SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्यु निर्वाहे श्रीप्रसन्नचन्द्रर्षिः नीयवृत्ती FASTHAN ॥२१९॥ विपक्षं स्वपुरः स्थितम् । योद्धं प्रववृते क्रोधाद्, रुद्धबोधो विरोधिभिः ॥ २८ ॥ साक्षाद्विपक्षकक्षाशुशुक्षणिस्तत्र स क्षणे । वन्दितो भवता भूपयोग्योऽभूत् सप्तमावनेः ॥ २९ ॥ अधुना तु धुनानेन, योधिनः स्वविरोधिनः । निरस्त्रेण शिरस्त्राणग्रहणायाहितः करः | ॥ ३० ॥ कृतलोचशिरःस्पर्शप्रबुद्धः स्वं तस्थितम् । स जातिस्मरणेनेव, सस्मार च निनिन्द च ॥ ३१ ॥व मे राज्यं परित्यज्य, स्वामिपावें व्रतादरः । क्व चापध्यानसन्धानात्, कर्मबन्धोऽतिबादरः ॥३२॥ हृदावालस्थितो धर्मध्यानशाखी ममानया । मनोव्यापारसन्तत्या, वात्ययेव प्रपात्यते ॥३३॥ इत्थमेष प्रतिक्रान्तः, क्षमाकान्तः प्रशान्तधीः। सर्वार्थासद्धियोग्योऽभूद्, द्विधाऽसौ ५ व्याकृतस्ततः॥ ३४ ॥ प्रभुवाक्यस्य संवादे, सति दध्वान दुन्दुभिः । तदा मुदाऽऽहतो देवैरपृच्छन्नृपतिःप्रभुम् ॥ ३५॥ किमतनाथ ! नाथश्च, प्राह श्रीणक ! केवलम् । जज्ञे प्रसन्नचन्द्रदेवाः कुर्वन्ति तन्महम् ।। ३६ ॥ ततश्च श्रेणिको दध्यौ, मन एव निबन्धनम् । प्रसन्नमप्रसन्नं च, शिवस्य च भवस्य च ॥ ३७॥ इति प्रसन्नचन्द्रस्य, श्रुत्वा दृष्टान्तमद्भुतम् । मनसाऽपि न कर्त्तव्यः, कषायः कषदो यतः ॥३८॥ अप्रमादवतैव सर्वथा भाव्यमिति गाथार्थः । अथैनमेवार्थं तृतीयगाथया विशिनष्टि अन्नह सो परमत्थो अन्नह लोयाण चिट्ठियं इहि । अन्नेच्चिय दंत गयवराण चावंति अन्नेहिं ॥१७॥ (१९) अन्यथा स परमार्थः प्रव्रज्याविधानरूपः, अन्यथा चाधुना लोकानां चेष्टितं-विलसितं इदानी, किं च-आस्तामिदानी ऐदंयुगीनानामस्मादृशलोकानां, यत् तदापि श्रीवीरजगद्गुरुशिष्यत्वेऽपि एकेन चरणेन स्थितोऽप्यूर्ववाहुरातापयनपि अन्तमुहर्लभावि| केवलज्ञानोऽपि मनोव्यापारपारवश्याद् दुर्गतियोग्यः प्रसन्नचन्द्रोजनि, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-'अन्नच्चिये.' सति दध्वान दुन्दुभिः । माकान्तः प्रशान्तधीः। सर्वार्थासामध्यानशाखी ममानया। व भवस्य च ॥ ३७ कुर्वन्ति तन्महम् ॥ वरच्छन्नृपतिः प्रभु RANSPARSax ॥२१९॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy