________________
श्री प्रव्रज्या०
श्री प्रद्युश्रीवृत्तौ
॥ ६५ ॥
रस्याभवज्ज्येष्ठा, जामिर्नाम्ना सुदर्शना ॥ ३ ॥ तदग्रजन्मा जामेयो, जमालिर्नाम विश्रुतः । उपयेमे विभोः पुत्रीं, जामाताऽपि ततोऽभवत् ||४|| सोद्वेधा हृदयो द्वेधा, प्रियदर्शनया ततः । क्रीडाभिर्निर्गतान् घस्रान्, बहून् नापि बुधोऽबुधत् ||५|| स्वामिन्यन्येद्युरायाति, विज्ञाते नन्तुमागमत् । जमालिर्मालितः सादिभिरसादी रसादिभिः || ६ || त्रिश्च प्रदक्षिणीकृत्य, प्रणम्य च जगदूगुरुम् । दिशमानं दशविधं धर्मं शुश्राव भावतः ॥ ७ ॥ संवेगसंगतो दीक्षां जिघृक्षुः प्रियदर्शनाम् । उवाच व्रतमादास्ये, त्वदास्येन मतोऽधुना ॥ ८ सा प्राह प्राणनाथ । त्वमादास्यसि यदि व्रतम् । तदस्मि प्रियचारित्राऽग्रेऽप्यहं प्रियदर्शना ॥ ९ ॥ श्रुत्वेत्ययं पञ्चशत्या, क्षत्रैः सह ललौ व्रतम् । सहस्रेण च नारीभिः सहिता प्रियदर्शना ॥ १० ॥ एकादशाङ्गीमध्यैष्ट, विशिष्टमतिसंयुतः । अन्यदा स्वाम्यनुज्ञातः, श्रावस्तीनगरीमगात् ॥ ११ ॥ स तत्र तिन्दुकोद्याने, चेत्यै कोष्ठकनामनि । शमवान् समवासार्षीत्, महर्षीणां शतैर्वृतः ॥ १२ ॥ दाहज्वरनिरुत्साहः, सोऽन्यदा नासितुं क्षमः । आदिदेश यतीन् कर्तु संस्तरं चारु विस्तरम् ॥ १३ ॥ तेन पृष्टाः परिभ्रष्टपटुत्वेन शिशिरके । संस्तरं क्रियमाणं ते, कृतमाहुर्महर्षयः ॥ १४ ॥ समीपमयमायातः, क्रियमाणं विलोकयन् । दध्यौ नैतत् समीचीनं, क्रियमाणं कृतं वचः ॥ १५ ॥ यच्चलच्चलितं जीर्यञ्जीर्णं वक्ति जिनोऽपि हि । तन्मिथ्या क्रियमाणोऽयमकृतः संस्तरो यतः ॥ १६ ॥ यथा संस्तीर्यमाणोऽयमसंस्तीर्णोऽस्ति संस्तरः । तथा चलदचलितं, जीर्यमाणमजीर्णकम् ॥ १७ ॥ निर्ग्रन्थानामथान्येषां तत्तथाऽकथयच्च सः । क्रियमाणं कृतं न स्यात्, कृतमेव कृतं भवेत् ॥१८॥ तस्येत्थं चक्षमाणस्य, केऽपि श्रद्दधते वचः । केचिन्न मुनयः सा तु श्रद्धत्ते प्रियदर्शना ॥ १९ ॥ ये श्रद्दधति ते तस्यैवान्तस्था विश्वरन्ति च । ये न श्रद्दधते ते तं बोधयन्ति तु हेतुभिः || २० || असग्रहाग्रहात् तं चावुध्यमानं विहाय ते । श्रीवीरपादाना
३ प्रवज्जा
दुरापत्वे
जमालिः
॥ ६५ ॥