________________
श्री
.-555
बहन
| स्थदूर्वालेशाभिलाषुकम् । पतितं कुपके चूर्णीभृतांगोपांगदुःस्थितम् ॥११६॥ युग्मम् ॥ अर्हद्दत्तस्तु तं वक्ष्यि, प्राहाहो अस्य मूढता।
मा प्रव्रज्याप्रव्रज्या० देवः प्रोवाच जानाति, यदीदं तत् कथं भवान् ॥ ११७॥ हित्वा जुजुमचार्याभ, क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमत्येभोगेषु,
दुरापत्वे श्रीप्रद्युः
जमालिक नीयवृत्ती
लुब्धः पतति दुर्गती ? ॥ ११८ ॥ युग्मम् ॥ श्रुत्वेति विगलत्का , स दध्यौ कोऽप्ययं खलु । अमानुषो वदत्येवं, भ्रातेव मयि 8 वत्सलः ॥ ११९ ॥ ऊचे चाशोकदत्तस्य, तुल्यः कोऽसि भवान् मयि ? । स प्राहाहं स एवास्मि, पर्यायान्तरितः पुनः॥ १२०॥
का प्रत्ययोऽत्र तेनोक्ते, देवः प्रोवाच यत्त्वया । भणितोऽहं हि वैताट्ये, स्थगितं कुण्डलद्वयम् ॥ १२१ ॥ दर्शयित्वा प्रबोध्योऽहं, ॥६४॥
तस्मात्तदर्शयाम्यतः । प्रत्ययेन किमन्येन ?, तच्च प्रत्यशृणोदसौ ॥ १२२ ॥ युग्मम् ॥ दिव्यरूपेण भूत्वाऽथ, नीतो वैताढ्यप-| वते । सिद्धायतनकूटे च, दर्शितं कुण्डलद्वयम् ॥ १२३ ॥ स तद्रत्नावतंसाख्यमीक्षित्वा जातिमस्मरत् । प्रतिबुद्धः प्रपन्नश्च, तत्क्षणं
भावतो व्रतम् ॥ १२४ ॥ क्षमयित्वा गते देवेऽईदत्तो मुनिपुंगवः । प्रपाल्य संयम शुद्ध, सिद्धिं प्राप क्रमादसौ ।। १२५ ॥ भव्याMऽप्येवं गणपतिपदाभावितोऽप्यत्र जन्मन्यहद्दत्तः पुनरपि पुनः संयमं यन्मुमोच । तन्मन्येऽहं त्रिदिवपदवी सापि सुप्रापरूपा,*
संसारेच ध्रुवमसुमतां दुर्लभं बोधिरत्नम् ॥ १२६ ॥इत्यस्यां विवृतौ श्रीमत्प्रद्युम्यस्य कवेः कृतौ । बोधिदुर्लभताद्वारं, द्वितीयं पर्यपूर्यत ।। १२७ ॥
॥४॥ अथोत्तरार्धोक्तप्रव्रज्यादुष्णापत्वे जमालिप्रभृत्यष्टीनहवदृष्टान्ताः कथ्यन्ते, तेषु जमालिदृष्टान्तः, तथाहि
किश्च केचन बोधि च, प्रव्रज्यां द्रव्यतोऽपि च । प्राप्यापि निवत्वेन, जमाल्याद्या इवाभवन् ॥१॥ श्रीमतो वर्द्धमानस्य, | वर्तमानेऽपि केवले । चतुर्दशाब्द्यास्तेष्वाद्यो, जमालिनिहवोजनि ॥२॥ तथाहि क्षत्रियकुण्डग्रामाख्ये नगरे विभोः। श्रीवी