SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ निर्वाहद्वारे श्रीवज्रदृष्टान्तः समागच्छत्, पाटलीपुत्रपत्तनम् ॥८९॥ विज्ञाय वज्रमायांत, समाखोऽमान्महीपतिः। सर्वान्नृपस्ततः (समान्) प्रेक्ष्य, पप्रच्छतेषु प्रव्रज्या० ट्री को गुरुः ॥९० ॥ मुनयः प्राहुरस्मासु, नक्षत्रेष्विव कान्तिमान । राजेव राजते राजन् ! , योऽसौ वज्रो गुरुः स नः ॥ ९१ ।।। श्रीप्रद्युः म्नीयवृत्ती ||श्रीवजं प्रत्यभिज्ञाय, ववन्देऽमन्दसम्मदः। अलीकमनलीकत्वं, नेतृ नत्या गुरोपः॥९२॥ पुरोपान्तवनच्छायं, श्रये वजमुनीश्वरः । स्थित्वा चकार संसारक्लेशनाशाय देशनाम्।।९३शावजस्य गोपतेरुद्यद्देशनाद्युतिदीपिताः। जिग्यिरे विमलालोका, लोकाः कोका इवो न्मदाः ॥ ९४ ॥ श्रीवज्रदेशनाप्रान्ते, ययुः स्थाने नृपादयः। नृपो निजप्रियां प्राह, श्रीवज्रोऽद्य नतो मया ॥ ९५ ॥ तद् यूय॥२१६॥ मपि बन्दध्वं, गत्वा वज्रमुनीश्वरम् । नतास्तास्तं प्रभु राजादेशद्विगुणसम्मदाः ॥९६ ॥ रुक्मिणी पितरं प्राह, तात! मचिन्तितः प्रियः। समेतो देहि तस्मै मां, यावद्याति न सोऽन्यतः ॥ ९७ ॥ तदाकर्ण्य धनः पुत्री, पुरस्कृत्य धनैः सह । निन्ये कन्यां स वज्राय, प्रदातुं सरलाशयः॥९८॥ श्रीवजःप्राग्दिने चक्रे, विरूप इव देशनाम् । गुणानुरूप नो रूपं, गुरोरिति जनोऽवदत् * ॥ ९९ ॥ द्वितीयेऽति प्रभु रिलब्धिः स्वरूपमास्थितः । स्मेरस्वर्णाम्बुजासीनो, विदधे देशनां पुनः ॥१०॥ कल्ये विभु विरूपोऽभूत, पुरक्षोभभयाद् ध्रुवम् । इदं तु सहज रूपमिति प्रीतो जनोऽवदत् ॥१०१॥ कन्यादानोन्मुखो बजे, धनोऽश्रीषीन दिा देशनाम् । देशनान्ते च मुग्धोऽयं, वज्रमेवं व्यजिज्ञपत् ॥ १०२ ॥ त्वदेकशरणामता, स्वामिन्नुह मे सुताम् । धनकोटीं प्रदास्येऽस्याः, पाणिमोचनपर्वाणि ॥१०३।। वज्रः प्राह महाभाग!, श्रीणां स्त्रीणां च दरगाः। हिन्ते मुनयः सिद्धि, त्रिय वा 8| संयमश्रियम् ॥ १०४ ॥ त्वत्पुत्री सानुरागा चेन् , मयि तन्मम वल्लभाम् । संयमश्रियमेवैकामाराधयतु सादरा ॥१०५।। सपत्न्या राधनाऽऽदिष्टा, रुक्मिणी गणिनीगिरा। प्रबुध्य वाक्यभङ्गी तामङ्गीचक्रे गुरूदिताम् ॥१०६॥ वज्रोऽयं नवतत्वास्रो, नवो POSTERESCReatsASHEST ACCOCALCCASCALACE ॥२१६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy