SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्री निर्वाहे CREALA धनगिरावभूत् । चारूम्मिकायां रुक्मिण्यां, यो धात्रापि न यन्त्रितः ॥ १०७ ॥ रुक्मिणीदृष्टिकोटीभिः, स्वर्णकोटीभिरप्ययम् । ७व्रतप्रव्रज्या० न लुब्धो लब्धिमान् यः श्रीवज्रायास्मै नमोनमः ॥१०८ ॥ इति व्यासार्थः।। श्रीप्रद्युअथ द्वितीयगाथामाह श्रीप्रसन्ननीयवृत्ती ६ चन्द्रर्षिः अन्नह सा पध्वजा वज्जियसावज्जजोगकरणिज्जा । अन्नह पमायबहुलो जीवो विनडेइ अप्पाणं । अन्यथा सा प्रव्रज्या वर्त्तते वर्जितसावधव्यापारैः करणीया, ये सपापव्यापारपरिहारिणस्तैः क्रियते प्रव्रज्या, नान्यैरिति । ॥२१७॥ भावः, अन्यथा प्रमादबहुलः, प्रमादेन-कषायविकथारूपेण बहुलो-वेष्टितः, कोऽसौ ?-जीवा-प्राणी आत्मानं विनटपति- विगोप यति, आसतां वचनशरीरव्यापाराः, कषायप्रगल्भमनोमात्रव्यापारकषायदन्तेऽपि नरकगत्युपार्जनायोग्या भवन्तीत्यत्रार्थे श्रीप्रसन्नचन्द्रराजर्षिदृष्टान्तस्तथाहि- एकदा भवपाथोधिपोतः पोतनपत्तने । श्रीवीरो भव्यराजीववासरः समवासरत् ॥ १॥ प्रसन्नचन्द्रो निस्तन्द्रो, नरेन्द्रो धर्मकर्मसु । आययौ श्रीमहावीर, वन्दितुं सपरिच्छदः ॥ २ ॥ स श्रुत्वा श्रुतिपीयूषदेशीयां देशनां विभोः । पुत्रं बालमपि न्यस्य, स्वराज्ये व्रतमाददे ॥ ३ ॥ समं समंततः स्वामिपादैश्च विचरनयम् । कालेनान्पेन राजर्षिर्दक्षः : शिक्षामलक्षयत् ॥४॥ तेन राजर्षिणा सार्द्धमपरैरपि साधुभिः । स्वामी राजगृहं प्राय, पापद्रुमसमीरणः ॥५॥ तं ज्ञात्वा चालितामात्यश्रेणिकः श्रेीणको नृपः । वन्दनाय जगद्भर्तुश्चलितः कलितो मुदा ॥ ६॥ आगच्छन् राजमार्गे च, राजा राजन्निजश्रिया । H॥२१॥ प्रसन्नचन्द्रं राजर्षि, कायोत्सर्गस्थमैक्षत ॥७॥ स्थितं पदा तमेकेन, भुजेनोर्वीकृतेन च । सूर्यन्यस्तदृशं दृष्ट्वाऽवातरद्वन्दितुं द्विपात् ॥ ८॥ दक्षः प्रदक्षिणीकृत्य, स्थिरचित्तं प्रणम्य च । जातरोमोद्गमणिः, श्रेणिको हृद्यचिन्तयत् ॥ ९॥ अयं स्थितः Heternas AAA
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy