________________
प्रस्तावना
श्री राधावधं विधाय नन्वेषा । इत्यादिभिरुपमानैः सुदुष्करा भवति जिनदीक्षा ॥ २४ ॥ अथवेयं प्रवज्या सुदुष्करा भवति
कातरनराणाम् । वीराणां मोक्षसुखाभिलाषिणां हन्त सुकरैव ॥२५॥ अपरं च सर्वमपि धर्मकृत्यमिह भावतः कृत विधाने है सफलम् । स्यादिति भावविशुद्ध्या परिपाल्याऽसौ सदा भद्रैः ॥ २६ ॥ इति दीक्षाविधिमेनं यो भव्यजनः करोति भावेन ।
3 स भवेत्परमानन्दः सूरिः सज्ज्ञानचारित्रः ।। २७ ।। अथ तस्मिन्नेव भवे भवान्तरे वा मनुष्यसंबद्धे । हत्वा मोहं लब्ध्वा च ॥७॥दा केवलं शिवपदं लभते ॥ २८ ॥ इति प्रव्रज्याविधानं समाप्तम् ॥
किंच-यान् पद्मचन्द्रमरीन् श्रीमन्तः समरादित्यसंक्षेपे 'कूवडग्रामविश्राम' इति प्रोच्यास्तीपुस्तच्छिष्याः श्रीलक्ष्मचन्द्राः | अनेककुलकानां श्रीसर्वज्ञाष्टकादीनां फिसूत्राणि चक्रुः, यानि च त्रयोदशशताब्दीयताडपत्रानुसारेणेर्यापथिकीपट्विशिकायां नमुद्रितानि, तदनुसारेणानुमातुमिदमहं यदुत प्रत्नकाले विशेषेण कुलककृतौ प्रवृत्तिरभूदिति ॥
टीकाकृत्पारंपर्यादि-यद्यपि श्रीमद्भिः समरादित्यसंक्षेपे आख्यायि गुरुपारंपर्य परं तत् श्रीमद्भयश्चंद्रप्रभाचार्येभ्यः पुरस्ता. 18| देव, अत्र तु श्रीमन्महावीरप्रभोरारभ्य तदुक्तं, उभयमपि पारंपर्यमेवं - । संक्षपोक्तम्-चन्द्रप्रभः प्रभुरभूदिह चन्द्रगच्छ, तस्माद् गुरुश्च समयूपुरिपद्रदेव्याः। श्रीमान् धनेश्वर इति प्रथितोऽस्य शिष्यः,
श्रीशान्तिप्रिरिति तस्य च देवभद्रः ॥ १ ॥ अक्षावलिप्रवरपुस्तकमीचहश्वताम्बुजस्वरविपश्चि करे यदीये । शब्दानुशासनविर|श्चिरितः स देवानन्दप्रभुः पुरुषरूपगिरीश्वरोऽभूत् ।। ३॥ श्रीरत्नप्रभदेवानन्दौ कनकप्रभः प्रभुश्चास्मात् । श्रीपरमानन्दविभोर्जय| सिंहः मूरिहदियाय ॥३॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीवालचन्द्रानुजो, ज्यायाञ् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपाल
SPECIRECORECORR
CIRCRRCAAAAEES
O
००