SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युनीयवृत्ती ॥ ६१ ॥ तं वैताढ्यगमनं मातुर्दोहदं पूरयामि तु ॥ ६२ ॥ ध्यात्वेत्यचिन्तयच्चिन्तारत्नादाम्रफलानि सः । श्रद्धामपूरयच्चास्याः, क्रमेण तनयोऽजनि ॥ ६३ ॥ नागदत्तपिता तस्यादत्त नाम कृतोत्सवम् । अर्हदत्तः स चाशोकदत्तस्थातीव वल्लभः ॥ ६४ ॥ वर्षैकदेश्यं बन्धुर्निन्येऽईद्गुरुवेश्मसु । तान्न नाम ननामैप, रुरोद तु हतोदरः || ६५ || अस्य द्विः कथितो धम्र्मो, बन्धुना नाबुधश्चयम् । गुरुद्वेषस्फुरत्कर्म्म परिपाकविषांकतः ।। ६६ ।। अग्रजेन ततः प्राच्यभवे संकथिते सति । स प्राह प्रलपस्युच्चैः, किमसंबद्धमीदृशम् १ ॥ ६७ ॥ ज्येष्ठस्तत्कर्म्म सामर्थ्यं चिन्तयन्नजान व्रती । अनुजेनेभ्यपुत्र्यस्तु चतस्रः परिणिन्यिरे ॥ ६८ ॥ अथो विषयग्रस्तस्य गते काले कियत्यपि । विषन्नेऽशोकदत्तर्षौ श्रुते शोकः प्रचुर्यभूत् ॥ ६९ ॥ तस्यौर्ध्वदेहिकं चक्रे, स तु ज्येष्ठस्तु पश्चमे । स्वर्गे स्वर्ग्यभवत् तस्य बोधोपायमचिन्तयत् ॥ ७० ॥ चक्रे जलोदरव्याधिं ततः सोऽजनि तत्क्षणात् । परिशुष्कभुजः शूनपदः प्रम्लान लोचनः॥ ७१ ॥ गजजिह्वा विनिद्रश्वारतिमान् गाढवेदनः । प्रत्याख्यातोऽगदंकारैर्विविक्षुर्ज्वलनेऽभवत् ॥ ७२ ॥ युग्मम् || श्रुत्वेति स्वजना म्लाना, मूर्च्छिताः प्राणवल्लभाः । खिन्नः परिजनः सर्वो, विलापं विदधेऽधिकम् ।। ७३ ।। तदा शबरवैद्यत्वं वनदेवस्तदौकसः । उदघोषयदासन्नं, सर्वव्याधीन् हराम्यहम् ||७४ || स्वजनैर्भणितो भद्रापनयास्य महोदरम् । दध्यौ यथेष्ट स प्राह धर्म्मवैद्योऽस्म्यहं ननु ||७५ || अभ्यधात् कृच्छ्रसाध्योऽस्य, नापयाति यथा तथा । निदानं परिहर्त्तव्यं, सेव्यस्तत्परिपन्थकः ॥ ७६ ॥ निदानं द्विविधं तच्चैहिकामुष्मिक भेदतः । ऐहिकं त्यज्यतेऽपथ्यं, धातुक्षोभस्य कारणम् || ७७ || आमुष्मिके तु मिध्यात्वं, हेयं सेव्ये च सर्वदा । विशुद्धे दर्शनज्ञाने, सौत्रार्थी पौरुषीद्वये ॥ ७८ ॥ त्रिधाऽथ षड्वती पाल्या, वर्जनीयाः क्षुदादयः । भ्रम्यमप्रतिबद्धेन, स्थातव्यं काननादिषु ।। ७९ ।। कुर्वाणस्येति किन्त्वेतद्, यतो भव (साध्यं तव ) जलोदरम् । ततः परिजननोचे, मरणाद् रुचिरं ह्यदः ||८०|| २ बोधिदौर्लभ्ये अद्दत्तचरित्रं ॥ ६१ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy