SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युनीयवृत्ती परिसहोपसर्गे श्री वीरकथा ॥१४॥ 4354ACADARSHA शक्रसामानिकस्तच्च, श्रुत्वा तत् सङ्गमाभिधः । कृतप्रतिज्ञस्तत्रागाद्वीरं क्षोभयितुं प्रभुम् ॥ २८ ॥ तेन च प्रथमं चक्रे, रजोवृष्टिः पिपीलिका । दंशा घृतेलिका पश्चाद् , वृश्चिका नकुला अपि ॥ २८१ ॥ साश्च मूषका हस्ती, पिशाचव्याघ्ररूपके । पित्रोच रूपं कटकं, पादयोरग्निदीपनन् ॥२८२।। पक्षिणां लम्बनं काये, महावातेन पातनम् । ततः संवर्गवातेन, चक्रवद् भ्रमणं परम् ॥२८३ ॥ सङ्गीतं वरदानं च, प्रतिगेहमनेषणा । लोहमारसहस्रस्य, चक्रं शीर्षे च चिक्षिपे॥ २८४ ॥ आजानु भगवानुया, मग्नोऽप्यस्मिन् कृपापरः । निराहारोऽपि षण्मासीमुपसर्मान् शमोऽसहत् ॥ २८५ ।। कुलकम् ॥ स निर्विण्णः समागच्छन् , सौधम् शक्रताडितः। ५ निजं निर्वाहयत्यायुरब्धिमानं सुराचले ॥ २८६ ।। षण्मास्यन्ते प्रभुर्गवा, गोकुले पारणं व्यधात् । वत्सपालप्रसूदत्तपायसेनोज्झि| तेन तु ।। २८७ ॥ सजाते पारणे चास्य, विभु वन्दितुमाययुः। सौख्यसंयमिकाः सार्ववासनावासनाभृतः । २८८ ॥ वैशाल्यां तु पुरि सम्पूर्णचतुर्मासोपवासिना। प्रावृडेकादशी चक्रे, स्वामिना सिद्धिगामिना ॥२८९॥ जीर्णश्रेष्ठी प्रभुं नित्यपारणाय न्यमन्त्रयत्। नवश्रेष्ठिगृहे माषैः, स्वामीचक्रे तु पारणम् । २९० ॥पंच दिव्यानि तत्रासन्नन्यतो विहतो विभुः। श्रीपार्श्वनाथशिष्योऽत्र, केवली समवासरत् ॥ २९१ ॥ बन्दित्वाऽपृच्छि राज्ञाऽसौ, को धन्यः श्रेष्ठिनोईयोः? । केवल्याह नवस्यास्य, वसुधारैहिकं फलम्॥२९२॥ जीर्णो नाकर्णयिष्यच्चेत्, पारणादुन्दुभिध्वनिम् । केवलं तन्मुहनावाप्स्यद्याताऽच्युतेऽधुना ॥२९३॥ नत् श्रुत्त्वा बहवो बुद्धाः, | शिशुमारपुरेऽन्यदा । कायोत्सर्गे स्थिते नाथे, चमरोत्पतनं त्वभूत् ॥ २९४ ।। कोशाम्ब्यामथ नाथोऽगाज्जगृहेऽभिग्रहं परम् । चतुर्दा द्रव्यतो माषाः, कौशाम्बी क्षेत्रतः पुनः ।। २९५ ॥ कालतो यामयुग्मे तु, भावतो राजनन्दना । प्रपन्ना दासता मुण्डा, कुमारी रुदती तथा।।२९६॥ यन्त्रितादिद्वयान्तःस्थदेहली षष्ठ(ल्यष्टम)पारणे । सूर्पकोणेन दत्ते चेचतोऽहं पारयामि तैः ॥२९७।। ॥१४॥ जाऊक
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy