SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती त्वमुपागमद्दमनिधौ यस्मिन्नकारोऽप्यसौ ॥ ३४ ॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो, ज्यायान् श्रीजयासिंहतः प्रतिभया श्रीवस्तुपालस्तुतः। विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां सम्मतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नमूरिः प्रभुः ॥३५॥ लिखने शोधने सज्जो, मुनिदेवो मुनीश्वरः । वर्षेऽष्टपक्षयक्षाख्ये, ऋषिबाणार्णवैर्मिता(१) ॥३६॥ युग्मम् ।। प्राग्वाटान्वयनिष्कुटे बकुलवद्विभ्रन् महाशाखा, सर्वाशासु व्यचीचरद् बकुलदेवाख्यो यशःसौरभीम् । सूनुस्तस्य कुमारसिंह इति च द्वेधापि लक्ष्मीपतेस्तस्माद्धन्ध इति प्रसिद्धमहिमा प्राचीकशद्धीनिधिः ॥ ३७॥ धन्धः। मुनिप्रभोः श्रीकनकप्रभस्य, पट्टप्रभु | प्रार्थयते स्म वृत्त्यै । पितृप्रभुस्वानुजपुण्यहेतोरलेखयत्पुस्तकपंचकं च ॥३८॥ गोपतेगौँः रुचो राज्ञो, यावत् सर्पति भूतले। वेदिका पयसो वापि, वृत्तिस्तावत् प्रसर्पतु ॥ ३९ ॥ ग्रन्थान ४५०० ॥ संवत् १९८३ विक्रमाब्दे पौषशुक्लपंचम्यां शुक्रवासरे प्राग्वाट| वंशे रत्नपुरीनिवासिरामलालात्मजेन ऋषभचन्द्रेण पुण्यपत्तनेऽलेखि ॥ शुभं भवतु ॥ श्री॥ ॥२४५॥ FASTAVANAHAR RECENUGREEKURAULAGES इति समाप्तं प्रव्रज्याविधानकुलकं सटीकम् ॥२४५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy