SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ P शय्यायां भ्रातरी प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१६८॥ HEREGANGA रूढानां , कर्मणां कृतकर्मणाम् । दाहायाग्नि विमुंचन्तो, मम साहाय्यकारिणः ॥ ९॥ मदीये चरणे कर्म, स्थित जाड्यसमुद्भबम् । विपादिकामिवांगारैस्तापयन्तो हिंता ह्यमी ॥१०॥ दहतो दहनेनैते, कर्मगुल्मं मदीयकम् । चिकित्सका इवातुच्छं, पूज्या इति विचिन्तय ॥ ११ ॥ दीप्यमानेष्टिकापाको, यस्याग्रे हिमशीतलः । सोऽपि सोढस्त्वया जीव !, पुरा नरकपावकः ॥ १२॥ सागरोपमसंख्यातं, कालं दुःखानि सासहि । मुहूर्त्तमात्रे दुःखे तत्, मा जीव! क्लीवतां कृथाः ॥ १३ ॥ चिन्तयन्नित्ययं नित्यभावनापावनात्मकः । ध्यानाग्निदग्धकम्मॆधाः, परमं पदमासदत् ॥ १४ ॥ __ अथ शय्यापरीषहोदाहरणम्-वत्सनीति कौशाम्ब्यां, यज्ञदत्तद्विजन्मनः। सोमदत्तसोमदेवाभिधावात्मभुवावुभौ ॥१॥ निर्विण्णकामभोगौ तौ, सोमभूतिः मुनेः पुरः । ब्रतं जग्रहतुः कालादभूतां च बहुश्रुतौ ॥२॥ अन्यदा स्वजनान् द्रष्टुमागतौ तौ महामुनी । गतवन्ताववन्त्यां स्तस्तयोस्तु पितरौ तदा ॥ ३ ॥ पिबन्ति विषये तत्र, ब्राह्मणोऽपि परिश्रुतम् । अविज्ञातस्वरूपत्वादगृहीतां च तां मुनी ॥ ४ ॥ ऋजुत्वाच्च निपीतायां, सानुतापौ तदर्तितः । दध्यतुः कृतमावाभ्यां, धिंगतदसमंजसम् ॥ ५॥ प्रत्याख्यानं ततो युक्तं, भक्तस्येति विचिन्त्य तौ । तटे तटिन्याः कस्याश्चित, काष्ठानामुपरि स्थितौ ॥६॥ पादपोपगमं तत्र, यतिनोः श्रितयोस्तयोः । अकालवर्षणेनाशु, नदीपूरः समागतः ॥७॥ काष्ठारूढौ च सथानकाष्ठारूढौ च ती मुनी । हृतौ पूरेण दुरेण, नीतौ यावन् महार्णवम् ॥८॥ लहरीप्रेरणं पूरानीतकाष्ठाभिघातनाम् । यादोभियसनं चापि, सहेते तो समाहिती ॥९॥ | असह्य तो विषह्येति, तथा शय्यापरीषहम् । स्वर्गतावित्थमपरैः, सह्यः शय्यापरीषहः ॥ १० ॥ .. अथाक्रोशपरीषहदृष्टान्तः, तथाहि क्षपकः कश्चिद्विकर्मव्रश्चनोद्यतः। गुणावर्जितया देवतया नित्यं प्रणम्यते॥१॥ उच्यते ASAALOCAL ॥१६८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy