SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्री म्नीयवृत्ती यक्षदिना च, भूताऽथ भूतिदत्तिका । सेणा वेणा च रेणा च , सप्तासन् मन्त्रिपुत्रिकाः॥११।। सकृदुक्तं वचो ज्येष्ठाऽग्रहीदन्या यथा-12 प्रव्रज्या० तक्रमम् । ताथीपावेशयन्मंत्री, सर्वा जवनिकान्तरे॥१२॥ ऊचे वररुचिः श्लोकान्नृपस्याग्रे स्वयंकृतान् । अनूचिरे यथाज्येष्ठं, तास्तान् श्रीप्रद्यु- सप्तापि बालिकाः ॥ १३ ॥ द्वारं न्यवारयत्तस्य, नृपो वररुचिस्ततः। न्यास्थयन्त्रेण दीनारग्रन्थि त्रिपथगाजले ॥ १४ ॥ अयं सप्तापि वाटिका प्रागस्तवीद्गां, यन्त्रण ग्रन्थिमग्रहीत् । जनाध्यक्षं जनोऽवोचत, कवेरे न किंचन ॥ १५ ।। राजा तन्मन्त्रिणेऽथाख्यन्मंत्र्यूचे वीक्ष्यतां प्रगे । मंत्री स्वपुंसा दक्षेण, तद्ग्रन्थि स्वकरेऽकरोत् ॥ १६ ॥ कविः स्तोतुमगाद्नंगां, नृपोऽपि सह मन्त्रिणा । प्रीतो ॥१८॥ वररुचिगंगां, कृतविस्तरमस्तवीत् ॥ १७॥ स्तुत्यन्ते तस्य यन्त्रण, न दीनाराः करेऽपतन् । न पाणिस्पर्शनेनापि, हीनम्रास्य स्ततोऽभवत् ॥ १८ ॥ मन्त्र्यचऽन्यायिनी गंगा, न न्यस्तमपि तेऽर्पयेत् । तन्न्यायेन मया ते स्वमाप्तमेतद् गृहाण तत् ॥ १९ ॥ कवि पजनाध्यक्षं, मंत्रिणेति लघूकृतः । नृपः प्राह त्वया छद्मास्य ज्ञातं साधु मन्त्रिप ! ॥ २० ॥ नृपः सविस्मयो वेश्मन्यगा. न्मंत्री जनोऽपि च । मंत्रिदासीमथामर्षाद् , द्विजो वितैरुपाचरत् ॥ २१ ॥ प्रीतां च तां स पप्रच्छ, प्रत्यहं मंत्रिचोष्टितम् । चेट्याह श्रावकोद्वाहे, नृपायास्त्रादि सज्यते ॥ २२ ।। मन्त्र्युच्छेदरुचिस्तच्च, ज्ञात्वा वररुचिः कविः। सुखादिकाप्रदानेन, डिम्भरूपाण्यपाठयत् ॥ २४ ॥ न वेत्ति लोको यदयं शकडालः करिष्यति । व्यापाद्य नंदं तद्राज्ये, श्रीयकं स्थापयिष्यति ॥२५॥ पठतां डिम्भरूपाणां, सर्वत्रापाशं वचः । जनश्रुत्या समाकर्ण्य, नृपश्चित्ते व्यचिन्तयत् ॥ २६ ॥ बालका यच्च भाषन्ते, यच्च जन्पन्ति योषितः । उत्पादिकी च या भाषा, सा भवत्यन्यथा न हि ॥ २७ ॥ ध्यात्वेत्याप्तो नरो राज्ञा, प्रेषितो मंत्रिमन्दिरे । आगत्या६ ख्यन्नृपमित्याभूषणास्त्रादि सज्यते ॥ २८ ॥ रुष्टोऽथ मंत्रिणे भूपः, प्रणामेऽभूत् पराङ्मखः। मंत्री श्रीयकमेकान्ते, प्राह रुष्टो ESSAUGARCASEAC ALCOHORICAGARAARAK ॥१८५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy