SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रधुनीयवृत्तौ ॥ १७० ॥ मतिः प्रिया । मत्तोऽन्यैर्भुज्यते सान्तःकरणैः करणैरिव ॥ २० ॥ युग्मम् || एवं विचिन्तयत्यस्मिन्, यक्षोऽलक्ष्योऽपरैर्नरैः । अङ्गीकृतकृपस्तस्य प्रविवेश शरीरके ॥ २१ ॥ झटिति त्रोटयित्वाऽथ, बन्धनं धावितः क्रुधा । जग्राह मुद्गरं लोहं, सहस्रपलसम्भृतम् ॥ २२॥ आविष्टोऽगेष्वसौ शीघ्रं सर्वान् दुष्टांस्तया समम् । जघान जघनासक्तान्, घनघातेन तानथ ||२३|| षण् नरान् कामकोपाद्यान् दुर्गतिं स्त्रीं च सप्तमीं । निघ्नतोऽस्य पुरः केऽपि परे नास्थुर्यतेरिव ||२४|| स्त्रीलतासप्तमानां नृक्षोणिजानां क्षयङ्करः । तस्यागुर्बहवोऽप्येवं, वासराः कासरा इव ।। २५ ।। न निर्गच्छन्ति लोकोऽपि तावद्राजगृहाद्बहिः । स्त्रीसप्तमानां नो नृणां यावदाकर्णितो वधः ॥ २६ ॥ तदा च भगवांस्तत्र, श्रीवीरः समवासरत् । निर्याति नगरात् कोऽपि न तु नन्तुमना अपि ॥ २७ ॥ श्रेष्ठी सुदर्शनो नाम, जिनेन्द्रदर्शनोद्यतः । निश्चिन्तो यद्भविष्यत्वे, प्रचचाल विवन्दिषुः ॥ २८ ॥ विलोक्यार्जुनकस्तं च समुद्गिरितमुद्गरः । अधावत वघायास्य, क्रोधसम्बोधदुर्द्धरः ॥ २९ ॥ सोऽप्यर्हत् सिद्धनिर्ग्रन्थधर्माणां शरणंश्रितः । ऊचे जगद्गुरुः श्रीमान्, महावीरो गतिर्मम ॥ ३० ॥ अस्यां च मम वेलायां, प्रमादो यदि जायते । आहारोपधिदेहाद्यं, विसृष्टं त्रिविधेन तत् ॥ ३१ ॥ प्रत्याख्याय च साकारं, नमस्कारं विचिन्तयन् । कायोत्सर्गेण तस्थौ स, च्छद्मस्थ इव तीर्थकृत् ॥ ३२ ॥ तप्तपेयामिवैतं च परितः स परिभ्रमन । अक्षमो निर्निमेषेण, तं निरैक्षत चक्षुषा ॥ ३३ ॥ अथ मुद्गरमादाय, यक्षे प्रतिगते सति । पपातार्जुनकः क्षोणौ, क्षणान्निर्दोषपात्रवत् ||३४|| उत्थितस्तमपृच्छच्च, कथं कथमहं स्थितः ? । कृतं किं किं मयाऽवस्था, का च १ मे त्वं निवेदय ।। ३५ ।। प्राच्यं व्यतिकरं तं च, तस्याचक्षे सुदर्शनः । श्रुत्वा हा हाऽस्म्यहं पाप, इति वैराग्यमागमत् ॥ ३६ ॥ अपृच्छच्चार्जुनः क्व त्वं, प्रस्थितोऽस्यपरोऽवदत् । वन्दितुं स्वामिनं सोऽपि समं तेन गतस्ततः||३७|| नत्वा जिनं तदाख्यातं, धर्मं श्रुत्वा च तं नमन् । उवाच भगवन्! शुद्धिः, किं ममापि आक्रोशे - जुनः ॥ १७० ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy