SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्री ७व्रत प्रव्रज्या श्रीप्रद्युः नीयवृत्ती निर्वाहे श्रीप्रसन्नचन्द्रर्षिः ॥२१८॥ AAAAAASA का पदैकेन, यियासुरिव निवृतिम् । ऊर्ध्वस्थेन भुजेनास्या, दत्ते वा दक्षिणं करम् ॥१०॥ मन्ये तीव्रकरे बद्धस्पर्द्धस्तीव्रतरं तपः । द तप्यतेऽसौ परित्यज्य, राज्यं राजर्षिरुत्तमः ॥ ११॥ धन्योऽयं विरतः सर्वसावद्यादुद्यतो व्रते । विरतिं काकमांसेऽपि, कर्तुं नाहं| | पुनः सहः ॥ १२ ॥ ध्यायन्निति धराधीशः, स्रवदश्रुविलोचनः । पुनः प्रणम्य तं प्राप, श्रीमद्वीरक्रमौ नृपः ॥ १२ ॥ त्रिस्तान | प्रदक्षिणीकृत्य, प्रणिपत्योपविश्य च । पप्रच्छ स्वामिनं मौलिन्यस्तहस्ताग्रकुड्मलः ॥ १४ ॥ प्रभो ! प्रसन्नचन्द्रर्षिरभ्यवन्दि यदा मया । तदा विपद्य सद्यः कां, गतिमासादयेदयम् ? ।। १५॥ सप्तमी नरकक्षोणीमित्युक्त स्वामिना नृपः। अनाकर्णितकं कृत्वा, क्षणेऽपृच्छत् पुनः प्रभुम् ॥ १६ ॥ अधुना कां गतिं गन्ता , स महर्षिजिनेन्दुना । सर्वार्थसिद्धिमित्युक्ते, पुनर्व्यज्ञपयन्नृपः ॥ १७ ॥ द्विधा व्याकरणं हेतोः, कुतो गतिविधौ मुनेः १ । स्वामी जगाद तच्चित्तवृत्ते दो गतेरयम् ॥ १८ ॥ कथं | न्विति नृपेणोक्ते, युक्तिं स्वामी समादिशत् । तदा त्वदागमे ग्रस्थौ, पत्ती सुमुखदुर्मुखौ ॥ १९॥ मिथ्याशी निरीक्ष्यैनं, ध्यानस्थं पाहतुर्मिथः। सुमुखस्तत्र चावोचद्धन्योऽयं पुण्यवानयम् ॥ २०॥ तपस्यतस्तपस्तीवमस्य मन्ये महात्मनः । नैव Bा स्वर्गोऽपवर्गो वा, दूरे दूरीकृतक्रुधः ।। २१ ॥ दुर्मुखः प्राह पापीयानयमग्राह्यनामकः । अद्रष्टव्यमुखोऽश्रव्यचरित्रश्च विपश्चिताम् | ॥ २२ ॥ अयं प्रसन्नचन्द्रोऽहितुल्यः स्वासु प्रजास्वलम् । न्यस्य बालं सुतं राज्येऽदः पाषण्डममण्डयत् ।। २३ ।। शम्पासम्पातभीमेन, स चम्पास्वामिनाऽधुना। दधिवाहनराजेन, राज्यादुत्थापयिष्यते ॥ २४ ॥ अन्तःपुरपुरन्ध्यश्चामुष्य शुष्यद्वला बलात् । विटैविडम्बयिष्यन्ते, धनं धान्यं ग्रहीष्यते ॥ २५ ॥ सचिवैरपि चैतस्य, वैपक्षं पक्षमाश्रितः । उपेक्ष्यते क्षतेक्षारसदृक्षः क्षीरकण्ठकः ॥ २६ ॥ तदाकर्ण्य यतेः कर्णतप्तत्रपुसमं वचः । समाधिराधिना तस्य, निश्चलोऽपि चलोऽभवत् ॥ २७ ॥ संकल्पवशतः पश्यन्, RECECASACRECORDCARCISF950 ५२१८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy