SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ परीषहाः शीते हस्तिमित्रः पुण्याधिकृतमासदत EOM : प्रवर्तिन्याः, सात चक्रुः, प्रद्योतप्रभुसारि ECCA व्यन्त, विषयैर्घातकरिव ॥६५॥ श्रुत्वेति चौरः संविनः, समादाय व्रतं सुधीः । पल्ली गत्वा निजान् सर्वांश्चौरान् प्रावाजयप्रव्रज्या० च सः॥ ६६ ॥ मृगावती प्रभु प्राह, प्रद्योतानुज्ञया व्रतम् । ग्रहीष्ये पुत्रमुन्न्यस्य, पुण्याधिकृतमासदत् ।। ६७ ॥ विहृत्यान्यत्र श्रीप्रद्युः वीरस्तु, कौशाम्ब्यां यावदाययौ । महिष्योऽष्ट व्रतं चक्रुः, प्रद्योतप्रभुसाक्षिकम् ।। ६८ ॥ मृगावत्यादयः सर्वाः, श्रीवीरस्वामिनाऽनीयवृत्ती पिताः। चन्दनायाः प्रवर्तिन्याः, सामाचारी शिशिक्षिरे ।। ६९ । विहत्यान्यत्र वीरस्तु, कौशाम्बी पुनरागतः। एतां स्वस्ववि मानाभ्यां, तदाऽर्केन्दु धुशेषके ॥७०॥ धुमान कोऽपि नो वेद, चरता तेजसा तयोः। चैतन्याच्चन्दना ज्ञात्वोपाश्रयेऽस्तं जगाम १५५॥ तु ॥ ७० ॥ षष्ठेऽथ तस्मिन्नाश्चर्येऽनन्तकालसमुद्भवे। बीते भीतेव वेगेन, समुत्तस्थौ मृगावती ।। ७२ ॥ ततो गुरुतमं भीतो भयथा सा यथा तथा । त्वरितोपाश्रयं यातोपालब्धा चन्दनार्यया ॥ ७३ ॥ कुलीने! सकले! स्थातुं, युक्तं ते न बहिनिशि ।। चन्दनापादयोर्मना, स्वागसाऽक्षमयत्ततः ॥ ७४ ॥ गृहंती मृदु तत्पादौ, निन्दंती च स्वदुष्कृतम् । अवाप केवलज्ञानं, निरागाः *श्रीमृगावती ॥ ४५ ॥ संवाहनाप्तनिद्रायाश्चन्दनायाः कराम्बुजम् । उद्दधे चन्दनाऽवोचत्कुतोऽचालि करस्त्वया ? ।। ७६ ।। सा | पाहाहिभयादूचे, चन्दनाऽथ फणी कथम् । ध्वान्ते दृष्टस्तया प्रोक्तं, केवलज्ञानदीपतः॥७७॥ केवल्याशातनामन्तुं, निन्दंती चन्दना निजम् । घातिकर्मक्षयात् सद्यः, केवलज्ञानमासदत् ॥ ७८ ।। ____ अथ क्षुधापिपासादयो द्वाविंशतिः परीषहाः सोढव्या इति द्वितीयतृतीयपादयोरुपरि दृष्टान्तः, परीषहेषु प्रथम क्षुधापरी पहस्तक्सहने हस्तिमित्रदृष्टान्तः, उज्जयिन्यां गृहपतिहस्तिमित्राभिधोऽभवत् । तस्य चातिप्रिया भार्या, हस्तिभूतिः सुतोऽस्ति च ५॥१॥ पुत्रे बालेऽस्य वनिता, शूलेन सहसा मृता । वैराग्यवानयं चित्ते, संसारासारतां दधौ ॥ २ ॥ सूरि प्रबोधकं प्राप्य, सपुत्रो % ॥१५५॥ %EC
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy