SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युनीयवृत्ती ॥११३॥ नन्दिषेणाभिधस्तस्य, बाल्येऽपि पितरौ मृतौ ॥ १ ॥ वर्द्धितो मातुलेनायमेष निर्भाग्यशेखरः । आकेशाग्रनखाग्रं स कुरूपो दुर्भगः कुधीः || २ || विप्रलब्धोऽन्यदा लोकैरुद्वाहे मातुलेन सः । स्थिरीकृतः सुताः सन्ति मम सप्तेति जल्पता ||३|| तास्वेका काि ते देया, मातुलेनेति भाषितः । गृहकर्माणि सर्वाणि करोति प्रतिवासरम् ||४|| ज्येष्ठपुत्र्याऽन्यदा प्रोचे, नन्दिषेणाय दास्यति । तातवेन्मां कृतान्तस्य, भविष्याम्यतिथिस्ततः ॥ ५ ॥ इत्थं सप्तभिरप्येष, निषिद्धो दुर्भगाग्रणीः । कन्यां ते दापयिष्येऽन्यामित्यूचे मातुलेन सः || ६ || निरूपयन्त्योऽरूपं मां, चेन्न स्वजनकन्यकाः । तत् कथं नाम नामापि, सहन्ते मेऽन्यकन्यकाः ॥ ७ ॥ ध्यात्वेत्यगाद्रत्नपुरे, प्रेक्ष्य युग्मानि पीडितः । मुमूर्षुः सुस्थिताचार्यैर्बोधयित्वा व्रतीकृतः ॥ ८ ॥ आचत्रतः क्रमान्नन्दिषेणो गीतार्थतां गतः । जग्राहाभिग्रहं ग्लानप्रतिजागरणे गुरोः ॥ ९ ॥ प्रतिज्ञामस्य सुत्रामा, संसदि प्रशशंस च । देवः कोऽप्यसहिष्णुस्तत्तत्परीक्षार्थमायौ ॥ १० ॥ रूपेणैकेन स ग्लानसाधु द्वितीयया । तं षष्ठपारणायात्तग्रासं गत्वेदमूचिवान् ॥ ११ ॥ क्षुत्तृषार्त्तमुनौ सातिसारे सति पुराद्वहिः । वैयावृत्ये प्रतिज्ञाय, किं भोक्तुं युज्यते तव १ ॥ १२ ॥ नन्दिषेणोऽथ मुक्त्वाऽन्नमन्वेष्टुं पानमु द्यतः । लब्ध्या सुरकृतानेषणीयं जित्वाऽम्बु चासदत् ||१३|| जगाम च द्रुतं ग्लानं, चुक्रुशे तेन स क्रुधा । घस्मरं त्वामपि ग्लाने, धिग् वैयावृत्य निश्चितम् ॥ १४ ॥ निजागः क्षमयन्नन्दिषेणो मलमधावयत् । उत्तिष्ठेति ब्रुवन् मायाव्रतिना चुकुशे पुनः ॥ १५ ॥ अक्षमं नेक्षसे किं मां ?, ततोऽसेऽप्यधिरोपितः । ऊचे धिग्मुण्ड ! वेगेन, वेगभंगं करोषि मे ॥ १६ ॥ व्यधाद् वर्चोऽतिदुर्गन्धं, तस्य मन्दपदं यतः । कथं पटुरयं भावीति दध्यौ स महामनाः ॥ १७ ॥ ज्ञात्वाग्वधेस्तमक्षोभ्यं, दुग्धाशयमथामरः । गोशीर्ष - चन्दनेनोच्चैर्विलिलेप मुनेस्तनुम् ||१८|| नत्वा प्रदक्षिणा पूर्वमाख्यदिन्द्रकृतां स्तुतिम् । स्वकीयं क्षामयित्वाऽगः, किं ददामीति ४प्रव्रज्या स्वरूपे तपोवैयावृत्ये वासुदेवः ॥११३॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy