________________
प्रवज्या श्रीप्रद्युनीयवृत्ती
श्री
॥२१०॥
SHABAR
लोचं पंचमुष्टिकम् ।। ८९ ॥ देवताऽथापयन्मुद्रां, ततः शक्रेण वन्दितः । राज्ञां दशसहस्रया च, तदनु व्रतमाददे ॥९० ॥ भव्य
8/६ निर्वाहक लोकप्रबोध्येष, पूर्वलक्षं विहृत्य च । जगामाष्टापदं यातो, मोक्षं भरतकेवली ।। ९१॥ एतदेव व्यतिरेकेणोपदिशति-यतः श्रीभरत-दू
प्रशंसा चक्रिणाऽष्टापदे यथावर्णप्रमाणरात्नचतुर्विशतिीजनप्रतिमास्थापनविहितदुरितावसादः सिंहनिषद्याप्रासादः कारितः, तत्र च
वज्रस्वामी यथोक्तबिंबानि स्थापितानि, प्राग्भवे च सा वैयावृत्यपूजा कृता, दुर्द्धरं च व्रतं धृतं, यस्य त्वेतेषां चतुर्णा मध्ये न किमपि स्यात् तस्य मनुष्यजन्मव्यर्थत्वे गाथामाहभवणं जिणस्स न कयं न य बिंब नेव पूइया साह। दुद्धरवयं न धरियं जम्मो परिहारिओ तेहिं ॥१४॥ (१६)
भवनं जिनस्य न कृतं, न बिम्ब, न च पूजिताः साधवो, दुर्द्धरं व्रतं न धृतं, मनुष्यजन्म तेन लब्धं हारितमेवेति ॥ इत्य-13|| स्यां विवृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । धर्मफलदर्शनाख्यं, षष्ठं द्वारमपूर्यत॥१॥ अथान्वयव्यतिरेकाभ्यां शीलनिर्वाहके भ्यः पंचभिर्गाथाभिः श्लाघते
मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । किं करिणो पल्लाणं उव्वोढं रासहो तरह ॥१५॥ (१७)
मन्यन्ते साधुसामाचारीमिति मुनयः तैयूँढः शीलभरोऽष्टादशसहस्रशीलांगभारः पूर्वप्रणीतः यत एव विषयप्रसक्ताः-शब्दादिषु प्रकर्षेण संसर्गवन्तो न वोढुं तरन्ति-शक्नुवन्ति 'शकेश्चयतरतीरपाराः' इति प्राकृतत्वात , व्यतिरेकदृष्टान्तमाह-किं करिणः पर्याणंभाररूपं उद्वोढुं रासभः शक्नोति?, अपि तु न, मुक्तिपुरपरिघरूपरागादिभुजागलाभंगमहागजप्रायमहामुनिव्यूढं शीलपर्याणं रासभप्रा- | ॥२१॥ ययत्याभ्यासैः कथं वोढुं शक्यत इति भावः, चिद्रूपस्य वयःस्थस्य, शीलमत्यद्भुतं यदि। चित्रं न तर्यचिद्रूपविरूपजरिणां तु किम्?
AAAAAA