SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्री प्रवज्या० श्रीप्रद्यु: नीयवृत्ती ॥१६६॥ पारं, नास्य गन्तुं क्षमोऽस्म्यहम् ||६० || भ्राता मेऽस्त्यागतो यामि, तदहं गुरुरब्रवीत् । अथाधीष्वाधीष्व पुनरप्यपृच्छद् गुरूनयम् ॥ ६१ ॥ गुरुर्दध्यौ व्यवच्छेदः, पूर्वस्यास्य भविष्यति । मय्येवेत्युपयोगेन मच्वा तं प्राहिणोत् पुनः ॥ ६३ ॥ गत्वा दशपुरे न्यूनदशपूर्व्यार्यरचितः । प्रात्राजयज्जनन्यादीन् स्वजनानखिलानपि ॥ ६४ ॥ पिताऽपि तैः सह स्नेहावास्ते मुद्रां तु लाति न । वक्ति पुत्रीस्नुषादीनां पुरो विवसनस्त्रये ॥ ६५ ॥ आचार्यैर्वहुशः प्रोक्तः सोऽवदत् प्रव्रजाम्यहम् । सिक्युग्मकुण्डिका छत्रोपानद्यज्ञोपवीतवान् ॥ ६६ ॥ भवत्वेवमिति प्रोच्य, पिता प्रब्राजितश्च तैः । सवखच्छत्रपत्राणयज्ञसूत्रकमण्डलुः ॥ ६७ ॥ बालाचैत्येऽन्यदा|चार्यसङ्केतादित्यभाषत । सर्वान् वन्दामहे साधून्, छत्रवन्तं विना त्वमुम् || ६८ ॥ न व्रती किमहं तेन, प्रोक्ते बालाः पुनर्जगुः । | व्रतिनां छत्रपत्राणब्रह्मसूत्रादि किं भवेत् १ ।। ६९ ।। स ध्यातवानिहार्थे मां, शिक्षयन्त्यर्भका अपि । ऊचे च पुत्रच्छत्रेणालमेवं ते वदंत्यथ ॥ ७० ॥ उष्णे ग्रुपरि कर्त्तव्यः, कल्प एवं भवत्विति । किश्व कुण्डिकया संज्ञाभूमौ मात्रेण गम्यते ॥७१॥ को विनाऽप्युपवीतं नो, न वेद ब्राह्मणानिह ? । तेनेत्थं तेषु मुक्तेषु पुनर्वाला बभाषिरे ।। ७१ ।। सर्वान् वन्दामहे मुक्त्वा, कटिपट्टकधारिणम् । स रुष्टः प्राह वन्दध्वं मामा पितृपितामहैः ॥ ७३ ॥ वन्दिध्यन्ते हि मामन्ये, न त्यजामि कटीपटम् । अन्यदाऽनशनी कश्चित् मुनिः पश्चत्वमासदत् ॥ ७४ ॥ मुमोचयिषवस्तस्मात् कटीपट्टे तु सूरयः । मृतस्य बहने साधूनपरान् समकेतयन् ।। ७५ ।। तानुद्यतांश्च ते प्रोचुरिदं बहुफलं खलु । कथं स्वजनवर्गो न त्वस्मात् प्राप्नोतु निर्जराम् ॥ ७६ ॥ वयमेव बहामो यत्, यूयं सर्वेऽपि जन्पथ । वृद्धोऽवादीत् कथं पुत्र है, निर्जरात्र बहुर्भवेत् १ ॥७७॥ सूरयः प्रोचिरे बाढं, किमत्र किल भण्यते । सोमदेवोऽबदत्तर्हि निर्जरार्थी वहाम्यहम् ॥ ७८ ॥ सूरयः प्राहुरत्र स्युरुपसर्गा निसर्गतः । लगन्ति चेटरूपाणि, सहसे चेत्ततो वह ॥ ७९ ॥ 1 अचेले सोमदेवः ॥१६६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy