SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ FRE - प्रव्रज्या परिसहोपसर्गे श्री वीरकथा श्रीप्रद्युनीयवृत्ती ॥१४२॥ विशेषकम् ॥ एवं साभिग्रहः कर्मक्षपणाय क्षमानिधिः। प्रतिधिष्ण्यं चरन् वीरः, शीतरोचिरिवाययौ ॥ २९८ ॥ तत्र राजा शता नीकस्तस्य राज्ञी मृगावती । परमश्राविका पुत्री, श्रीचेटकमहीभुजः ।। २९९ ।। तस्य मन्त्री सुगुप्तोऽस्ति, नन्दानामास्य गेहिनी । * स्नेहो नन्दामृगावच्योः, परमः समशीलयोः ॥ ३०० ।। श्रेष्ठी धनावहश्चास्ति, स्वभावादृजुमानसः। तस्य भार्याऽस्ति मूलाख्या, प्रतिकूला ऋजुष्वपि ।। ३०१ ॥ अन्यदा सचिवावासात् , प्रविश्य निस्सृते विभौ । ज्ञापितो नन्दया मन्त्री, मृगावत्या च भूपतिः ॥ ३०२ ॥ तेन मन्त्री समादिष्टः, शास्रज्ञास्तेन भाषिताः। अभिग्रहो न केनापि, ज्ञातस्तु प्रभुचेतसः ।। ३०३ ॥ नौसेन्येन पुरा गत्वा, शतानीकनृपोऽरुणत् । चंपां तदाऽऽकुलेऽनेशत्तत्पतिर्दधिवाहनः॥ ३०४ ॥ यो यद् गृह्णाति यत् घुष्टे, उइघुष्टे तच्चमूचरैः । चम्पा मुषितसर्वस्वा, क्षणेनापि कृता भटैः ॥ ३०५ ॥ तदौष्ट्रिकेण चैकेन, दधिवाहनगेहिनी । धारण्याख्या समं पुत्र्या, वसुमत्या समाददे ।। ३०६ ॥ तेनोक्तं पथि लोकाग्रे, भार्येयं मे सुतां पुनः। विक्रेष्ये सा तदाकर्ण्य, विदीर्णहृदया मृता ॥ ३०७ ।। कौशाम्म्यां तेन विक्रीतां, सुता लात्वा धनावहः । गृहं नीत्वाऽथ मूलाया, भुजिष्यत्वेन चार्पयत् ॥३०९॥ तस्याः शीलेन वाचा च, शैत्यादाप्यायितः पिता । तां सुतां चन्दनेत्यूचे, मूला तस्यास्तु शंकते ॥ ३१० ।। बाला रूपवतीमेतां, श्रेष्ठी चेत्परिणेष्यते । | तदाऽहं निहता मूलान्मूला चिन्तयतीति च।।३११॥ शुशुभे बर्हिबर्हामकेशी सा मृगलोचना। नवीनयौवनारम्भा, रम्भा भुवामिवा गता ।। ३१२ ॥ अन्यदाऽन्यपरीवारे, व्याकुले गृहकर्मभिः। वातायने च सुप्तायां, मूलायां निद्रया विना ॥ ३१३ ।। ग्रीष्मार्क| तापसन्तप्ते, श्रीष्ठन्याश्रयमागते । स्वपितुश्चन्दना भक्त्या, पादशौचं व्यधादियम्॥३१४॥ तदा च कचभारोऽस्याः, श्रस्तो माऽऽो भत्विति । श्रेष्ठिना कम्बया धृत्वा, बद्धो मूला ददर्श तत् ॥३१५॥ ततोऽध्यायन् मयाऽध्यायि, यत्पूर्व तत्तथा ध्रुवम् । श्रीष्ठनश्च AGAL E ARCANESENSE ॥१४२॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy