SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ६ धर्मफलद्वारं भरतचक्री श्री तत्रैव यान्त्यस्मि, पृष्ठे प्रेष्या विरागता । तूर्ण पूर्ण विजानीहि, केवलश्रीमनोरथम् ॥ ७१ ॥ इत्थं कृतप्रतिज्ञा सा, तत्रागाद्भवि. प्रव्रज्या तव्यता । रत्नादर्शान्तरे मूर्ति, चक्रिणः पश्यतो निजाम् ॥ ७२ ॥ स पश्यन्मुकुरे मूर्ति, प्रत्यबिम्ब्यत निश्चलः । कायोत्सर्गस्थितश्रीप्रद्यु- तश्छमस्थत्वे श्रीनाभिभूरिव ॥७३॥ मृति स पश्यन्नादर्श, पश्यति स्म कनीनिकाम् । अनूमिकां तदाऽऽयातभवितव्यतया कृताम् म्नीयवृत्तौ ॥ ७४ ॥ विच्छायां प्रेक्ष्य तामन्यांगुलीभ्योऽप्ययमूमिकाम् । अंगुलीविगलच्छोकममत्वेन सहामुचत् ॥ ७५ ॥ नृकोटीरः स्वको दाटीर, स्वशीर्षाद्दतारयत् । शिरोऽधिरूढचक्रित्वभारं चिरमिवोधृतम् ॥ ७६ ॥ कुण्डलच्छद्मना कर्णयुगलाच्चक्रवर्तिना । चाटूनि ॥२०९॥ चाटुकाराणामिव दूरं वितेनिरे ॥ ७७ ॥ कण्ठभूषाश्चम मोही, मुंचन्नयमशोभत । प्रेमसूतसुभद्रादिबाहुपाशानिवायतान् ।। ७८ ॥ ठा केयूरकंकणश्रेणी(जयोईरयन्नयम् । दानावले: चसूर्याऽवलेपद्वयमिवात्यजत् ॥ ७९ ॥ विरागताश्रितः सोऽथ, हारमुज्झांचकार च । वक्षसा सर्वसंसर्गपरिहारमिवाचरन् ॥ ८० ॥ इत्थं विमुक्तसर्वांगाभरणो भरतेश्वरः । फल्गु तद्रहितं कायं, गतच्छायमलो*कयत् ॥ ८१ ॥ ततो विरागताचान्तस्वान्तः शान्तमतिः स तु । जातवेगो भवावासं, संवेगेनेत्यभावयत् ॥ ८२ ॥ देहो दुःसह गन्धोऽयं, द्विदिनी द्विदलान्नवत् । अधिवास्याधिवास्योच्चैर्भोगयोग्यो विधीयते ॥ ८३ ॥ दुष्टव्यापारधूमेन, वाहिनेव विनाशता || तदेही देहेन को वाऽस्मिन् , देहे न च बहुव्यथाम् ॥८॥ श्रीनाभेयभवेनापि, भवे गृद्धिमता मया । कृते शरीरकस्यास्य, किं न किं दुष्कृतं कृतम् ॥ ८४ ॥ पिशुनेन शुनेनेव, सरोषं भवता मया । विहिताः सहिताचाराः, सोदरा अपि दूरतः ।। ८६ ॥ अमान| मानसंक्रोधयोधं मायाऽऽमयादितं । लोभान्धं विषयग्रस्त, धिम् धिग् मामधमाधमम् ॥ ८७ ॥ इत्थं विरागतादूतीवाक्यैरागत्य सम्मदात् । क्षपकश्रेणिनिश्रेण्या, केवलश्रीस्तमाश्लिषत् ।। ८८ ॥ शक्रेणागत्य स प्रोचे, द्रव्यलिंगग्रहं कुरु । ततो वन्दे ततश्चक्र, स SHOES NEXRECECACACADAR २०९॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy