SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती 555 ॥१५९॥ BARSHA देशनया दत्तबोधो दत्ताभिधो वणिक् । व्रतमादत्त दत्ताख्यभार्याईनयपुत्रयुक्॥२॥ अर्हनयमहाकष्टसहनाग्रथं विदनपि । उष्णअर्हन्नयं सुतं प्रेम्णा, न तं भ्रमयते पिता ॥३॥ पुष्णाति प्रेमदृष्ट्यातिशयात् तं वसतिस्थितम् । तद्वांछितं पुरोभोज्ये, परिपहे पश्चाद्भोज्ये च यच्छति ॥४॥ किमेष न समर्थोऽपि, भिक्षा भ्राम्यति शैक्षकः। इत्यप्रीतिभृतोऽप्यन्ये, प्रोचुर्नाप्रीतिभीतितः अहेनका ॥५॥ दत्ते दिवं गतेऽन्येधुर्दधार क्षुल्लकः शुचम् । द्वित्राणि वासराण्यन्नमानीयानीय भोजितः ॥ ६ ॥ अथावतारितो भिक्षाकृतेऽन्यमुनिना सह । वाढं तदा निदाघश्च, वर्ततेऽर्तिकरो नृणाम् ॥ ७॥ चापं प्राप्यापि निस्तेजाः, सतेजाश्च वृषं चरन् । रविराख्याति शस्त्रेभ्यः, श्रेयः श्रेयस्करं परम् ॥ ८॥ रसानां शोषणे शूरः, सन्ध्यासन्धानवानिव । अंगादप्यांगनां स्वेदच्छमना-II ऽऽकृष्य शोषयेत् ॥९॥ मर्पित्वा वर्मणो धर्ष, निर्धनः स्वजनो यथा । तापनिर्वापणं यत्र, कुरुते रोहणद्रुमः ॥१०॥ एवंविधे निदाघेऽसौ, सुकुमारशरीरकः । दह्यमानश्च तापेन, वेरूमधोऽपि च ॥ ११ ॥ शरीरेण मुखेनैव, मनसा स तृषाकुलः । धिष्ण्ये वातायनच्छायामनपायामुपागमत् ॥ १२ ॥ तत्रस्थं तं च वाताय, वातायनमधिश्रिता। प्रिया धनाढ्यवणिजः, प्रेक्षत प्रोषितप्रिया ॥ १३ ॥ सुकुमारशरीरं तमुद्दामनवयौवनम् । समीक्ष्य साभिलाषा सा, प्रेष्यां प्रेष्य समाह्वयत् ॥ १४ ॥ समायातः स मायातः, | प्रोषितप्रियया तया । पृष्टः किं याचसे? तेन, प्रोचे भिक्षामिति स्फुटम् ॥१५॥ सा दध्यौ येन कार्य स्याद्, गृह्णीयादामिषेण तम् । यतः कृत्यमकृत्यं वा, कुर्यादामिषयन्त्रितः ॥ १६ ॥ विचिन्त्येति समुत्थाय, चानीय गृहमध्यतः। चित्तप्रमोदकास्तस्य, मोदका ॥१५९॥ | ददिरे तया ॥१७॥ निरीक्ष्य स्निग्धया दृष्टया, प्रोक्तश्चेति स दुष्करम् । किं त्वया व्रतमग्राहि , स प्राह सुखहेतवे ॥ १८॥ तया प्रोचे मया सार्द्ध, भोगान् भुक्ष्वानुरक्तया । इयं कष्टक्रिया कस्मात्, कठिनाङ्गजनोचिता ॥१९।। प्रव्रज्यामाप कुर्यास्त्वमतो
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy