________________
अचले
श्री
सातु । भव निर्यापकस्तत्त्वं, प्रपेदे स तथेति तत् ॥४२॥ आर्यःप्रान्ते स तैःप्रोचे, श्रीवज्रस्वामिना समम्। मा वात्सीस्त्वमधीयेथार प्रव्रज्या०
| स्थितः पृथगुपाश्रये ॥४३॥ समं वसति यस्तेन, वसत्यां वासरेऽपि वा । एकत्र वसते तेन, समं तेनोद्वसत्यसौ ॥४४॥ तच्च प्रति. श्रीप्रद्यु- श्रुतं तेन, सूरौ सुरसदाश्रिते । वज्रस्वामिसमीपेऽगादस्थाच्च पृथगाश्रये ॥४५॥ पश्यान्त स्म च ते स्वमं, क्षीरपूर्णः पतद्हः। नीयवृत्ती | मदीयोऽतिथिनाऽपायि, कियदप्युद्धृतं पयः॥ ४६॥ प्रातर्यतीनामाख्यातं, तद् ब्याख्यातेऽन्यथाऽन्यथा। परमार्थ न जानीते
त्युक्त्वा प्रोचे ततो गुरुः ॥४७॥ अद्य प्रत्येषकः प्रीतः, कश्चिदप्यागमिष्यति । सावशेषं श्रुतं मत्तः, सोऽप्रमत्तः पठिष्यति ॥४८॥ ॥१६५॥ प्रातः समागतश्चार्यरक्षितः प्रणतः प्रभुम् । पृष्टस्तैस्त्वं कुतः ? प्राइ, प्रभोस्तोसलिपुत्रतः ॥ ४९ ॥ किमार्यरक्षितः ? प्रोक्तो, गुरुणा
प्रणतः पुनः । पाहैवं गुरुरप्याह, साधु स्वागतमास्ति ते? ॥ ५० ॥ व स्थितोऽसि स चोवाच, बहिःसूरिरथावदत् । बहिः स्थितैःदकिमध्येतुं, शक्यते ! त्वं न वेत्सि किम् ॥५१॥ स प्राह स्थविरश्रीमद्भद्रगुप्तैर्निदेशितः । अहं यत्त्वं बहिस्तिष्ठेस्ततोऽहं हि बहिः
स्थितः ॥ ५२ ॥ वज्रस्वाम्युपयुक्तः सन्, प्राह युक्तमिदं वचः । निष्कारणं भणन्त्येव, न हि ते स्वहितेच्छवः ॥ ५३॥ पृथगायसथस्थोऽयमथाध्येतुं प्रवृत्तवान् । अचिरादपि पूर्वाणि, नवाधीते स्म शुद्धधीः॥ ५४॥ प्रारब्धे दशमे पूर्वे, श्रीवज्रस्य निदेशतः। सूक्ष्माणि यमकाख्यानि, चतुर्विंशतिमाददे ॥ ५५ ॥ इतश्च पितरौ तस्य, खेदमेदस्विमानसौ । इति सन्दिशतो ध्वान्तघाते. ध्वांताय नौ भवान् ॥५६॥ तथाऽप्यस्मिन्ननायाते, प्रेषितः फल्गुरक्षितः । प्रोवाच प्रब्रजिष्यन्ति, सर्वाणि भवदागमात् ॥ ५७ ॥ अप्रतीते स च प्राह, सत्यं चेत् त्वं परिव्रज । सोऽथ प्रबजितोऽध्येतुं, श्रुतं प्रावर्त्तत क्रमात् ॥५८॥ इतश्चातीव निर्विण्णो, यमकैथार्यरक्षितः । ऊचे दशमपूर्वस्य, कियच्छेषं ? गुरुजगौ ॥ ५९॥ शेषौ समुद्रस्वर्णद्री, गृहीतौ बिन्दुसर्षपौ । विषण्णः सोऽवदद
ECAUSEURU
॥१६५॥