SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ शीते घनशमदृष्टान्तः अथ द्वितीयः-अवन्त्यां धनमित्राख्या, श्रेष्ठी सहजधर्मधीः प्रव्रज्या जगृहे सार्द्ध, सुतेन धनशर्मणा ॥१॥ एकदा मुनप्रव्रज्या यस्ते तु, विहरन्तो महीतले । प्रत्येलकाख्यनगरं, भोजनोचं प्रतस्थिरे ॥२॥ क्षुल्लस्तृष्णाभिभूतश्च, स समेति शनैः शनैः। स्नेहेन श्रीप्रद्यु #तत्पिता तस्य, स हि पश्चादुपति च ॥३॥ पुरःस्थितेषु सर्वेषु, गच्छत्स्वपरसाधुषु । पथि वक्ष्यि नदीमेकां, पितोचेऽम्बु पिबाधुना नीयवृत्तों 181॥ ४ ॥ प्रायश्चित्तं पुनः पश्चाद्, गृह्णीयाः स तु नेच्छति। श्रोतः पिता समुत्तीर्य, दध्यावपसराम्यहम् ।।५।। मदीयशंकया नैप, पयः पास्यति पुत्रकः । ध्यात्वेत्ययं रहस्यस्थानदी सोऽपि समागमत् ॥ ६॥ तृषाधिबाधितो दध्यौ, विधाय जलमंजलौ । किं पिवा॥१५७॥ #म्यथवा पीते, स्याद् व्रतस्य जलांजलिः॥७॥ एकत्रोदकबिन्दौ ये, प्रज्ञप्ता जन्तवो जिनः। अपि सर्षपमात्रास्ते, जम्बूद्वीपे न मान्ति यत् ॥ ८ ॥ जलं यत्र वनं तत्र, यत्र तत्तत्र चानिलः । बह्विवायू सहायौ च, त्रसाः प्रत्यक्षतः पुनः॥९॥ परस्य प्राणिते नाहं, रक्षन् प्राणितमात्मनः । किं प्राणिष्यामि कल्पान्स?, प्राणित्राणं ततो वरम् ॥१०॥ ध्यात्वेति जलमुत्सृज्य, तटिनीतटमागतः । से त्यागादिवाऽस्वतस्यैष (म्बुनः सैष) मृतस्त्रिदशतामगात् ॥ ११ ॥ प्रयुक्तावधिरागत्य, स्वगात्रेऽनुप्रविश्य च । तातमन्वागमत्तं चायान्तं वीक्ष्यापरोऽचलत् ॥१२॥ विज्ञाय त्रिदशस्तच्च, वनं द्वादशयोजनम् । बिचक्रे गोकुलान्युच्चैर्मुनीनामनुकम्पया।॥ १३ ॥ तेषां यतां सदेशानां (शमेशानां), निर्जरः पश्चिम बजे । एका व्यस्मारयत् स्वस्य, ज्ञापनायैव वेष्टिकाम् ॥१४॥ तत्रायातौ मुनी द्वौ चापश्यतां कास्यपीतले । वेष्टिका केवला नैव, गोकुलं कुलसंकुलम् ॥ १५॥ तदीयाख्यानतो मुख्यैर्दिव्यशक्तिर्विचारिता । तात8वजं च देवेन, वन्दिता मुनयोऽपरे ॥ १६ ॥ पृष्टश्चावन्दने हेतुं, स प्राहाम्बु पिवेत्ययम् । वदन् मां नरकेऽक्षप्सीन्महाव्रतविलोपतः ह॥१७॥ मया तु न निपीतं तन्, मृत्वा तत् त्रिदशोऽभवम् । गिराऽस्य तु भवो मे स्यान्न वन्दे पितरं ततः ॥१८॥ इत्युक्त्वा स TOGA ॥१५७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy