________________
प्रव्रज्या० श्रीप्रधुनीयवृत्ती
॥१६७॥
| यदा नैवाधिसहसे, ततोऽस्माकंन सुन्दरम् । स्यादित्थ त स्थिरीकृत्योत्क्षिप्तः साधुस्तदा सः ॥८॥ पुरतो व्रजतां तेषां,
नषेधियां संवत्यः पृष्ठतः स्थिताः । पूर्वसङ्केतितास्त्वस्तित्कटीपट्टयापन् ।। ८१ ॥ दिया सोऽथ शबं मुशन्नूचेऽन्यैर्मुश्च मा शपम् । अन्येन
पाइरुदचसुवा |च पुरो भूत्वाध्यपूरोऽस्य न्यबध्यत ।। ८२ ॥ प्रेक्षन्ते मा स्नुषा पृष्ठे, इति सापत्रपोऽपि सः । उत्तस्थावुपसर्गोऽयमिति बाढं विषो|ढवान् ॥ ८३ ॥ तथैव चागते प्राहुः, सूरयस्तात! किं त्विदम् ? । स प्राह पुत्र सोऽयं द्राग, उपद्रव उपस्थितः ॥ ८४ ॥ ससंभ्रमं च ते प्रोचुः, समानयत साटकम् । स प्राह साटकेनालं, द्रष्टव्यं दृष्टमेव हि ।। ८५ ॥ चोलपट्टक एवास्तु, स इत्थं चोलपट्टकम् ।। ग्राहितस्तेन पूर्व न, सोढा सोढा त्वचेलता ॥ ८६ ॥
अथारतिपरीषहेऽहंइत्तकथानिका, साऽपि दुर्लभबोधित्वप्रस्तावे उक्तास्त्रिीपरीषहे स्थूलभद्रकथा, सा अग्रे भणिष्यति॥ अथ चर्यापरीषहे श्रीसंगमस्थविरदृष्टान्त:, स च द्विचत्वारिंशदोषेषु धात्रीपिण्डे उक्त निषेधिकीपरिषहे दृष्टान्तः-हस्तिनापुरवास्तव्यः, कुरुदत्तसुताभिधः । इभ्यपुत्रोऽग्रहीदीक्षां, संविग्नः स्थविरान्तिके ॥१॥ स चाधीतश्रुतः पंचप्रकारतुलनाक्षमः । एकाकित्वविहारस्य, प्रतिमा प्रत्यपद्यत ॥ २॥ अन्यदा तस्य साकेतनगरस्याविदतः । गच्छतोऽस्तो रविर्जज्ञ, स्थितः प्रतिमयाऽथ सः॥३॥ चत्वर तिष्ठतस्तस्य, हृत्वा ग्रामात्कुतश्चन । गावस्तस्य समीपेन, तस्करैर्निन्यिरेऽन्यतः॥४॥ मार्ग विमार्गयन्तोऽथ, समेयुाहराकराः । सन्दिग्धेऽथ द्वये साधुदृष्टः पृष्टश्च तैरयम् ॥४॥ भगवान बभाषे स, ततः प्रद्वेषभारिभिः । तच्छीर्षे ॥१६७॥ विदधे पालिम॒दा स्वसुगतेरिव ॥ ६॥ नरकाग्निपरिप्लोषसत्यंकारा इवात्मनः । अंगाराः प्रज्वलन्तोऽस्य, न्यस्ताः शिरसि तैः क्रुधा ॥७॥ कृत्वेति ते ययुः पापा, मुनिस्तु शमनिस्तुषः । दुःसहं सहमानस्तं, दध्यावध्यामधीरिति ॥ ८॥ अमी शिरोऽधि
HABARSANS
SARASRECT
ae