SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ न प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१८६॥ नृपोधिकम् ॥ २९ ॥ ततः कुलक्षयो मा भूदिति त्वं मद्वचः कुरु । नमतो मम राजानं, वत्स! च्छेद्यं त्वया शिरः ॥ ३०॥13॥ प्रभोरभक्तो वध्यो नः, पिताऽपीति ततो वदेः। श्रीयकः प्राह तातेडक, म्लेच्छोऽपीच्छति कर्म किम् ॥३१॥ मन्त्र्याह पितृहत्याया, मा भैपीर्वत्स ! यद्विषम् । मुखे तालपुटं कृत्वा, ततो नस्याम्यहं नृपम् ॥ ३२ ॥ बोधितो जनकैनवे, स्वीचक्रे च चकार च । राज्ञाऽपि किमिदं चक्र ?, स्वामिशत्रुहतोऽवदत् ॥ ३३ ॥ कृतौर्ध्वदेहिको वप्तुर्विशुद्धः श्रीयकस्ततः। विज्ञो विज्ञपयांचक्रे, सर्वव्यापारदं नृपम् ॥ ३४ ॥ मज्ज्येष्ठः स्थूलभद्रोऽस्ति, कोशावेश्यानिकेतने । तमाकार्य नपः कार्यमेतत्तस्मै जगाद च ॥ ३५ ॥ | पर्यालोच्य विधास्यामि, स्थूलभद्रो वदनदः । राज्ञाऽऽलोचयितुं प्रेषि, सोऽशोकवनिकान्तरे ॥३६॥ सोऽध्यायच्च नियोगश्रीर, शाकिनीवच्छलेक्षिणी। भोगे नरस्य कस्यापि, न निजा जातु जायते ॥ ३७ ॥ आत्मरक्षाकरं मंत्र, मंत्री बिभ्रदपि च्छलात् । विनाशितोऽनयाऽत्रार्थे, तात एव निदर्शनम् ॥ ३८ ॥ न शरीरं धनं क्षेत्रं, न कलत्राणि नो सुताः। तस्य चित्ते सुखाय स्युर्यः | स्यादस्या वशे नरः॥ ३९ ।। सनिकारामिमां हित्वा, योगश्रियमहं श्रये । यदशा साऽपि मुक्तिधीरनन्यश्रीमनोरथैः ॥ ४० ॥ इति ध्यात्वा च कृत्वा च, स लोचं पंचमुष्टिकम् । रजोहरणभृद्रत्नकम्बलप्रान्तवतिभिः ॥४१॥ प्रावृत्त्य कम्बलीरत्नं, सभा गत्वाऽऽह भूपतिम् । आलोचितं मयेदं ते, धर्मलाभः प्रवर्द्धताम् ॥ ४२ ॥ पंचभिः कुलकम् ॥ निःसृतेऽस्मिन्नृपोऽध्यायत्, किं कोशावेश्म यात्ययम् । क्षणं गवाक्षदत्ताक्षस्तमैक्षिष्ट क्षमापतिः॥४॥कोशागृहव्यतिक्रान्तमेकान्तसमताश्रयं । वीक्ष्य यातं क्षमाकान्तं, 12 ॥१८॥ क्षमाकान्तः शिरोऽधुनात् ॥४४॥ श्रुतकेवलिसम्भूतविजयाचार्यसन्निधौ । बतं सामायिकोच्चारपूर्वकं स समाददे ॥ ४५ ॥ मुद्रा| मथ महीनाथः, श्रीयकस्य करेऽकरोत् । स बन्धुस्नेहतः कोशासदने याति सर्वदा ॥ ४६॥ स्थूलभद्रवियोगार्तामन्यदा ताम OGESCELECOEOSRUSSIA
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy