SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती शीते वणिक्चतुष्कम् ॥१५८॥ BIPASHAIR ययौ देवो, विजहुर्मुनयोऽन्यतः । इत्थमेष विषोढव्यः, पिपासायाः परीसहः ॥ १९॥ अथ शीतपरीषहा- पुरे राजगृहे केचिच्चत्वारः सहचारिणः। वणिजः सुहृदः श्रीमद्भद्रबाहोतं ललु, ॥१॥ ते चाधीतश्रुताः सत्त्ववन्तश्च बलशालिनः। एकाकित्वप्रतिमया, विहरन्तः क्रमात् पुनः॥२॥ पुरे राजगृहेऽभ्येयुः, शीतकालोज्यदाऽस्ति च । द्विधा वह्निशिखानां यो, दत्ते सौभाग्यमद्भुतम् ॥३॥ वादयन्तो दन्तवीणां, वेपमानवपुलताः । प्रेक्षणीयक्षणं यस्मिन्, पुरस्कुर्वति निर्धनाः ॥ ४॥ यत्र वा क्षेत्रानां (त्र)बालः, प्रवालप्रतिमान्यदात् । हीणानामधनांहीणामीहस्फोटर्टईदस्फुत् ॥५॥ (स्तनोपपीडमाश्लिष्टा) (दीप्तांगारशकट्योऽत्र ) जाडयोच्छेदनिवन्धनम् । हसन्तीव प्रिया यत्र, दूरीकत्तुं न शक्यते ॥६॥ नश्यन्ति पक्षवन्तोऽपि, शीतमारुतमारिताः। शुष्यन्ति हिमपातेन, कुमुदालिवनानि च ॥ ७॥ एवंविधे हिमतौं ते, तृतीय-18 | प्रहरे दिवः । भिक्षा भोजनमाधाय, न्यवर्तन्त ततः पुरात् ॥ ८॥ अमीषां चायमाचारश्वरमा यत्र पौरुषी । अवगाहेत तत्रैव, स्थेयं प्रतिमया स्थिरैः ॥९॥ पृथपृथगुपायाता, तेषां जाता स्वभावतः । वैभारादिगुहाद्वारे, तेन तत्रैव संस्थितः ॥१०॥ | पुरोद्याने द्वितीयस्य, तदारादपरस्य च । चतुर्थस्य पुराभ्यर्णे, तत्र तत्र च ते स्थिताः॥११॥ तेषु योद्रिगुहासन्ना, सन्नः शीतेन सोधिकम् । वपुषा वेपमानोऽपि, निर्वेपथुमनाः स ना ॥ १२॥ सहमानो महाशीतं, जातं पर्वतवाततः। मानशेषोऽ भवद्यामे, यामिन्याः पूर्व एव सः॥ १३ ॥ उद्यानस्थो द्वितीये चोद्यानासनस्तृतीयके । तुर्यस्तुर्येऽल्पं हि शीतं, पुरोपान्ते ४ पुरोष्मणा ॥१४॥ सर्वेऽपि नित्यपर्वाणः, सुपर्वाणश्च तेऽभवन् । साधुभिस्तैर्यथा सोढं, सोढव्यमपरैस्तथा ॥ १५ ॥ अथोष्णपरीषहः- गरीयस्यस्ति नगरी, तगरा नगराजिता । अर्हन्मित्राभिधस्तत्रागमच्च मुनिपुंगवः ॥१॥ तेन नाAAAAAAE ॥१५८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy