________________
श्री
प्रस्तावना
प्रव्रज्याविधाने
व्यधादथ ॥ ८॥ यशोभद्रं वितन्वानं, यशोभद्रं विभुं स्तुमः । कर्मसंग्रामनामभ्यां, सम्भूतविजयं तथा ॥९॥ श्रीभद्रबाहुपादेभ्यो, नमो यैर्विहिता हिता । आवश्यकादिग्रन्थानां, नियुक्तियुक्तिसंगता ॥ १० ॥ नमः श्रीस्थूलभद्राय, यो गार्थस्थ्ये व्रतेऽपि च । निजद्धा वर्द्धयन् कामं, काम कोशाप्रियाहृदि ॥११॥ श्रुतकेवलिभिः षड्भिस्तैः सदाऽऽचरणैरियम् । नास्त्यस्तिपक्षा जैनी वाक्, भ्रमरीवाभ्रमद् भुधि ॥ १२ ॥ दशपूर्वभृतामायो, जयत्यार्यमहागिरिः । यस्योगतिरनुल्लान्याऽन्यैः सच्चरणचारिभिः ॥१३॥ श्रीसुहस्ती सुहस्तीव, जिनराजस्य शासने । चित्रं त्वनेन भूपालो, निजद्वारि नियन्त्रितः॥ १४ ॥ श्रीसुस्थितगणाधीशः, स्वनामसदृशं जनम् । श्रीमान् सुप्रतिबुद्धश्च, चक्रतुर्देशनावशात् ॥ १५ ॥ अथ गणः कोटिकनामकोऽभूचेजस्विसंहत्युदयाद्रितुल्यः । यत्रेन्द्रदत्तो रविराविरासीद्भव्याम्बुजन्मप्रतिबोधकर्ता ॥१६॥ शिष्यः सिंहगिरिस्तस्य, श्रीरोहणगिरिप्रभुः । यत्र वज्राकरे वज, इव वज्रोऽभवद्विभुः ॥ १७ ॥ वज्रस्वामी नवो वज्रो, ब्रह्माष्टादशकोणभृत् । रुक्मिण्यर्मिकया नैव, यः कथंचिन्नियंत्रितः ॥ १८ ॥ उद्दामधामवयधाम बभूव नाम, श्रीवनसेन इति तस्य विनयरत्नम् । यचन्द्रमुख्यसमिति-- प्रबरक्षमाभृन्मौलिष्ववाप वसतिं दुरवापरूपाम् ॥ १९ ॥ नागेन्द्रचन्द्रनिवृतिविद्याधरसंज्ञकाश्च चत्वारः । शिष्यास्तस्याभूवन् | मर्यादायां नदीनालाः ॥२०॥ संज्ञाकपायविकथानरकादिकायुर्वन्धार्चरौद्रभवभेदचयं निपेष्टुम् । ये द्रव्यकर्मचरधर्मकथानुयोगास्ते जज्ञिरे किल चतुर्मितमूर्तिभाजः ॥ २१ ॥ श्रीवज़सेन दृढमूलकृतप्रतिष्ठश्छायां सदा विदधात्यतिरम्यरूपाम् । पुष्पैरिव प्रसूमरैः
* सुरभिर्यशोभिश्चन्द्राख्यया विजयवानयमस्ति गच्छः ।। २२ ॥ तत्र श्रीतलवाटमन्दिरमहाराजालुकस्याग्रतो, वादं सप्रतिपत्रमक्षततमं कुर्वन् सदस्यैः समम् । संजातैकपदः समैरभिहितः प्रद्युम्नमूरिः प्रभुः, सूर्योऽयं जयताजडेऽपि रुचिमद्यन्नामाविम्यं मयि॥२३॥
AAAAAAनार
॥९
॥