________________
आक्रोशे ज्वलनः
श्रीप्रद्यु
च त्वया कार्यः, कार्यस्य कथनान्मयि । प्रसादः सर्वदा दत्तावसादः सर्वकर्मणाम् ॥ २ ॥अपरेयुः स केनापि, शप्तो मिथ्याशा प्रव्रज्या दिशा । रक्तया वीक्षमाणस्तं, सोऽपि प्रत्यशपन्मुनिः ॥३॥ तेनाथ हन्तुमारब्धो', मुनिःप्रतिजघान तम्। सुत्क्षामकुक्षिः स्थूलेन,
* परेण भुवि पातितः॥४॥ ताडितश्च मुखे क्षिप्तं, रजोऽस्य च रजस्विना | गतेऽस्मिन् स मुनिस्वागान्, मन्दं मन्दमुपाश्रये ॥५॥ म्नीयवृत्तौ देवतापि दिवान्त सा, तं वन्दितुमुपागमत् । श्रितश्च स मुनिमौन, तया देवतयोदितः ॥ ६ ॥ अपराद्धं मया किं नु, धर्मलाभोऽपि
| यन्न मे । स प्राह न त्वया चक्रे, किश्चिन्मदपकारिणः ॥७॥ साऽवादीधुवयोः किश्चिन्नोपलेभे मयाऽन्तरम् । शापेऽपि घातमापेऽपि, ॥१६९॥
यतोऽभूतामुभी समौ ॥ ८॥ क्षपकोऽथावदद्देवी, साध्व्ययं प्रेरणा तव । कथेयं व्यतिरेकेणान्वये मालाकृदर्जुनः ॥९॥ तथा हि नगरे राजगृहेऽस्त्यारामिकोऽर्जुनः । स्कन्दमातेव सौभाग्यात् , स्कन्दश्री म तप्रिया ॥१०॥ बहिः पुरस्य तस्यास्त्यर्जुनस्य कुलदेवता । यक्षो मुद्रपाण्याख्योऽर्जुनोद्यानवनाध्वनि ॥ ११ ॥ स्कन्दश्रीरन्यदा भर्तुर्भक्तं दत्त्वाऽवचित्य च । पुष्पाणि मुद्गरपाणिप्रासादान्तिकमागमत्॥१२॥ तत्र दुर्ललितैः षड्भिः ,पुरुषैः सा निरीक्षिता । समाहूता समापाता,गृहीता गृहिणीकृता।। १३॥ यक्षस्य पुरतस्तेषां, बसतां च तया समम् । तद्भर्ताऽभ्येति यक्षा_नित्या कृत् तदाऽर्जुनः ॥ १४ ॥ तां वीक्ष्य च तया प्रोचे, मालाकारः समेत्ययम् । किं विसृजथ मां यूयं?, दध्युरस्या इदं प्रियम् ॥१५॥ भूयः सम्भूय तैः षड्भिरपि बद्धोऽर्जुनस्ततः। यक्षस्याथ पदे बद्ध्वा, भजते तां तदग्रतः॥ १६ ॥ स्कन्दश्रीरभ्यवस्कन्दस्थितेव कपटाद् जगौ । परायत्ता त्वदायत्ताऽप्यहं नाथ ! करोमि किम् ? ॥ १७ ॥ स निर्दम्भः सदंभा तां, विलपन्तीं निशम्य च । दध्यौ यक्षमहं नित्यं, कुसुमैः पूजयाम्यमुम् ॥ १८॥ तथाप्यस्यामवस्थायामेवं परिभवं लभे । यदहं तद्भवान्नास्ति, यक्षोऽध्यक्षोऽन्यथा कथम् ॥ १९ ॥ कर्मबद्धस्य मे जीवस्येवाग्रेऽपि
CHUADAARAA
॥१६९॥
१