग्मं द्राक्, तत्रागाद्गगनाध्वना । अपृच्छच्च कुतो हेतोः स्वं क्षिपस्याक्षणौ 1 ॥ 203 ॥ स प्राह प्रेयसीयं मे, प्राणास्ते प्रथमं गताः । कुणपोऽस्मि च तद्धीनः, संगतं ज्वलनं ततः ॥ 204 ॥ त्वत्प्रियां जीवयामीति, प्रोच्य खेटयुगेन सा । अभिमन्त्रय जलं सिक्ता, निद्राक्षय इवाबुधत् ॥ 205 ॥ सुसंवृत्तशरीराज्थ, किमेतदितिवादिनी । समुत्तस्थौ क्षणादेव, कुमारस्य मुदा समम् ||| 206 ॥ विद्याधरयुगे तस्येत्युपकृत्य गते सति । तस्मिन् स सप्रियः प्रत्यासन्नदेवकुलेऽगमत् ॥ 207॥ आनये वह्निमहाय, यावतावदिह त्वया । स्थेयं प्रोच्येति तां यावत्, वह्निमादातुमेति सः ॥ 208 / / तावद्देवकुलेऽपश्यदुद्योतं विस्मयावहम् । आगतेन च सा प्रोचे, मयोद्योतोऽत्र वीक्षितः ॥ 209 ॥ सोचे निजकरस्थाग्नेर्ज्वलितस्य समीरणात् । संक्रान्तो भवतोद्योतः प्रिय ! दृष्टो भविष्यति ॥ 210 ॥ तदा खङ्गं समर्प्यसौ, महीनिहितजानुकः । धीरो धमत्ययं यावद्धनंजयमधोमुखः ॥ 211 ॥ तावत्कराप्रतस्तस्याः करवालं महीतले । पपात निष्परीवारं, स पप्रच्छ च तामृजुः ॥ 212 ॥ सा प्राह मनसा मोहात्, पपाता सिर्ममाग्रतः । अप्रमत्तत्वे अगडदत्तः ॥ 235 ॥ Page #258 -------------------------------------------------------------------------- ________________ प्रज्वाल्य ज्वलनं तत्र, गमिता रजनी च सा ॥ 21 ॥ प्रातः स्वभवनं गत्वा, दम्पती मुदिताविमौ । कथयामासतुवृत्त, वृत्तान्तं अप्रमत्तत्वे प्रव्रज्या0 खेदहर्षदम् ॥ 214 ॥ उभयोरपि सम्पन्नसमग्रहितयोस्तयोः । ययौ सुखमयः कालः, पंचगोचरचर्यया । / 215 ॥ वाहकेल्या अगडदत्तः श्रीप्रद्युः नीयवृत्ती गतोऽन्येचुरश्वेनापहृतो वने । तं विमुच्य भ्रमन्नेक, जिनवेश्म व्यलोकयत् ॥ 216 ॥ तत्र साहसगत्याख्यं, चारणश्रमणाधिपम् । बहुभिः श्रमणैर्युक्तमुपयुक्तं सदागमे ॥ 217 ॥ धिष्ण्येशमिव धिष्ण्येषु, मणिष्विव च कौस्तुभम् । द्रुमेष्विव च कल्पद्रु, मुनिष्वेनं 3 6 ददर्श सः ॥ 218 ॥ युग्मम् ॥ गत्वा नत्वा च लब्धाशीरुपाविक्षत् तदन्तिके । पप्रच्छावसरं वीक्ष्य, चैवं विनयवासनः ॥ 219 ॥ ॥ 236 // M प्रभो! केऽमी नराः पंच, रूपयौवनशालिनः । बैराग्यमार्गमापन्नाः, स्वतो दीक्षा जिघृक्षवः ॥ 220 ॥ चतुर्ज्ञानधरः सोऽथ, प्रोवाच मुनिपुंगवः । अत्रास्ति नगरी पल्ली, भिल्लीहल्लीसकैयुता । / 221 ॥ भिल्लभग भुनक्त्येतां, ध्र्न्नीध्र्नाम्क्ः। ससैन्यश्च 3 TU तदा तस्य, पल्ल्यामागान्नृपात्मजः ॥ 222 ॥ भिल्लाधीशन तत्सैन्ये, नाशिते तावुभावपि । युयुध्येते चिरं तेन, स्वजायाऽथ पुरस्कृता । / 223 ॥ पश्यंस्तांश्च शराधीशः, कुमारेण स मारित्ः। सप्रिये च गते तस्मिन्, पंचते भिल्लबान्धवाः ॥ 224 / / 51 वैरनिर्यातनाहेतोरन्वगुस्तं रथाध्वना । गतैः शंखपुरे दृष्टः, कुमारः परिवारयुक् ॥ 225 ॥ वीक्षमाणा अपि च्छिद्रं, लभन्ते तस्य ते हुनतु । दृष्टः स चान्यदोद्याने, जायामात्रपरिच्छदः । / 226 ॥ चिन्तयत्सु वधोपायं, तेषु दष्टाऽहिना प्रिया। मृतेति स्वं तया । ॥ 236 ॥ सार्द्ध, यावत् क्षिपति सोऽनले ॥ 227 ॥ विद्याधरयुगेनैत्य, तावत् स्वस्थीकृता च सा। प्रत्यासन्ने देवकुले, मुक्त्वा तां सोऽग्नये 51 गतः । / 228 / / प्रच्छन्नास्तत्र पंचापि, सन्ति लब्धच्छला अमी । भ्रातृघातकघातार्थ, लब्धावसरतोषिणः ॥ 229 ॥ अमीषां च कनिष्ठेन, प्रदीपश्चिरगोपितः । प्रकाशितोऽथ सा वीक्ष्य, न तस्मिन् नन्वरज्यत ॥ 230 ॥ ऊचे च भव मे भर्ता, स AAAAAAA नवखवखवर Page #259 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीश्रीयवृत्ती ॥ 237 ॥ प्राच्छाम्यहं ननु । परं जानाति ते भर्त्ता, यदि तन्मे न जीवितम् ॥ 231 ॥ सोचेऽहं निहनिष्यामि त्वत्प्रत्यक्षं निजं पतिम् । ततो निर्वापितो दीपः, स समेतश्च वह्नियुक् ॥ 232 उवाच च मयोद्योतो, दृष्टः सोचे त्वया प्रिय ! | स्वकरस्थं ज्वलद्वह्वयुद्योतो दृष्टो भविष्यति । / 233 ॥ खङ्गं तस्याः समप्र्येष, यावज्ज्वालयतेऽनलम् । तावदाकृष्य सा तस्य कण्ठे घातममुंचत ॥ 234 ॥ कृपाणमपहस्त्यैष, कृपालुस्तमर्वचयत् । निजांगजानामाख्याय, तत्तादृक् चरितं स्वयम् ॥ 235 ॥ एतद्विलसितं वीक्ष्य, निरपेक्षं सुदारुणम् । एते ममान्तिके पंचाप्यागुर्वेराग्यसंगताः ॥ 236 ॥ आकर्येति स्वकं वृत्तं, सम्भ्रान्तो भूपभूर्हृदि । दध्यावहो महेलानां, चरित्रमतिदारुणम् ॥ 237 ॥ विषव्याघ्राहिशार्दूलशर भार्कजरक्षसाम् । हेलयाऽऽभिर्महेलाभिश्चरितं त्वरितं जितम् ॥ 238 ॥ तदहो अधमत्वं मे, यदस्याः कारणान्मया । अपकीर्त्तिरुरीचेक्र, कुलं च मलिनीकृतम् ॥ 239 ॥ तावत् स्फुरति वैराग्यं, लज्जा शीलं कुलं यशः । दमो गुरुभ्यः शंका च, यावन्न स्त्रीवशो नरः ॥ 240 ॥ दृष्टनष्टाखिले द्रव्ये, सुखदुःखसमाकुले । द्राक् संयोगवियोगाट्ये, संसारे हि सुखं कुतः ॥ 249 ॥ इत्यादि भावयन्नेष, परं सवेगमागमत् । नत्वाऽऽह भगवन्नेतच्चरितं निखिलं मम ॥ 242 ॥ एतद्वन्धुनिहन्ताऽहमुद्विग्नो भववासतः । तद्दीक्षायाः प्रदानेनानुग्रहः क्रियतां मयि ॥ 243 ॥ गुरुणा दीक्षितश्चैष, श्रामण्यं पर्यपालयत् । क्रमात् कर्म्मक्षयं कृत्वा, निर्वाणं च गमिष्यति । / 244 ॥ अप्रमत्तोऽगडद तो, यथाऽयं सुखभागभूत् । भावतो यत|यस्तद्वल्लभन्ते परमं पदम् ॥ 245 ॥ इत्थं सुन्दरभूपनन्दनमुनेर्गेहस्थितिर्द्रव्यतस्तेन । स्तेनभगिन्यवञ्चनफलां मत्वा रतिमास्थिताम् ॥ 246 ॥ बोधस्यावसरे तु भावत इमां प्रेमावनद्धप्रियां, मोहदुच्छिदुरां महात्रतफलां कः स्यात् प्रमत्तो मुनिः 1 ॥ 247 ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । मोहक्षितिरुहोच्छेदा, नवमी द्वारपूर्यत ॥ 248 ॥ अप्रमत्तत्वे अगडदत्तः ॥ 237 ॥ Page #260 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः श्रीयवृत्ती ॥238 / / अथ दशमं धर्म सर्वस्वदेशनाख्यं द्वारमारभ्यते, - खणभंगुरे असारे मणुयभवे abbhpddlsaaricche| सारं इत्तियमित्तं जं कीरै सोहणो धम्मो ॥ 26 ॥ क्षणभंगुरे शूलविषविषधर विशूचिकानलशस्त्रवातपित्तश्लेष्मोद्रेकसन्निपातादिभिः अत एव चासारे - तुषमुष्टिकल्पे मनुजत्वेमानुष्यभवे, औपम्यमाह- अभ्रपटलसदृक्षे, यथाभ्रपटलं कुतोऽप्यायातं क्वापि च गतं चेति न ज्ञायते तथा छद्मस्थेन मनुजत्वमपीति भावः, सारमेतावन्मात्रं यत् क्रियते शोभनो धर्मः - सर्वविरतिरूप एव एतावता प्रकारेण मनुष्यभवासारत्वं सद्धमकरणं च वदता सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमद्भिर्विचार्य ॥ इह केचिन्महात्मानः सम्यक् परिज्ञातसर्वज्ञागमाः स्वयं विदिततच्चाः सद्धर्म्मस्थिरमानसाः परं जीवं अविदितपरमार्थतया धर्मेऽस्थिरमपि स्थिरं कुर्वति, अत्रार्थे अभयकुमारो मंत्री दृष्टान्तः, तथाहि--अस्थिरोऽपि स्थिरो धर्मे, जीवः कार्यो महात्मभिः । यथाऽभयकुमारेण, स्वबुद्धया काष्ठभारिकः ॥ ॥ पुरा पुरे राजगृहे, श्री श्रेणिकनृपांगजः । नाम्नाऽभयकुमारोऽभूत्, सुनन्दाकुक्षिसम्भवः ॥ 2 ॥ पंचांगभूषणं राजकार्य सम्यक्त्वमुद्वहन् । जज्ञे द्वादशसंख्येषु, भूपालेषु प्रतिष्विव ॥ 3 ॥ बुद्धीश्वतस्रो धर्म्मस्य, भिदा इव विवर्द्धयन् । यः प्राप परमां काष्ठां, मंत्रित्व - श्रावकत्वयोः ॥ 4 ॥ गणभृत्पंचमः पंचमहाव्रतभृदन्यदा । सुधर्मा समवासार्षीत्, महर्षीणां शतैः श्रितः ॥5॥ निर्नसवस्तमाबद्धश्रेणिकाः श्रेणिकादयः । समाजग्मुर्जनास्तस्माद्देशनां चापि शुश्रुवुः ॥6॥ घनागमात्ततः स्वादु, संवरं विनिपीय ते । गततृष्णा निजनिजं, वेश्मागुश्चातका इव । / 7 / / कोऽप्युद्विग्नोऽन्यदा काष्ठभारात्कर्म्मभरादिव । बुद्ध्वा तस्य प्रभोः पाव, प्राव्रजत्काष्ठभारिकः ॥ 8 ॥ भिक्षाद्यर्थमटत्यस्मिन्नुपहासाज्जना जगुः । महात्मा महतीमृद्धिमयं मुक्त्वाऽग्रहीद् व्रतम् ॥9॥ सोढुं तच्चासहः 10 धर्मसर्वस्वं ॥ 238 ॥ Page #261 -------------------------------------------------------------------------- ________________ श्री अभयकुमारः प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती ॥ 239 ॥ ला सोऽथ, गणनाथं व्यजिज्ञपत् । सोऽपि प्रातर्विहारो न. इत्याख्यदभयाग्रतः ॥ 10 ॥ कल्पेऽपूर्णे कुतो हेतोर्विहार इति सोऽवदत् । सूर्युक्ते कारणे प्रातः, स्थेयमुक्त्वति चागमत् ॥ 11 ॥ रत्नकोटीवयं कोशात, प्रातः कृष्ट्वा चतुष्पथे । विमुच्याघोषयद्रत्नान्यागत्यादत्त हे जनाः ॥ 12 ॥ तच्चाकाययुलोकास्तानूचे भयमंत्रिराट् । जलाग्निस्त्रीवर्जको यस्तस्य स्याद्रत्नसंचयः ॥ 13 ॥ ऊचुर्जनास्त्रयं त्यक्तुमिदं कः स्यात् प्रभुः प्रभो । विमुक्ते च त्रयेऽमुत्र, को यत्नो रत्नसंग्रहे? ॥ 14 ॥ मंत्र्यचे तत्रयत्यागाद्रत्नकोटीजयत्यजः । काष्ठभारिकसाधोस्तदुपहासं विधत्त किम् ॥ 15 ॥ मन्त्री न्याह्वन्मुनि रत्नत्रयकोटी निनाय ताम् । नैच्छत् तां तत्रयत्यागी, धर्मे जातस्त्वसौ स्थिर्ः॥16॥ समारुह्य मुनिनिष्ठाकाष्ठायां काष्ठभारिकः । जगाम घुसा धाम, क्रमाल्लब्ध परं प्द्म्॥17॥ किंच केचिजिनेन्द्रस्य, drshnaallbdhdrshnaaH| स्युस्तदुक्तस्ततो धर्मः, सार एको नृजन्मान ॥ 1 ॥ करिणः कलिकुण्डोऽभूत्कुक्कुटात kukkutteshvrH। कथ्यतेऽतस्तयोराख्या, सावधाननिशम्यताम् ॥ 2 ॥ उत्तमांगसमांगाख्यदेशेऽस्ति क्षितियोषितः । चम्पा चम्पकमालेव, पुरी पौरालिमालिता ॥ 3 ॥ तत्रास्ति द्विदकरकण्डुः, करकण्डुमहीपतिः । लोको नालोकते यत्रातंकमातंकहाराइण ॥ 4 ॥ तस्याः पुरो नदूरे चास्त्यटवी स्फुटवीतभृत् । नाम्ना कादम्बरी कादम्बरी श्वापदसम्मदे ॥ 5 ॥ तस्यां बलिरि। वास्त्युच्चैः, कलिर्नाम्ना महीधरः । सफलद्रुफलस्तोमैरार्थिसार्थ कृतार्थयन् ॥ 6 ॥ उपत्यकायां तस्यास्ति, स्वामृत्स्वादुताम्दात्। | अधःकृतसुधाकुण्डं, कुण्डं नाम स्रोव्र्म्॥7॥ तत्रास्ते हस्तिनीयूथनाथः प्रथितविक्रमः । नाम्ना महीधरोहस्ती, महधिर इव स्थिरः ॥ 8 ॥ छास्थोऽपि हि निश्छमाऽन्यदा पाश्र्वजिनेश्वरः । कलिकुण्डसदेशस्थप्रदेशे व्यहरद्विभुः । / 9 ॥ यत्रास्तमितवासी स, 6 कायोत्सर्गेण तस्थिवान् । आत्मनः संज्ञया जन्म, जानुदानमिवादिशन् ॥ 10 ॥ सोऽथ यथाधिपस्तत्र, प्रभुं प्रेक्ष्य तथा स्थितम् । 436369USERECE // 239 // Page #262 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 24 ॥ जातजातिस्मृतिश्चित्तेचिन्तयत् प्राग्भवं निजम् ॥ 11 ॥ विदेहेषु पुरे हेमंधर इत्यायोऽभवम् । लोकस्य केलिपात्रत्वाद्वाम कलिकुण्डनोऽहं म्नोह्र्ः॥ 12 ॥ तथाभूतं च मां भूताभिभूतमिव बालकाः । विभाषन्ते युवानश्च, विटाश्चोपहसन्त्यलम् ॥ 13 ॥ इत्थं च 5 पाश्वः हस्यमानस्य, त्रास्यमानस्य srvtH। मूर्खस्य मे मुमूर्स्साऽभूद्तिवैराग्य्त्स्त्त्ः॥ 14 ॥ शाखिनो नम्रशाखस्य, शाखायां स्वं विबन्धयन् । श्राद्धेन सुप्रतिष्ठेन, दृष्टः पृष्टश्च कारणम् ॥ 15 ॥ मया यथातथै तस्य, कथिते स जगाद माम् । वामनः कर्मणा त्वं तद्, उच्छेत्तुं वामनं कुरु ॥ 16 ॥ कथं न्विति मया प्रोक्ते, स प्राह न हि साहसम् । कर्मवामनतोपायः, किन्तु सम्यक्त्वनिश्चयः ॥ 17 ॥ तदेहि सुगुरोः पार्वे, जिघृक्षुव्रतमस्म्यहम् । त्वमाश्रयस्व सम्यक्त्वं, चारित्रमहमाश्रये ॥ 18 ॥ मया गत्वाऽथ सम्यक्त्वमेवंरूपमुपाददे । अर्हन् देवो गुरुः साधुर्धर्मस्तदुदितस्तथा ॥ 16 ॥ तत्प्रपाल्यानशन्यन्ते, निदानं च व्यधामहम् । | उच्चैर्भूयासमित्यार्य !, मृत्त्वाऽभवामिभो वने ॥ 20 ॥ छद्मस्थजिनलिंग प्राग्गुरुणति निवेदितम् । भवोऽयं दृषितोऽप्युच्चैदेर्शना-6 दस्य भूषितः ॥ 21 ॥ सरसः सरसैरस्य, सुरसैः पूजयाम्यमुम् । ध्यात्वेत्ययं व्यधाद्भावबन्धुरः सिन्धुरस्तथा ॥ 22 ॥ प्रपाल्य प्राच्यसम्यक्त्वमन्तेऽनशनभागसौ । सुविशुद्धान्तरप्रौढव्यन्तरत्वमवाप c॥23॥ इदमद्भुतमुद्भुतं, चरितं करकण्डुना । श्रुत्वाऽऽयातेन नो दृष्टः, स्वामिस्त्वं तदशोचयत् ॥ 24 ॥ एकोऽपि हस्तिनस्तस्य, हस्तः शस्तो जिनार्चया । उभावपि तमोग्रस्तौ, हस्तौ ॥ 24 ॥ मे तदभावतः ॥ 25 ॥ विश्वाघातकरो विश्वभूषणं चिन्तित्प्र्द्ः। स्वामी जगाम ही रत्नमजाग्रत इवाग्र्त्ः॥26॥ स्वामिनोऽनेकप-12 स्यास्य, प्रसादो यदनेकपे । तद्युक्तं यत्तु मामेकं, न पाति स्म तदद्भुतम् ॥ 27 ॥ इति स्वं शोचतस्तस्य, धरणेन्द्रप्रसादतः । | नवहस्तप्रमाणाऽभूत्, पुरतः प्रतिमा प्रभोः ॥ 28 ॥ ततो जय जयेत्युच्चैः, स्तुवंस्तामनमन् नृप्ः। चैत्यं च कारयांचक्रे, तत्र तस्याः LAUNCHECCANCERECTROCIECCC SAMREGAOCTOBER Page #263 -------------------------------------------------------------------------- ________________ Hec S dA A ec प्रमाणतः ॥ 29 ॥ स नित्यमर्चाम यात्रिसंध्यं कुरुते त्रिभिः। प्रकारैः पुस्स्प्नैव्वैखिकाल्प्रेक्स्स्न्न्क्स्स्न्नैः॥ 30 ॥ कलिकुण्डाभि कुक्कुटेश्वरप्रव्रज्या तीर्थ, प्रसिद्धिं nayati sma sH। tatra ca vyantaro हस्ती , स्थेरोऽधिष्ठातृभावभाक् ॥ 31 ॥ तत्र भक्तिकरे लोके, प्रत्ययान् विवि मत पावः श्रीप्रद्यु- धान् व्यधात् । नवयन्त्र्यादियन्त्राणि, मंत्राण्यपि च naikshH॥ 32 ॥ षैधर्मसिद्धिदानाय, स चके व्य्न्त्र्स्त्था। ग्रामवासी नायवृत्ताका जनो ग्रामाभिलापेनोच्यते यथा ॥ 33 ॥ कलिकुण्डनिवासित्वात, कलिकुण्डो जिनस्तथा । तीर्थ श्रीकलिकुण्डाख्य, करकण्डु प्रकाशितम् । / 34 ॥ गजव्यन्तरसान्निध्याज्जायते सर्वसिद्धिदम् । इत्यदः कलिकुण्डस्य, चरितं गदितं विभोः ॥ 35 ॥ ॥ 24 // कुक्कुटेश्वरसम्बन्धोऽधुना प्रोच्यते-पार्श्वप्रभुः पुरा कायोत्सर्गे राजपुरे स्थित्ः। तत्रास्ति हस्तिस्वी (रत्नी) येश्वरक्ष्माप ठा tiriishvrH॥ 1 // वाहकेल्यां गतस्तस्य, बन्दी भाणोऽर्जुनाभिधः । प्रभु प्रेक्ष्य स्तुतिं चक्रे, सद्भुतगुणकीर्तनः ॥ 2 ॥ देवायं देव। देवोऽश्वसेनस्य नृपतेः सुतः । च्यवनोत्पत्तिदीक्षाभिः, सूत्त्रिज्ग्तीसुख्ः॥ 3 ॥ श्रुत्वेति नागादुत्तीर्णो, नत्वाऽथालोकयन् विभुम् । मूर्छात्थितो नृपः पृष्टो. मन्त्रिणा प्राग्भवान् जगौ ॥ 4 ॥ चारुदत्तः पुरा भृत्वाऽथ वसन्तपुरेऽभवम् । पुरोहितसुतो नाम्ना, दत्तः कुष्ठादिरोगवान् ॥ 5 ॥ गङ्गायां निपतन् दृष्टो, बोधितश्चारणर्षिणा । कथयित्वाऽऽन्तरसर्वरोगहारि रसायनम् ॥ 6 ॥ पुष्टिनेतानां । पश्चानामिन्द्रियाणां च शोषणम् । जयो मोहकषायाणामिति पञ्चदशौषधीः ॥ 7 ॥ तदुक्तं तत्तथा कुर्वन्नन्यदा चैत्यमागमत् । दृष्टः पुष्कलिनाम्नाऽहं, श्रावकेण नमन जिनम् ॥ 8 ॥ सोऽपृच्छच्च मुनि मौशालिनं गुणसागरम् । चैत्येऽस्यागमने दोषः, कुष्ठिनोऽस्य ॥ 24 ॥ | मवेनवा ? ॥ 9 ॥ मुनिरूचेऽस्य को दोषो, दूरतो नमतो जिनम् । अद्यापि चास्य कर्मास्ति, कुक्कुटुत्वभवप्रदम् ॥ 10 ॥ तंद.15 कर्ण्यमथाकर्ण्य, हृदि खेदमहं दधत् । बोधितः पुनरप्येवं, गुरुणा करुणावता ॥ 11 ॥ तदा वीक्ष्य मुनि जातिस्मरोऽनशनतो HOSTELUGUAGE आआआहला Page #264 -------------------------------------------------------------------------- ________________ P प्रशस्तिः प्रव्रज्या0 श्रीप्रद्यु: म्नीयवृत्ती ॥242 ॥ आ मृत्ः। भावी त्वमीश्वरो नाम, राजा राजपुरीश्वरः ॥ 12 ॥ तुष्टोऽहमिदमाकर्ण्य, तत् सर्वमनुभूय च । ततोऽधुना विभुं वीक्ष्य, जातिस्मरणमाप्नुवम् ॥ 13 ॥ मंत्रिणः कथयित्वत्थमीश्वरो जगदीश्वरम् । नत्वा गत्वाऽथ संगीतमविगीतं व्यधापयत् ॥ 14 ॥ विभौ तु विहते तत्र, स प्रासादमकारयत् । बिम्बमप्रतिबिम्ब च, सम्प्रीतः प्रत्यतिष्ठिपत् ॥ 15 ॥ यत्कुक्कुटवरेणायमीश्वरेण तथा कृतः । ततः ख्यातमभूत्तीर्थ, कुक्कुटेश्वरसंशया ॥ 16 ॥ कुक्कुटेश्वरतीर्थस्य, निर्माणात कर्मणां क्षये । क्रमाद्भावीश्वरो । भूमीश्वरः सिद्धिपुरीश्वरः ॥ 17 ॥ इति श्रीकलिकुण्डाख्यकुक्कुटेश्वरतीर्थयोः । अनुध्यानोद्भवं धर्म, कुर्मः प्रद्युम्नसूरयः ॥ 18 ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युन्नस्य कवेः कृतौ । अपूरि दशमं द्वारं, धर्मसर्वस्वदेशना ॥ 17 ॥ श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमा व्यधात ॥ 1 ॥ वादीन्द्रदेवसूरेवेश । shriimdncndrgurushissyH| प्रथमादर्शेऽदर्शयदेनां munidevmunidevH||2||shriiprvrjyaavidhaanprkrnntilksyaasy वृत्तिं विधाय, प्राप्तं किश्चिन्मया यत् सुकृतमकृतकं योगशुद्धथा विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्ती, धर्मे जैनेन्द्रधर्मे विशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥ 3 ॥ किञ्च-आकिञ्चन्यवतापि याचकजनो येन स्वतुल्यः कृतः, कारुण्यं विविधोपसर्गजनकेऽप्युचैब्रुवे दुर्जने । एकेनाप्यखिला परीपहचमूः साऽपि द्रवान् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्याद्वः स वीरस्त्रिधा ॥ 4 ॥ श्रीदीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधायाः सधर्मा shriisudhrmaa'mRdgnnaadhipH|| 5 // अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः प्रशस्यधीः । नान्योऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहास ॥ 6 ॥ जम्बूकथाप्रबंधेयः, स्तेनो न्यायेन sNytH। सोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥ 7 ॥ शय्यम्भवो भवोदन्वत्तारणे तरणीनिमः । दशवैकालिकग्रन्थं, निग्रन्थोऽपि AAA AAASHA HISHASSIST 242 // Page #265 -------------------------------------------------------------------------- ________________ प्रशस्तिः 3933 श्री व्यधादथ ॥ 8 ॥ यशोभद्रं वितन्वानं, यशोभद्रं विभुं स्तुमः । कर्मसंग्रामनामभ्यां, सम्भूतविजयं तथा ॥ 9 ॥ श्रीभद्रयाहुप्रव्रज्या0 पादेभ्यो, नमो यैर्विहिता हिता । आवश्यकादिग्रन्थानां, नियुक्तियुक्तिसंगता । / 10 ॥ नमः श्रीस्थूलभद्राय, यो गाह्यस्थ्ये । श्रीप्रद्यु व्रतेऽपि च । निजद्धा वर्द्धयन् कामं, काम कोशाप्रियाहृदि ॥ 11 ॥ श्रुतकेवलिभिः षड्भिस्तैः सदाऽचरणैरियम् । नास्त्यस्तिनीयवृत्तामा पक्षा जैनी वाक्, भ्रमरीवाभ्रमयद् भुवि ॥ 12 ॥ दशपूर्वभृतामाद्यो, ज्य्त्यार्य्म्हागिरिः। यस्योन्नतिरनुल्लङ्घयाऽन्यैः सचरण चारिभिः ॥ 13 ॥ श्रीसुहस्ती सुहस्तीव, जिनराजस्य शासने । चित्रं त्वनेन भूपालो, निजद्वारि niyntritH॥14॥ shriisusthit||243|| गणाधीशः, स्वनामसदृशं जनम् । श्रीमान् सुप्रतिबुद्धश्च, चक्रतुर्देशनावशात् ॥ 15 ॥ अथ गणः कोटिकनामकोऽभू तेज्स्विस्ण्ह्त्युद्याद्रितुल्य्ः। यत्रैन्द्रदत्तो रविराविरासीद्भव्याम्बुजन्मप्रतिबोधकर्ता ॥ 16 ॥ शिष्यः सिंहगिरिस्तस्य, श्रीरोह न्न्गिरिप्र्भुः। यत्र वज्राकरे वज्र, इव वज्रोऽभवद्विभुः ॥ 17 ॥ वज्रस्वामी नवो वज्रो, ब्रह्माष्टादशकोणभृत् । रुक्मिण्यूमिकया *नव, यः कथंचिनियंत्रितः । / 18 / / उद्दामधामवयधाम बभूव नाम, श्रीवज्रसेन इति तस्य विनेयरत्नम् । यच्चन्द्रमुख्यसमिति प्रवरक्षमाभृन्मौलिष्ववाप वसतिं दुरवापरूपाम् ॥ 19 ॥ नागेन्द्रचन्द्रनिवृतिविद्याधरसंज्ञकाश्च चत्वारः । शिष्यास्तस्याभूवन् |2 मयोदायां नदीनालाः ॥ 20 ॥ संज्ञाकषायविकथानरकादिकायुर्वद्धार्चरौद्रभवभेदचयं निपेष्टुम् । ये द्रव्यकर्मचरधर्मकथानुयोगास्ते जज्ञिरे किल चतुर्मितमूर्तिभाजः । / 20 ॥ श्रीवजसेनदृढमूलकृतप्रतिष्ठश्छायां सदा विदधात्यतिरम्यरूपाम् । पुष्पैरिव प्रसृमरैः सुरभिर्यशोभिश्चन्द्राख्यया विजयवानयमस्ति गच्छः ॥ 21 ॥ तत्र श्रीतलवाटमन्दिरमहाराजालुकस्याग्रतो, वादं सप्रतिपक्षमक्षततमं कुर्वन् सदस्यैः समम् । संजातैकपदः समैरभिहितः प्रद्युम्नसूरिः प्रभुः, सूर्योऽयं जयताजडेऽपि रुचिमद्यन्नामबिम्बं मयि 334343324 535ARAKARMAGAR // 243 // Page #266 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्युः श्रीयवृत्तौ ॥ 244 ॥ ॥22॥ तस्माद्वतेष्वथ च भूरिषु सूरिषु श्रीचन्द्रप्रभः प्रभुरभूद् गुणरत्नभूमिः । जिह्वाङ्कुशीभिरानिशं कविभिः खनाद्भिः, प्राप्तानि तानि न यतः परिनिष्ठितानि ॥23॥ पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुष्पा (सुमा) कल्पोऽनल्पविकल्प रम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्तसमयूपुर्यां तु देवी ( व्याः पुरा, ) देवी भूतगुरुप्रदत्तमिव यो मन्त्रं फलाढ्यं व्यधात् ॥ 24 ॥ तेनोहितं पतनतो विरताप्रबोधं वक्ति स्वयं हि सनयूपुरपट्टदेवी । किं ब्रूमहे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वरगुरोर्गरिमाणमस्य ॥25॥ शिष्यास्तस्याथ चत्वारस्तच्चारब्धसुचेतसः । श्रीवीर 1शान्ति 2 देवेन्द्र 3 देव पूर्वाख्यसूरयः 4 ॥ 26 ॥ श्रीशान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । वंशेषु तेषां सुमनस्त्वमद्याप्यस्तीति चित्रं हृदि कस्य न स्यात् 1 ॥ 27 ॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पीतमनन्तमन्तः समं शुभं यः शुभमुखगार ॥ 28 ॥ हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्म्मध्वजः, कीत्तिर्घेओषवती सदापि विशदा यस्याक्षमाला प्रभोः । देवानन्दगुरुर्जयत्ययमितः पुंरूपभृद्भारती, शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ॥ 29 ॥ शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिधः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभस्तदनु ॥30॥ अतुल्यशन्यत्रयव त्रयस्ते, चारित्रभूभर्तृकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ 31 ॥ आद्यस्तु विद्यमानेषु श्रीदेवानन्दसूरिषु । जगाम घुसदां धाम, तद्बोधनचिकीरिव ॥ 32 / / भूयादेष विशेषतोऽपि परमानन्द प्रदानोद्यतः, सूरिनैष्ठिकशेखरः स परमानन्दः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः ॥ 33 ॥ वन्दे श्रीकनकप्रभस्य समतां यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिः श्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थ प्रशस्तिः ॥ 244 ॥ Page #267 -------------------------------------------------------------------------- ________________ प्रशस्तिः श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती त्वमुपागमद्दमनिधौ यस्मिन्नकारोऽप्यसौ ॥ 34 ॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो, ज्यायान् श्रीजयासिंहतः प्रतिभया shriivstupaalstutH| विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां सम्मतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नमूरिः प्रभुः ॥ 35 ॥ लिखने शोधने सज्जो, मुनिदेवो मुनीश्वरः । वर्षेऽष्टपक्षयक्षाख्ये, ऋषिबाणार्णवैर्मिता(1) ॥ 36 ॥ युग्मम् । / प्राग्वाटान्वयनिष्कुटे बकुलवद्विभ्रन् महाशाखा, सर्वाशासु व्यचीचरद् बकुलदेवाख्यो यशःसौरभीम् । सूनुस्तस्य कुमारसिंह इति च द्वेधापि लक्ष्मीपतेस्तस्माद्धन्ध इति प्रसिद्धमहिमा प्राचीकशद्धीनिधिः ॥ 37 ॥ ध्न्ध्ः। मुनिप्रभोः श्रीकनकप्रभस्य, पट्टप्रभु । प्रार्थयते स्म वृत्त्यै । पितृप्रभुस्वानुजपुण्यहेतोरलेखयत्पुस्तकपंचकं च ॥ 38 ॥ gopategau~H रुचो राज्ञो, यावत् सर्पति भूत्ले। वेदिका पयसो वापि, वृत्तिस्तावत् प्रसर्पतु ॥ 39 ॥ ग्रन्थान 4500 ॥ संवत् 1983 विक्रमाब्दे पौषशुक्लपंचम्यां शुक्रवासरे प्राग्वाट। वंशे रत्नपुरीनिवासिरामलालात्मजेन ऋषभचन्द्रेण पुण्यपत्तनेऽलेखि ॥ शुभं भवतु ॥ shrii॥ ॥ 245 // FASTAVANAHAR RECENUGREEKURAULAGES इति समाप्तं प्रव्रज्याविधानकुलकं सटीकम् ॥ 245 ॥ Page #268 -------------------------------------------------------------------------- ________________ // अथ प्रव्रज्याविधानप्रकरणं सावचूर्णिकं प्रारभ्यते ॥ श्री प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती 1 मनुष्यत्व । दुलेभता. द्वार ॥ 246 ॥ +918533 अत्र प्रकरणे दशाधिकाराः, तद्यथा-दुर्लभत्वं मनुष्यत्वे1, बोधेदुष्प्रापता ttH2| प्रव्रज्याया दुरापत्वं 3, तत्स्वरूपप्रकाशनम्4 ॥ 1 ॥ तस्या विषमताऽऽख्यानं 5, धर्मस्य फलदर्शनम् 6 / व्रतनिर्वाहकत्वं च 7, श्लाघा निर्वाहकर्तृषु 8 ॥ 2 ॥ मोहक्षितिरुहोच्छेदो 9, धर्मसर्वस्वदेशना 10 / धर्मप्रकरणेऽमुष्मिन् , दशद्वारविवेचनम् ॥ 3 ॥ अस्य प्रकरणस्य महार्थस्यापि सूत्रेण स्वल्पस्वात् मनसैवेष्टदेवतां नमस्कृत्याद्यगाथया परमपदसौख्यमुख्यनिबंधनमनुष्यत्वस्यैव दुर्लभतामाह संसारविसमसायरभवजलपडिआण संसरंताणं । जीवाण कहवि जै होइ जाणपत्तंव मणुअत्तं ॥ 1 ॥ संसार एव विषमः पोतप्राप्तावपि दुस्तरत्वात् सागरस-समुद्रः तत्रापरापरजन्मजले पतितानां परिभ्रमतां जीवानां kathamapiOM महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यतस्तत्र संसारसमुद्र महाभीष्मदुर्दिनप्रबला विषयाः, कुवातप्रेरिता वेला इवाधिरोहंति नवनवा मनोरथाः, महायादस इवोच्छलंति संयोगवियोगाः, जलाच्छादितपर्वत इव मकरध्वजा, आवर्ता इव दुस्तराः कषायाः, नागदंता इवोत्कटा रागद्वेपाः, महोर्मय इव दुःखपरंपराः, और्वानल इवापथ्यानं, नेत्रवल्लीव स्खलनहेतुर्ममता, नक्रचक्रमिव कुविलल्पजालं, महामत्स्या इव व्याधयः, एतैः सर्वैः पोतभंगहेतुभिः संसारसागरो विषमोऽस्ति ॥ 1 ॥ अथ वोधिदुष्प्रापता प्रव्रज्यादुष्णापत्वं च एवं द्वे द्वारे गाथापूर्वार्धोत्तरार्धाभ्यामाह AALCHEMES CHES Page #269 -------------------------------------------------------------------------- ________________ प्रव्रज्या0 श्रीप्रद्यु: Y म्नीयवृत्ती on ॥ 247 ॥ OMOMOM tatthavi योही जिणदेसिअंमि धम्मंमि निकलंकमि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जै होइ ॥ 2 ॥ P2 दुरापता तत्रापि-मनुष्यत्वे prApta'pi आर्यदेशशुभजातिसकलेन्द्रियपाटबजीवितव्यस्वमनोवासनासाधुसामग्रीसाधुसन्निधिधर्मश्रबणेषु बोधे। सत्स्वपि बोधि?लभेति गम्यं, कुत्रेत्याह- 'जिणदेसियंमित्ति विजितरागद्वेषादिभिस्तीर्थकरैः प्ररूपिते दुर्गतिनिपतज्जंतुजात- 3 प्रव्रज्या समुद्धरणसमर्थे सकलमलकलंकविकले च, अथ तत्र-बोधिप्राप्तावपि प्रव्रज्यापरिणामस्तु सुकृतपुण्यस्यैव प्राणिनो यदि स्यात्तर्हि दुरापता स्यादिति गाथार्थः । / अत्र बोधिद्वारे ऋषभदेवचरित्रं, दुर्लभबोधित्वे च उदायिनृपमारकाईहत्तदृष्टांती, प्रव्रज्यादुष्प्रापत्वे च जमालिप्रभृत्यष्टनिवदृष्टांता ज्ञ्येयाः॥2॥ सा पुण दुप्परिअल्ला पुरिसाण सया विवेगरहिआणं । बोढव्वाई जम्हा पंचेव महव्वयवयाई ॥ 3 ॥ . राईभोअणविरई निम्ममत्तं सएऽवि देह्ण्मि। पिंडो उग्गमउप्पायणेसणाए सया सुद्धो ॥ 4 ॥ इरिआइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणमि । निच्चुज्जुत्तो अममो अकिंचणो गुणसयावासो ॥ 5 ॥ मासाइआ उ पडिमा अणेगरूवा अभिग्गहा बहवे । व्वे खित्ताणुगया काले भावे अ बोद्धव्वा ॥ 6 ॥ जावज्जीवममज्जणमणवरयं भूमिसयणमुद्दिठं । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुव्वं ॥ 7 ॥ गुरुकुलवासो य सया खुहापिवासाइआ उ सोढव्वा । बावीसं च परीसह तहेव उवसग्ग दिव्वाई ॥ 8 ॥ * ॥ 2 // सेति पूर्वगाथोत्तरार्धकथिता प्रव्रज्या दुष्परिपाल्या, अत्र हेतुमाह-पंच महाव्रतान्येव व्रतानि, न त्वणुव्रतानि, त्रसस्थावरसूक्ष्मबादरजंतुजातपरित्राणविधानरूपमायं व्रतं, क्रोधलोभभयहास्यैरप्यसत्याभाषणरूपं द्वितीयं, अन्यादत्ताल्पबहुस्थूलाणुसचित्ताचि Page #270 -------------------------------------------------------------------------- ________________ श्रा भत्तवर्जनरूपं तृतीयं, दिव्यौदारिककामत्रिविधत्रिविधपरित्यागरूपं तुर्य व्रत, स्थूलसूक्ष्माल्पबहुसचित्ताचित्तपरिग्रहपरित्यागरूपं प्रव्रज्या प्रव्रज्या0 पंचमं व्रतं, एवंरूपाणि व्रतानि निविवेकैर्जनैः कथमाते ? इति द्वितीयगाथोक्ता प्रव्रज्या दुष्करतात्र समर्थिता ॥ रात्रिभोजने दुष्पालता श्रीप्रद्यु: म्नीयवृत्ती है विरतिः-निरोधः कार्यः, ननु रजनीभोजनविरतिर्देशविरतानामप्यस्ति तत्प्रव्रज्यायां को विशेषः 1, उच्यते, प्रव्रजितस्य हि चतुभंगप्रोक्तस्यापि निशाभोजनस्य निषेधा, तद्यथा-रात्रौ गृहीतं रात्रौ भुनक्ति 1 दिवा गृहीतं रात्रौ भुनक्ति 2.12 6 इति द्वौ भंगौ सुप्रतिपाद्यौ. रात्रौ गृहीतं दिवा भुनक्ति, अयं भंगो रात्री पिंडग्रहणानधिकारात्परिहार्यः 3. दिवा गृहीतं दिवा ॥ 28 ॥ भुनक्ति, इत्यस्मिन् दिवा गृहीते रात्रौ च पर्युषिते द्वितीयदिनपरिभोगेऽयं भवति, साधूनां सन्निधिपरिहारात् 4. इति चतुभंगप्रोक्ता निशेषा अपि निर्विवेकानां दुष्कराः ॥ निर्ममत्वं स्वदेहेऽपि, आस्तां धनकनककलत्रपुत्रमित्रादिके, इदमपि निर्विवेकानो । दुष्करं. तथा पिंडो-भिक्षारूपः, स च उद्गमदोपाः 16 उत्पादनादोषाः 16 एषणादोषाः 10 एवं द्विचत्वारिंशद्दोषवर्जितो ग्राह्य * इति शेषः । एतावता द्विचत्वारिंशद्दोषाः सूचिताः, आधाकर्मणि शालिकूरदृष्टांतः, परभावक्रीते मंगुकथा, प्रामित्ये यतिभगिन्युद्धा5 रिततैलदृष्टांतः, परिवर्तित वणिग्द्वयभगिनीदृष्टांतः, मालापहृते दंपतीदृष्टांती, आच्छेथे गोपकथा, अनिसृष्ट द्वात्रिंशन्मित्रकथा, 12 धात्रीपिंडे संगमस्थविरकथा, दूतीवे शय्यातरीपुत्रीकथा, निमित्ते श्रवणकथा, क्रोधादौ घेवरक्षपकादिकथा, नयनांजनादौ चंद्रगुप्तभोजनांतर्भोजिनुल्लकद्वयकथा, योगे आर्यसमिताचार्यकथा, chardite mdhuviNdudRssttaaNtH| एवंविधः साधुर्भवतीति, योग्य इति गम्यते ॥ 4 ॥ ईर्यादिपंचसमितिभिस्तिसभिगुप्तिभिरुपलक्षितः, गुणानां मूलोत्तरगुणरूपाणां सदावासो भवति, तपोविधाने बाह्याभ्यंतररूपे 6 नित्यमुयुक्तो निर्ममोऽकिंचनश्च । / तपःफले च वसुदेवनाच्यभवदृष्टांतः, ननु नंदिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं, SCHICHES RECORRECRUM Page #271 -------------------------------------------------------------------------- ________________ सप्त दत्तीगृहाति श्री । वसुदेवत्वे च यदुवंशोत्पत्त्या प्राधान्यमन्यत्रापि श्रूयते, तदत्यंतहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्मना. 3 प्रव्रज्या तदुष्पालता प्रव्रज्या0 मपि मान्यः कथ्यः, एवंविधविकल्पदलनाय मातंगदारकहरिकशिबलः कथा, तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं, तच्च श्रीप्रद्यु- |गजसुकुमालदृष्टांतेन ज्ञ्येय्॥मासिक्याद्य्ः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादश स्युः, ताश्च साधुः परिपूर्णदशपूर्वधरो जघन्यम्नीयवृत्ती तो नववस्तुन्यधीती विशिष्ट संहननयुक्तो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिवदुपसर्गसहोलपकृतभोजी गुर्वनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते, स चाद्यप्रतिमायामनशनयोरेकैकां दत्तिं मासं यावद् गृह्णाति, एवं चकैकमासवृद्ध्या एकैकदचिवृद्ध्या च सप्तम्यां सप्त ॥ 249 ॥ |मासान् यावदन्नपानयोः प्रत्येकं सप्त दत्तीगृह्णाति, ततस्तिस्रः प्रतिमाः सप्तरात्रिक्यो भवंति, तत्राद्यायां चतुर्थभक्तः पारण दिनवि हिताचामाम्लैरपानकैः प्रतिपद्यमानो ग्रामावहिरुत्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकंपो दिव्यादीनुपसर्गान् सहते, द्वितीयापि 6 सप्तररात्रिक्येव, नवरं उत्कटिकासनी लगंडशायी वा, लगंडं वक्रकाष्ठं तद्वत् शिरः पादौ च भूमो लगयति, न तु कटीतटमित्यर्थः, | दंडायतस्थानो वा तिष्ठति, तृतीयाऽप्येवं, नवरं वीरासनी वा गोदोहासनी वा कुब्जाम्रवद्वा तिष्ठति इति, तिस्रः प्रागुक्तसप्तकस|हिता दश स्युः, एकादशी अहोरात्रिकी, तस्यां ग्रामादहिनगराद्वहिर्वा स्थितः प्रलंबितपाणिरपानकषष्ठभक्तं प्रतिपद्यते, द्वादशी 6 प्रतिमा त्वेकरात्रिकी, तस्यां चाष्टमभक्ताननरं बहिरीषत्प्राग्भारगतोऽनिमेपनेत्र एकपुद्गलन्यस्तदृष्टिः संहृतपादः प्रलंबितभुजश्च स्थाने तिष्ठतीति द्वादश प्रतिमाः साधुना कार्याः, अनेकरूपा अभिग्रहा बहवः कार्या इति शेषः, अभिग्रहेषु श्रीवीरदृष्टांतः । / 6 ॥ I यावज्जीवममज्जनम्-अस्मानं, उद्दिष्टमिति द्वितीयपदगतं चतुर्धपि पदेषु योज्यत, यदुक्तं-"कृते स्नाने क्षणं शौचं, रागमानौ इच चासि । स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥ 1 ॥ घातो जलस्थजीवानामन्यसत्चविद्याधनम् । क्षीरक्षालनमंगारे, इवाज्ञान या पार्श्वस्थो निषण्ण पादौ च भूमी ला इति, तिस्रः प्रार SAASARALAAAAAAS COLLEGECREENSECREAK Page #272 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु: श्रीयवृत्ती ॥ 250 ॥ प्रकाशनम् ॥ 2 ॥ अस्त्राने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वर्ज्यं स्नानं ततः सिद्धिवधूसंग मसंस्पृहैः ॥ 3 ॥" तथा अनवरतं भृमिशयनमुद्दिष्टं, नतु पल्यंका दिशयनं, अपूर्वं विशिष्टमित्यर्थः, निष्प्रतिकर्मत्वं तत्र निष्प्रतिकर्मत्वे च श्रीसनत्कुमारचक्रवर्तिकथा ॥ 7 ॥ सदा गुरुकुलवासे हि स्मारणावारणाप्रेरणादयो भवति, अत्रैव विनयः संभवति, ततो विनयोऽपि विधेय एव अत्र विनयविषये आर्यचंदनाप्रवर्तिनी मृगावती साध्वीदृष्टांतः, क्षुधापरीपट्टे हस्तिमित्रदृष्टांतः 1, तूपरीषहे क्षुल्लकदृष्टांत 2, शीते श्रीभद्रबाहुशिष्यसाधुचतुष्टयदृष्टांतः 3, उष्णेऽर्हन्नकः 4 दंशमशके श्रमणभद्रः 5, अचेले सोमदेव द्विजः 6, अरतौ अर्ददत्तः 7, स्त्रियां स्थूलभद्रः 8, चर्यायां संगमस्थविर : 9, नैषेधिक्यां कुरुदत्तः 10, शय्यायां सोमदत्तसोमदेव 11, आक्रोश व्यतिरेकान्वययोः क्षपकार्जुनमालिकौ 12, वधे स्कंदकशिष्याः 13, याञ्चायां बलदेवः 14, अलाभे ढंढणकुमारः 15, रोगे कालवैशिकः 16, तृणस्पर्शे । भद्रः 17, मले सुनंदः 18, सत्कारपुरस्कारे व्यतिरेकान्वययोः श्रावक साधुकथा 19, पूजायां कालिकाचार्यशिष्यसागर चंद्रसूरिकथा 20, ज्ञाने सूरिशिष्यभ्रातृद्वयकथा 21, दर्शने आषाढभूतिसूरिकथा 22, ' तथैवे ऽति पूर्वापेक्षया, न केवलं परीपहाः, उपसर्गा अपि दिव्यादयः सह्याः, ते च चतुर्धा - दैवतमानुपतैरश्चाध्यात्मिकभेदात्, तत्र दैवमानुषोपसर्गेषु भगवान् वीर एवोदाहृतिः, तैरश्रेषु चिलातीपुत्र:, आध्यात्मिकेषु सनत्कुमारमुनिः ॥ 8 ॥ अथ नवमगाथया प्रव्रज्यायाः स्वरूपं कथयति- लद्भावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव सहसाई वोढव्वा आणुपुच्चीए ॥ 9 ॥ लब्धं बहुमानपूर्वं अपलब्धं- अपमानपूर्वं ताभ्यां वृत्तिः - प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, आनुपूर्व्या क्रमणेत्यर्थः स चायं - क्षांत्यादिधर्मदशकं दशभिः पृथ्व्याद्यजीव पर्यंतैः । गुणितं जायेत शतं पंचगुणं पंचभिः 3 प्रव्रज्यादुष्पालता ॥ 5 ॥ Page #273 -------------------------------------------------------------------------- ________________ E प्रव्रज्या0 श्रीप्रद्युम्नीयवृत्ती प्रव्रज्यास्वरूपं 5प्रव्रज्या दुष्करता ॥ 251 ॥ क्र्न्नैः॥1॥अथ् च सहस्रद्वितयं संज्ञाभिश्चतसृभिस्ततः षड्भिः । योगत्रिकैरष्टादश वधघातानुमतिभिः स्र्वैः।2॥9॥अथ् पंचमं द्वार, तरिअब्बो य समुद्दो वाहाहिं इमो म्ह्ल्क्ल्लोलो। नीसायवालआए चावेयब्बो सया क्व्लो॥ 10 ॥ चंकमिअव्वं निसिअग्गखग्गधाराइ अप्पमत्तेणं । पायव्या य सहेलं हुअवह जालावली सययं ॥ 11 ॥ गंगापडिसोएणं तोले अव्वो तुलाइ सुरसेलो । जइअव्वं पुण एगागिणावि भीमारिदुट्ठवलं ॥ 12 ॥ raahaavehvinnimmiacv.ttialkkhmrgputtliaa| vidheavva अवस्सं उबसग्गपरीसहे जेउं ॥ 13 ॥ तिहुअणजयप्पडागा अग्गहणिज्जा तहावि गहि अव्वा । इअ एवमाइ साहण दुकरा होइ प्व्व्ज्जा॥14॥ प्रव्रज्याया दुष्करत्वं पंचभिर्गाथाभिनवभिरुपमानैः प्ररूपयति. तद्यथा बाहुभ्यां समुद्रस्तरणीयः, यथा समुद्रो बाहुभ्यां तरीतुं सुदुष्करस्तथा प्रव्रज्याविधिरपि, तथा सदा निःस्वादवालुकायाः कवलश्चर्वणीयो, यथा स दुष्करस्तथा प्र्व्र्ज्याविधिर्पीत्य्र्थ्ः॥10॥ चंक्रमितव्यं-अतिशयेन चलनीयं निशितानखड्गधारायां, कथंभृतेनी-अप्रमत्तेन, साधुनेति गम्यं, पातव्या च सहेलं, लीलयेत्यर्थः, हुतवहज्वालावली सततं निरंतरं ॥ 11 ॥ गंगा नदी प्रतिश्रोतसा तीर्येत्यर्थः, तुलया च सुरशैलो-मेरुस्तोलनीयः । पुनरेकाकिनापि । भीमारिदुष्टबलं जयितव्यं । / 12 / / राधावेधार्थ विनिर्मिता चासौ चक्रस्थिता-लक्ष्यमार्गस्था पुत्रिका वेध्या, अवश्यं निःसंशयं, उपसर्गपरीषहान् जित्वा अभिभूय, अत्रार्थे सुरेंद्रदत्तो भिर्ण्गेऽप्युदाह्र्न्न्॥13॥ त्रिभुवनजयपताका अग्रहणीयापि-ग्रहीतु दुष्कराऽपि ग्रहणीयैव, त्रिजगज्जयिनं कामं जितवता साधुना त्रिजगज्जितमेवेत्यर्थः: इत्यादिभिरुपमानैः प्रवज्या दुष्करा भवति, तथापि निर्वाह्न्नीयेत्य्र्थ्ः॥14॥ अथ पष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्वयेनाह GOREGA Page #274 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्युश्रीयवृत्तौ ॥ 252 ॥ जिणधम्मो मुखफलो सासयसुक्खो जिणेहिं पश्नत्तो । नरसुरसुहाई अणुसंगिआई इह किसि पलालव्व ॥ 15 ॥ भुवणं जिणस्स न कयं नय बिंबं नावि पूइआ साहू । दुद्धरवयं न घरिअं जम्मो परिहारिओ तेण ॥ 16 ॥ जिनधर्मः-प्रव्रज्यारूपो मोक्षफलो-मोक्षरूपफलदायकोऽस्तीति शेषः, स शाश्वत सौख्यहतुत्वात् शाश्वत सौख्यः, तथा जिनैःवीतरागैः प्रज्ञप्तः प्रतिपादितः, ते हि तं जिनधर्ममवदन् वदंति वदिष्यंति च नरसुरसुखानि - राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखानि त्वानुषंगिकाणि प्रासंगिकानि, जिनैरेवोक्तानि दृष्टांतमाह - विभक्तिलोपात् कृषौ पलालमिव, कृषिर्हि धान्यनिमित्तं क्रियते, पलालं-तृणं तु प्रासंगिकं स्यादिति गाथार्थः, अत्रार्थे पूर्व बाहुमुनिभवे विहितचतुर्दश पूर्वलक्ष बाह्याभ्यंतरतपश्चरणश्रीभरतच दृतः ॥ 15 ॥ एतदेव व्यतिरेकेण दर्शयति-यतः श्रीभरतचक्रिणाऽष्टापदे यथावर्णप्रमाणरत्नमयचतुर्विंशतिजिनप्रतिमास्थापनपुरस्सरं दुरंतदुरितावसादः सिंहनिषद्याभिधः प्रासादः कारितः, तत्र यथोक्तत्रिंवानि च स्थापितानि, प्राग्भवे साधुभावे च साधूनां वैयावृत्यादिपूजा कृता, दुर्धरं व्रतं घृतं परं येनैतेषां चतुर्णां मध्ये न किमपि कृतं स्यात्तेन मानुष्यजन्म परिहारितं, तस्य मनुष्यजन्म व्यर्थ गतमित्यर्थः । 16 / / अथान्वयव्यतिरेकाभ्यां पंचभिर्गाथाभिः प्रव्रज्यां श्लाघते - मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । करिणो पल्लाणं किं उववोढुं रासहो तरै ? ॥ 17 ॥ अन्नह सा पव्वज्जा वज्जिअसावज्जजोगकरणिज्जा । अन्नह पमायबहुलो जीवो विनडेड अप्पाणं ॥18॥ अन्नह सो पडिमत्थो अन्नह लोआण चिट्ठिअं इहि । अन्निच्चिय दंता गयवराण चावंति अन्नेहिं ॥ 19 ॥ वंसिअ मुद्देण छिज्जइ कड्डिज्जइ दुक्करं कुडंगाउ । पव्वज्जा सुहगहिआ सीलभरो दुब्वहो होइ ॥ 20 ॥ 6 धर्मफलद्वारं ॥ 7 ॥ Page #275 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्री प्रद्यु श्रीवृत्तौ ॥ 253 ॥ 7प्रव्रज्या* श्लाघा वृहति नाम भारा ते चिअ वृहति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अवसामो ॥ 21 ॥ मन्यते साधुसामाचारीमिति मुनयः तैर्व्यूढः शीलभर:- अष्टादशशीलांग सहस्रभारः पूर्वप्रणीतः, अत एव विषयप्रसक्ताः - शब्दादिषु प्रकर्षेण संसर्गवंतो जनास्तं प्रव्रज्याभारं वोढुं न शक्नुवंति 'शकेश्चय तरतीरपारा:' इति प्राकृतत्वात् व्यतिरेकदृष्टांतमाहकिं करिणः पर्याणमुद्वोढुं रासभः शक्नोति ? नेत्यर्थः तथा मुक्तिपुरपरिषरूपरागादिभुजार्गलाभंगगजप्राय महामुनिव्यूढं शील पर्याणं रासभप्रायमुन्याभासैः कथं वोढुं शक्यते ? इति भावः ॥ अत्रार्थे श्रीवत्रस्वामिदृष्टांतः ॥ 17 ॥ अथ तदेव द्वितीयगाथयाऽऽह--अन्यथा वर्जितसावद्ययोगैः - पापव्यापारपरिहारिभिरेव सा प्रवज्या क्रियते, नान्यैरिति भावः, अन्यथा ' प्रमाद बहुल: प्रमादेन विषयविकथादिरूपेण बहुलो- वेष्टितः कोऽसौ ? जीव:- प्राणी आत्मानं विनटयति- विगोपयति, आसतां वाक्कायव्यापारकपायतः, मनोमात्रक पायवतोऽपि नरकगत्युपार्जन योग्या भवतीति ॥ अत्रार्थे श्री प्रसन्न चंद्रराजपिंदृष्टांतः ॥ 18 ॥ अथैनमेवार्थं तृतीयगाथया विशिनष्टि अन्यथा स प्रतिमार्थः अन्यथा चाधुना लोकानां चेष्टितं विलसितं इदानीम् - ऐदंयुगीनानां, आस्तामस्मादृशां लोकानां यत्, तदपि श्रीवीरशिष्यत्वेऽपि, एकेन चरणेन स्थितोऽपि ऊर्ध्वबाहुरातापयन्नपि मनोव्यापारवशाद् दुर्गतियोग्यः प्रसन्न चंद्रोऽजनि, अमुमेवार्थमर्थांतरन्यासेन द्रढयति - 'अनिश्चिय' इत्यादि, गजवराणां हि अन्ये एव दंता युद्धादौ विधुरावस्थायां सहायाः प्रकाशविशदाच दृश्यंते, यत्तु चर्वणीयं वस्तु तदन्येरेव मुखमध्यस्थैः कृशैर्दैतैश्वर्वयति ॥ 19 ॥ * ॥ 8 // अथ चतुर्थ्या गाथया मुमेवार्थं व्यनक्ति-वंशी - वंशजालिका सुखेन छिद्यते, यच्च कुडंगात्-मिथोमिलितशाखागहनात् कृष्यते तद् दुष्करं, एवं प्रथमं दृष्टांतमुपन्यस्याथ दाष्टतिकं योजयति- प्रव्रज्या सुखग्राह्या - सुखेनापि गृह्यते, परमष्टादशसहस्रशीलांगभारो Page #276 -------------------------------------------------------------------------- ________________ 8धर्मफलं श्री प्रवज्या श्रीप्रद्यु. नीयवृत्ती ॥ 254 ॥ REPEASABASAHABAR दुर्वहो भवति, किंतु स हि धन्यैरेवोद्यते, नत्वन्यैरिति गाथार्थः ॥ 20 ॥ किमिति दुर्वह इति पंचम्या गाथया कथयति-उद्यते, नामेत्याप्तोक्तो आमंत्रणे वा, भाराः, तच्चियत्ति चियशब्दस्यावधारणार्थस्य व्यवहितसंबंधात् ते उद्यते विश्राम्यद्भिरेव, शीलभारो हि महादुर्वहो वोढव्यो यावज्जीव-जीवितावधि अविश्रामो-विश्रामरहितो, निरंतरमित्यर्थः, अत्रार्थे सह्यगिरिव्रतधरस्य कथा ॥ 21 ॥ अथ ' श्लाघा निर्वाहकर्तृषु' इत्यष्टमं द्वारं गाथात्रयेणाहता तुंगो मेरुगिरी मयरहरो ताप होइ दुत्तारो। ता विसमा कज्जगई जावन धीरा पवज्जंति ॥ 22 ॥ ता विच्छिन्नं गयणं तापचिअ जलहिणो अ गंभीरा । ता गुरुआ कुलसेला धीरोहिं न जा तुलिज्जंति ॥ 23 ॥ दुचिअ जए गईओ साहसवंताण हुंति पुरिसाणं । विल्लहलकमलहत्था रायसिरी अहव पव्वज्जा ॥ 24 ॥ यथा धीराणां नात्युच्चः सुरशिखरी, न च पयोराशेः पारो दुस्तर एव, तेषां यथा किमपि कार्य विषमं न, तथा धीराणां प्रवज्यापि सुधारैवेति भावार्थः, विषमकार्यगतिस्तावद्यावन्न धीराः प्रतिपद्यते, इत्यत्र पौरुषस्यैव प्राधान्यं, यतो गर्भावासस्थितोऽपि राज्यश्रियो रक्षिता भवत्यंगवीरवत् , तस्यात्र दृष्टांतः ॥ 22 ॥ तदेव वीरत्वं द्वितीयगाथया विशेषयति-तावद्विस्तीर्ण गगनं तावद् जलधयोऽपि गंभीराः तावच्च गुरवः कुलशैलाः यावद्धन तोल्यंते, इति गाथार्थः ॥ 23 ॥ किंच जगति द्वावेव मार्गों साहसिकानां पुरुषाणां भवतः, विकस्वरकमलहस्ता राज्यलक्ष्मीः, लक्ष्मीहि कमलहस्ता, प्रव्रज्या तु विकस्वरकमलयुता मोक्षलक्ष्मीरूपैव, अतः प्रव्रज्या सदा स्मेरा भवति, अत्रार्थे हि हेलयाऽपहस्तितसुसंपदः सनत्कुमारादयः पूर्वोक्ता एव दृष्टांता ज्ञेयाः ॥ अथ मोहतरुच्छेदाख्यं द्वारमाह Page #277 -------------------------------------------------------------------------- ________________ श्री 9मोहतरूच्छेद प्रव्रज्या0 श्रीप्रद्युनीयवृत्ती ॥ 25 ॥ ऐगुरुओ मोहतरू अन्नाइभ्व्भाव्न्नाविग्य्मूलो। दुक्खं उम्मूलिज्जइ अच्चंत अप्पमत्तेहिं ॥ 25 ॥ अनादिभवभावना-संस्कारः, स एव विगतं ज्ञातं निश्चितं मूलं ज्ञानिभिर्यस्य सः, एवंविधोऽतिगुरुओहरूपो वृक्षो दुःखं यथा स्यात्तथोन्मूल्यते, कैः 1-अत्यंत मदा(द्या)दिप्रमादपंचकरहितैरिति, यदुक्तं-"अनादितरसंसारभावनादृढमूलवान् । रागद्वेषेद्वयाशाखः, कषायप्रतिशाखकः ॥ 1 ॥ विषयच्छदनच्छच्यो, duHkhpusspausspusspitH| मोहदुमः फलत्येष, फलेन नरकेण तु । / 2 ॥ " स चाप्रमत्तैरुन्मूल्यते, अत्रार्थेऽगडदत्तराजपुत्रकथा । / 25 ॥ अथ दशमं धर्मसर्वस्वदेशनाख्यं द्वारमाख्यायते___ खणभंगुरे सरीरे मणुअभवे अब्भपडलसारिच्छे । सारं इत्तिअमित्तं कीरह सोहणी धम्मो ॥ 26 ॥ क्षणभंगुरे-शूलवियविसूचिकाविषधरानलशस्त्रवातपित्तश्लेष्मोद्रेकसन्निपातादिभिः शीघ्रं विनश्वरे, अत एवासारतुषमुष्टिकन्पे ला मनुजत्वे-मानुषभवे, औषम्यमाह-अभ्रपटलसदृशे, यथाऽभ्रपटलं कुतोऽप्यागतं क्वापि याति चीत न ज्ञायते तथा छमस्थैमनुजत्वमिति भावः, अतः शोभनो धर्मः सर्वविरतिरूपो यत् क्रियते तावन्मात्रमेव सारः, एतावता प्रकरणकारेण मनुष्यभवासारत्वं धर्मस्य सारत्वं च वदता सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमद्भिर्विचार्य, इह केचिद् ज्ञातपरमार्था धर्म स्थिरचित्ता अन्यं जीव धर्मेऽस्थिरमपि स्थिरं कुर्वति, अत्राभयकुमारमंत्रिणा यथा स्वयुद्धया काष्ठभारिकः ॥ 26 ॥ शेषा गाथाश्चान्यकतेका दृश्यन्ते ॥ इति प्रव्रज्याविधानावचूर्णिः समाप्ता । शषा गाथाश्चमा:-पूअंति जे जिणिंदे वयाई धारंति सुद्धसम्मत्ता । साहण दिन्नदाणा न हु ते मरणाउ दाबीहंति ॥ 27 ॥ तवनियमेण य मुग्यो दाणेण य हंति उत्तमा भोगा । देवच्चणेण रज्जे अणसणमरणेण 5555ARAMECHALEGE // 1 Page #278 -------------------------------------------------------------------------- ________________ श्री प्रव्रज्या0 श्रीप्रद्यु. म्नीयवृत्ती तरूच्छेदः IN इंदत्तं ॥ 28 ॥ काले सुपत्तदाणं सम्मत्तविसुद्धयोहिलाभं च । अंत समाहिमरणं अभव्वजीवा न पावंति ॥ 29 ॥ अधिरेण थिरो समलेण निम्मलो परवसेण साहीन्नो। देहेण जै विहिज्जइ धम्मो ता किं न पज्जत्तं ? ॥ 30 जा दव्वे होइ मई अहवा तरुणीसु रूववंतीसु । सा जै जिणवरधम्मे करयलमज्झट्ठिआ सिद्धी ॥ 31 ॥ जिणसासणस्स सारो चौदसपुव्वाण जो स्मुद्धारो। जस्स मणे नवकारो संसारो तस्स किं कुणै? ॥ 32 / / ई पव्वज्जाविहाणपगरणं सम्मत्तं ॥ इति चिरन्तनाचार्यविहितं प्रव्रज्याविधानकुलकं श्रीमत्प्रद्युम्नसूरिवरसूत्रितया. वृत्त्या तदर्वाग्भाव्याचार्यरचितया अवचूआ च योजितं समाप्तं ॥ 256 ॥ CASSACHCHAGHASE इति वृत्त्यवचूर्णिद्वययुतं प्रव्रज्याविधानकुलकं ॥ समाप्तम् ॥ TE