SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युः श्रीयवृत्तौ ॥२४४ ॥ ||२२|| तस्माद्वतेष्वथ च भूरिषु सूरिषु श्रीचन्द्रप्रभः प्रभुरभूद् गुणरत्नभूमिः । जिह्वाङ्कुशीभिरानिशं कविभिः खनाद्भिः, प्राप्तानि तानि न यतः परिनिष्ठितानि ||२३|| पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुष्पा (सुमा) कल्पोऽनल्पविकल्प रम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्तसमयूपुर्यां तु देवी ( व्याः पुरा, ) देवी भूतगुरुप्रदत्तमिव यो मन्त्रं फलाढ्यं व्यधात् ॥ २४ ॥ तेनोहितं पतनतो विरताप्रबोधं वक्ति स्वयं हि सनयूपुरपट्टदेवी । किं ब्रूमहे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वरगुरोर्गरिमाणमस्य ||२५|| शिष्यास्तस्याथ चत्वारस्तच्चारब्धसुचेतसः । श्रीवीर १शान्ति २ देवेन्द्र ३ देव पूर्वाख्यसूरयः ४ ॥ २६ ॥ श्रीशान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । वंशेषु तेषां सुमनस्त्वमद्याप्यस्तीति चित्रं हृदि कस्य न स्यात् १ ॥ २७ ॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पीतमनन्तमन्तः समं शुभं यः शुभमुखगार ॥ २८ ॥ हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्म्मध्वजः, कीत्तिर्घेोषवती सदापि विशदा यस्याक्षमाला प्रभोः । देवानन्दगुरुर्जयत्ययमितः पुंरूपभृद्भारती, शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ॥ २९ ॥ शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिधः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभस्तदनु ||३०|| अतुल्यशन्यत्रयव त्रयस्ते, चारित्रभूभर्तृकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ ३१ ॥ आद्यस्तु विद्यमानेषु श्रीदेवानन्दसूरिषु । जगाम घुसदां धाम, तद्बोधनचिकीरिव || ३२ ।। भूयादेष विशेषतोऽपि परमानन्द प्रदानोद्यतः, सूरिनैष्ठिकशेखरः स परमानन्दः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः ॥ ३३ ॥ वन्दे श्रीकनकप्रभस्य समतां यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिः श्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थ प्रशस्तिः ॥ २४४ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy