SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीप्रधु- नीयवृत्ती परिसहोपसर्गे श्री वीरकथा CEOPLEC ॥१४३॥ AAAAAAAAC%ar BIटितं स्पष्टं, पुत्रीत्वं छलनं परम्।।३१६॥ मुण्डयित्वाऽक्षिपद् यंत्रे, निगडेन नियात्रताम् । दिनत्रये गते श्रेष्ठी, ज्ञात्वा तदहिरानयत । ॥ ३१७ ॥ क्षुधितायाः समास्याः, कुन्माषान् सूर्पकोणके । अगानिगडभंगाय, लोहकारस्य हुतये ॥३१८|| रुदत्यां जिन आयासीत् , पारणं कारितं तया । दिव्यानि पंच तत्रासन्, निगडौ नूपुरौ वृतौ ॥ ३१९ ।। मातृष्वसुर्मूगावत्या, मिलको वृष्टिमीप्सुकम् । निवार्य नृपतिं प्रादाद्धनं तत् श्रीष्ठने मघा ॥३२०।। नृपस्य चन्दना दत्ता, देवेन्द्रेण विभोरियम् । भाविनी प्रथमा शिष्येत्युक्त्वा स्वर्गमुपेयिवान् ।। ३२१ ॥ तपो वीरविभोरेवं, षण्मासक्षपणं पुरा । साभिग्रहात्तु षण्मासी, न्यूनाऽभूत्पंचभिर्दिनः ॥३२२॥ चतुर्मा | स्यो नवाभूवन्, त्रिमास्यो वे बभूवतुः । साद्विमासिके द्वे च, द्विमासक्षपणानि षट् ॥३२३।। द्वे सार्द्धमासिके जाते, मासिकान्यर्क| संख्यया । पक्षा द्वासप्ततिश्चासन्, भद्रादिप्रतिमात्रयम् ।। ३२४ प्रतिमाश्चैकरात्रिक्यो, द्वादशाष्टमभक्ततः । एकोनत्रिंशदधिके, षष्ठानां द्वे शते मते ॥३२॥ नित्यभक्तं चतुर्थ च, कदाचिदपि नाजनि । सर्वमेव तपःकर्म, जलहीनं प्रभोरभूत् ।। ३२६ ।। जातं सैकोनपंचाशत्, पारणाहःशतत्रयम् । द्वादशाब्दी च षण्मासी, पक्षं छद्मस्थताऽजनि ।। ३२७ ॥ एवं विहृत्य श्रीवारः, समे| त्य ऋजुपालिकाम् । नदी तलेऽथ कंकल्ले, कृतषष्ठतपाः स्थितः ॥ ३२८ ॥ तत्रोत्कटासनस्थस्यातापनास्थस्य माधवे । प्रभोर्दशम्यां | शुद्धायां, चन्द्रे हस्तोत्तरास्थिते ॥ ३२९ ॥ अपराह्ने चतुष्कर्मक्षयादजनि केवलम् । क्षणं जातं सुखं तत्र, क्षणे नैरयिणामपि ॥ ३३० । सेन्द्रर्देवैः समागत्य, प्राकारत्रयमादधे । आद्यायां देशनायां तु, प्रतिबोधो न कस्यचित् ॥ ३३१ ॥ मातंगनाम्ना कृतसमिधानो, यक्षण सिद्धायिकया च देव्या । श्रीवीरनाथो विजहार भव्याम्बुजप्रबोधेऽम्बुजबन्धुबन्धुः ।। तुर्यद्वार इति तुर्यगाथार्थः।। | अथ पुनरपि प्रव्रज्यादुष्करत्वमेव व्यनक्ति, I ॥१४३। ALA
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy