________________
२ बोधि
श्री प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती
अईहत्त
६२॥
BI स मृत्योरधिकं ह्येतत् , ध्यात्वत्यूचे भवत्विदम् । वैद्यः प्रोचेऽथ शक्तिं मे, पश्य क्लेशापहा क्षणात् ।। ८१ ॥ निश्चितेन त्वया भाव्यं, मोहो हेयश्च सर्वथा । न कर्त्तव्यः कुसंसर्गो, नाज्ञा खण्ड्या च मे कचित् ॥ ८२ ॥ ततो मण्डलमालिख्याहहत्तं न्यस्य तत्र च ।
दौर्लभ्ये अभिमन्यौषधं दत्तं, छन्नश्च श्वेतवाससा ॥ ८३ ॥ दिव्यशक्त्याऽथ तस्याङ्गाद्, विमुक्ताक्रन्दभैरवः । अंगयोगमहाभंगपूर्व रूपेण
चरित्रं भीषणः॥ ८४ ॥ दुर्गन्धोऽश्रव्यगीरात्मतुल्यश्चाष्टशतान्वितः । मूर्ती व्याधिः समाकृष्टस्तेन पापविपाकवत् ॥ ८५ ।। युग्मम् ॥ विस्मितोऽथ जनः सर्वस्तस्य निद्रा समागमत् । प्रबोध्य भिषजा प्रोक्तो, व्याधिस्तेऽपगतो ननु ॥८६॥ तत्तथा भवता कार्य, यथा नायं पुनर्भवेत् । क्रमेणाप्राप्तपूर्व चारोग्यसौख्यमवाप्स्यसि ॥ ८७ ।। अनेन व्याधिना ग्रस्तोऽहमप्यस्मि भवानिव । काचिन्मात्राऽपनीता च, रोगस्यास्य मयाऽपि हि ॥ ८८॥ शेषापनयनोपाया, वक्तुं(क)मे नाधुनोचिताः। ततस्त्वमुत्तमोपायं, कुर्वीथ मम चेष्टितम् ।। ८९ ॥ उत्तमः क उपायोत्री, लोकपृष्टो भिषग्जगौ । जैनीदीक्षाग्रहस्तस्माद्, व्याधिः सर्वोऽप्यपैत्ययम् ॥ ९॥ | मज्जातौ तु न दीक्षा स्यात्, त्वं तु जात्युत्तमान्वितः । दीक्षां गृहाण वा सार्द्ध, मया वा विहरान्वहम् ॥ ९१ ॥ लोकः प्रोवाच ते है भ्राता, पूर्व प्रव्रजितोऽभवत् । तदिदं सुन्दरं कर्तुमुचितं च कुरुष्व तत् ॥९२।। अनिच्छन्नपि चित्तेन. प्रतिपेदे स तद्गिरा । कस्मिअप्यागते साधी, जग्राह द्रव्यतो व्रतम् ॥ ९३ ॥ गते शबरवैद्येऽसौ, समुत्पन्नारतिः पुनः। द्रव्यलिङ्ग परित्यज्य, निजं गृहमुपा
DISin६२॥ गतः॥ ९४ ॥ गतैश्च दिवसः कैश्चिदवधरुपयोगतः । ज्ञात्वा देवेन स व्याधिः, कृतो लोकेन निन्दितः ॥ ९५ ॥ तद्वन्धुभिस्तु सोऽन्विष्टो, वैद्यः प्राप्तः कथंचन । उक्त प्रशमने व्याधेव्रतमग्राहयत् पुनः ॥९६॥ पुनस्त्यक्तवते तस्मिन् , महाव्याधि सुरोऽकरोत् ।। उक्तोऽथ बन्धुभिर्वेत्सि, नात्मानमपि मूढधीः ॥ ९७ ॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य,
ACANCICCARE
। तादिदं सुन्दरं काम दक्षिां गृहाण वा साई, यास्तस्माद्, व्याधिः सर्वोऽप्यपापा, कुर्वीथ ।