SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१५६॥ व्रतमाददे । ज्ञातद्विविधशिक्षः स, गीतार्थत्वमशिश्रियत् ॥ ३॥ अन्यदोज्जयिनीपुर्याः, प्रस्थितः साधुभिः सह। पुरे भोजकटे 3 परीपहा: गंतुमस्ति चारण्यमध्वनि ॥४॥ चरणत्राणहीनोऽयं, चरणत्राणवानपि । कीलेन चरणे विद्धे, नाभूत संचरणक्षमः ॥ ५॥ भणिताः | शीते साधवस्तेन, यूयं निस्सरताटवे।। आहारपरिहारं तु, निराकारं करोम्यहम् ॥ ६ ॥ ते प्रोचुर्मा विधाः खेदं, बहिष्यामः क्रमाद्वयम् । हस्तिमित्रः ग्लानभक्तिर्जिनेनोक्ता, स्वदर्शनसमा यतः ॥ ७॥ स प्राहैवमिदं किन्तु, कालप्राप्तोऽधुनाऽस्मि यत् । किं मदहन कष्टेन, सन्तापत्रापि मोहताम् ॥ ८॥ उक्त्वेति क्षमयित्वा च, साधूनिर्बन्धतोऽवदत् । स्थातुमत्र न युक्तं वो, भयव्यहघने वने ॥९॥ प्रेष्य साधूनयं तस्थावेकत्र गिरिगहरे । बलाभिन्ये च तैः पुत्रोऽयियासन् पितृमोहतः॥ १० ॥ तान् विश्वास्यागतः पित्रा, प्रोचे चारु |न ते कृतम् । ममेव क्षुधया मृत्युभविता भवतोऽपि यत् ॥११।। स प्रोवाचास्तु यत्तद्वा, मया स्थेयं तवान्तिके । साधुः समाधिना नाधिरपि मृत्वा सुरोऽभवत् ॥ १२ ॥ विबुध्यावधिना गात्रं, तदेवानुप्रविश्य सः। पुत्रानुकम्पया प्राह, भिक्षस्व केति सोऽव| बत् १ ॥ १३ ॥ सुरः प्राह श्रमाध्यमो, न्यग्रोधादिदुवासिनः । जना दास्यन्ति ते तेन, गत्वा ते धर्मलाभिताः ॥ १४ ॥ सालकारः करो द्रुभ्यो, निर्गत्यास्मै प्रयच्छति । भिक्षां प्रतिदिनं चैवं, गृहन् शैक्षः स्थितः स तु ॥१५॥ ऋजुत्वाद्वेत्ययं तातोऽनशनी नाहरत्यतः । अलाभेऽपि हि नाहं तु, ग्रहीष्यामि फलादिकम् ॥१६॥ तस्यैवं तिष्ठतो वर्षे, गते तेनाध्वना पुनः। साधवस्ते समाजमुरवन्त्यां विजिहीर्षकः ॥ १७ ॥ तत्पृष्टः क्षुल्लकः प्राह, भिक्षालाभोऽन्तरे करात् । देवीभूतेन तेन स्यादनुकम्पा कृताऽस्य ॥१५६॥ | तु ॥ १८ ॥ध्यात्वेति मुनिभिर्गत्वा, तत्करवं निरीक्षितम् । करश्च न विनिर्याति, नीतः सोऽथ सहैव तैः ॥ १९॥ यथा || सोऽनशनी क्षुल्लः, यदा सचिचवर्जकः । आय परीषदं सोढवन्तौ समस्तथाऽपरः ॥ २० ॥ ALLUMANUALL. वर
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy