SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री प्रस्तावना प्रव्रज्याविधाने ॥ ८ ॥ वस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां संमतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नमूरिः कविः ॥ ४॥ वर्षे वारिधि पक्षयक्षगणिते ( १३२४) श्रीवर्धमानस्थितश्चक्रेऽमुं प्रथमं लिलख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिबाहड. सुतश्रीगणिगस्याङ्गजौ, ग्रन्थार्थे रणमल्लसेगसचिवौ स्वं प्रार्थयेतां गुरुम् ॥५॥ यावद् ग्रन्धरथाश्चतुर्दशशती श्रीहारिभद्रा इमे, वर्तन्ते किल पारियानिकतया सिद्ध्यध्वयानेऽङ्गिनाम् । तावत्पुष्यरथः स एष समरादित्यस्य मन्निर्मितः, संक्षेपस्तदनुस्तवः प्रचरतु क्रीडाकृते धीमताम् ॥६॥ यस्मिश्चक्राणि रत्नत्रिवयमृषिगृहिश्रेयसी चोद्धियुग्मं, कारुण्यं स्थालमुच्चैरितरयमचतुष्काष्ठिकागाढवद्धम् । संवेगस्वच्छ भावी शिखरकलशको शुद्धबुद्धिः पताका, साधुश्राद्धौ च धुर्यों जयतु शमयुतः स्यन्दनः सैष शास्त्रम् ॥७॥ ___अत्रत्यं श्रीदेवानन्द शिष्यश्रीकनकप्रभाशिष्यकः। समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥१॥ वादीन्द्रदेवसूरेशे श्रीमदनचन्द्रगुरुशिष्यः प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ॥२॥ श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृति विधाय, प्राप्त किञ्चिन्मया यत् सुकृतमकृतकं योगशुद्धया विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्ती,धर्मे जैनेन्द्रधर्मे विशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥३।। किञ्च-आकिञ्चन्यवतापि याचकजनो येन स्वतुल्यः कृतः कारुण्यं विविधोपसर्गजनकेऽप्युचैब्रुवे दुर्जने । एकेनाप्याखिला परीपहचमूः साऽपि द्रवाद् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्यादः स वीरस्त्रिधा ॥ ४ ॥ श्रीद्वीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधर्मायाः सधर्मा श्रीसुधर्माऽभृद्गणाधिपः ॥ ५॥ अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः प्रशस्यधीः। नान्योऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहसि ॥ ६ ॥ जम्बूकथाप्रबंधैर्यः, स्तेनो न्यायेन संयतः। सोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥७॥ शय्यम्भवो भवोदन्वत्तारणे तरणीनिभः। दशवैकालिकग्रन्थं, निग्रन्थोऽपि AAREKAROKAR ॥ ८ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy