________________
प्रव्रज्या०
श्रीप्रद्यु,
नीयवृत्ती
चरित्रं
॥६३॥
वचनं विदधाम्यहम् ।।९८|| गवेषितोऽथ स दृष्टो, वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण, कृतं व्याधिर्महानभूत् ॥ ९९ ॥ ततः कोऽप्यस्त्युपायोन, वैद्यः प्राहेष लम्पटः । अपौरुषश्च दौर्गत्ये, बह्वीः प्राप्स्यति वेदनाः ।। १०० ॥ आयुष्मतां तु युष्माकमुपरो
दौलम्ये धात्तमेकदा । तश्चिकित्सामि चेत् सार्दू, मयैव हि स हिण्डति ॥ १०१॥ प्रतिपद्य तदेतैश्चाईहत्ताय निवेदितम् । नान्या गति
अर्हद्दत्तरिति ध्यात्वा, प्रत्यपधत सोऽप्यदः ॥ १०२ ॥ तैरानीतो भिषक् प्राह, क्रीडेयं पश्चिमा न तु । त्वया भव्येन तत् भाव्यं, तत्कार्य | यत् करोम्यहम् ।। १०३ ॥ अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत् प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो, मा भूः कापुरुषोऽधुना ॥१०४॥ देवेन तस्य चागौणं, गौणत्रितयमार्पतम् । नगरीतो विनिर्गत्य, गतौ ग्रामान्तरे ततः ॥ १०५ ॥ देवः स्वमायया ग्राम, प्रज्वलंतमदर्शयत् । विध्यापनाय तृण्यां च, गृहीत्वा स्वं प्रधावितम्॥१०६।। अईदत्तोऽवदद्दीप्तं, विध्याप्येत न तृण्यया। किं वेत्सीदं सुरप्रोक्ते, किं ज्ञेयमिति सोऽवदत् ॥१०७॥ देवः प्रोवाच चद्वत्सि, तत् क्रोधानलदीपिते । गृहे(व्रत)गृहीत्वा देहीव, कथं विशसि बालक! ॥ १०८ ॥ स्थितस्तूष्णी न बुद्धस्तु, ततः कण्टकसंकुले । देवः पथि व्रजन् उक्तस्तेन त्यजसि किं समम् ॥ १०९ ॥ | देवः प्रोवाच वेत्सीदं, यदि तत् किमिवाधुना । रागादिकण्टकाकीर्णे, भवमार्गे ब्रजस्यहो ? ॥ ११० ॥ स्थितस्तूष्णीं न सम्बुद्धो, टू देवेनास्याथ दार्शतः । जनैः प्रपूजितो यक्षः, पुनः पुनरधः पतन् ॥१११॥ निर्भाग्यो यक्ष इत्युक्तं, तेन देवो जगाद तम् । यदीदंडू
वेत्सि तत् किं त्वं, प्रयासि नरकं प्रति ? ॥ ११२ ॥ स्थिते तूष्णीमसम्बुद्धे, तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुपान् स्वादन्त- * ॥६३॥ ममेध्यममेध्यधीः ॥ ११३ ॥ तेनोक्ते निर्विवकोऽयं, सुरः प्राहेति वेत्सि चेत् । तत् किं श्रमणतां हित्वा, विषयान् बहु मन्यसे ? ॥ ११४ ॥ स्थिते तूष्णीमसम्बुद्धे, तत्र देवो वृष व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजुजुमचारिकम् ॥ ११५ ॥ शुष्ककूपैकदेश