SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ६ धर्मफलद्वारं भरतचक्री श्रीप्रद्यु AE%AC | कार्य विनश्यति । काष्ठखण्डे कुठारेण, घट्टिते छिद्यते द्रुमः॥५३॥ मदीयपरिवारान्तर्यदभ्यन्तरमानुषम् । साधूपकारकं साधुप्रव्रज्या० यावृत्त्याख्यमस्ति यत ॥५४॥ मिलित्वा तेन विषयाभिलाषस्य पुरस्कृताः। विषया मोहराटपुत्ररागराजस्य मंत्रिण: ।। ५५ ।। नीयवृत्तौट ततस्तैविषयैरेष, वैयावृत्याद्विजृम्भते । अपरापरनारीणामानीतः करगोचरम् ॥ ५६ ॥ एतैर्विमोहितौ दानशीलाख्यौ तु | ममाग्रजी । न मां ममानुजं भावमुपलक्षयते ह्ययम् ॥५७।। तद्वत्से! ग्राममध्ये न, प्रवेशोऽपि हि लभ्यते । यत्र देशव्रतानां तु, द्वयं प्रक्षिप्यते कथम् ? ॥ ५८॥ सुन्दरं त्वेकमेवास्ति, चरितेऽस्याधुनातने । यदेष स्वकृति कृत्वा, श्रावकानित्यपाठयत् ॥ ५९॥ ॥२०८॥ है जितो भवान् वर्द्धते भीस्तस्मान्मा हन मा हन । विरागताया मे सख्याः, प्रवेशोऽस्तीति यत् खलु ॥ ६०॥ कदाचिदेतवा रेण, मामेष सपरिच्छदाम् । सकुटुम्बां च सन्मान्य, विधास्यति तवेप्सितम् ॥ ६१ ॥ केवलश्रीस्ततः प्राह, सहिष्णुनाहिमस्मि यत् । इयत्कालविलम्बस्य, बाढमुत्कण्ठिता प्रिये ॥ ६२ ।। अनन्ता मात्प्रिया भृता, भवन्तो भाविनोऽपि च । यथाऽयं न तथा 8 | कश्चिच्चिरेष्टो मम चेतसि ॥ ६३ ॥ ममाग्रतो गृहीत्वा च, कामितः कामिनीजनैः । अपरैस्तद् गृहीत्वाऽहं, कामये तं तदग्रतः का॥ ६४ ॥ तदम्ब ! निर्विलम्बस्य, कार्यस्यास्य कृते सखीम् । निजां विरागतां छन्नदूतीत्वे त्वं नियोजय ॥ ६५ ॥ मिलितायां हि | मय्येष, पराः स्त्रीस्त्यक्ष्यति क्षणात् । मयाऽऽश्लिष्टो विना सिद्धि, नान्यया रमते नरः॥ ६६ ॥ ततस्तपःश्रियाऽऽदिष्टा, तत्र कार्य विरागता। उवाच युज्यते प्रष्टुमत्रार्थे भवितव्यताम् ॥६७॥ साऽगाद्विरागताऽऽहता, भाषिता च तपःश्रिया । सर्वकार्यक्षमा 15 नान्या, काऽप्यस्ति त्वादृशी सखी ।। ६८ ॥ केवल श्रीहोः कालात, कुरुते भरते रतिम् । मां विनाऽप्यनयोयोगं, तत्त्वं घट्टय ६ दुर्घटम् ॥ ६९ ।। प्रत्यूचे सा तपःश्रि! त्वं, निःस्पृहाणां शिरोमणिः । त्वयाऽदिष्टं करोम्येषा, तदद्यैव क्षणादपि ॥ ७० ॥ अहं %ECRECARIA UCAREECRECRECENCESCR ॥२०॥ २०८॥ वनयोयोगे, तत्त्वं घटना करोम्येषा, तद
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy