________________
प्रव्रज्या०
बोधि| दौर्लम्ये श्रीऋषभचरित्रं
श्रीप्रद्यु:
म्नीयवृत्ती
॥४४॥
का साधयांचक्र, चक्री चक्रानुगो ब्रजन् ॥ ८२ ॥ चतुर्दशलसद्रत्नस्वामी नवनिधीश्वरः । साम्राज्यं स व्यधात् साधुचिकि- त्सावयवं समम् ॥ ८३ ॥ श्रीवज्रसेनतीर्थेशं, नन्तुं चक्री गतोऽन्यदा । विभोवैराग्यसंवेगमयी शुश्राव देशनाम् ॥ ८४ ॥ प्रबुद्धस्तनयं राज्ये, न्यस्य सभ्रातृसारथिः । आत्तव्रतोऽभवद्वज्रनाभर्षिः श्रुतकेवळी ।। ८५ ॥ एकादशांगिनः शेषा, वजनाभस्तदाऽऽर्ज| यत् । विंशत्या स्थानकैः कर्म, तीर्थकृनामनामकम् ॥८६॥ वैयावृत्त्येन साधूनां, बाहुश्चक्रित्वमार्जयत् । बाह्वोर्बलं सुबाहुस्तु,
तद्विश्रामणया मुदा ॥ ८७ ॥ तयोर्गुरुकृतां श्लाघां, श्रुत्वा वीर्ष्यालघू लघू । अनालोचनया कर्म, स्त्रीत्वहेतुं बवन्धतुः॥ ८८॥ | पालयित्वा व्रतं षट् ते, पूर्वलक्षांश्चतुर्दश । सर्वार्थसाधकाः सर्वार्थसिद्धे मरुतोऽभवन् । ८९ ॥ इतोऽस्ति जम्बूद्वीपस्य, विदेहेऽपरपू. |के । ईशानचन्द्रमाचन्द्रवाता पूरपराजिता ॥ ९० ॥ तस्यां चन्दनदासस्य, श्रेष्ठिनस्तनयोऽशठः । नाम्ना सागरचन्द्रोऽस्त्यशो-| कदत्तश्च तत्सखा ॥९१ ॥ समित्रेणान्यदोद्याने, तनया तेन मोचिता। चौरेभ्यः पूर्णभद्रेभ्यकन्यका प्रियदर्शना ॥ ९२॥ मिथस्तन्मिथुनं हृद्यं, सद्यो हृद्योगमागतम् । अंगेनैवांगयोगेषु, स्वं स्वं सदनमागमत् ॥ ९३ ।। तज्ज्ञात्वा सागरः पित्रा, रहस्येवमशिष्यत । युज्यते वणिजां वत्स !, न क्वचिद्विक्रमक्रमः ॥ ९४ ॥ मैत्री चाशोकदत्तेन, धूर्त्तनानेन नोचिता । पितरं क्षमयामास, स्वमागः सागरस्ततः ॥९५॥ पिता सागरचन्द्रं द्राग, भावज्ञः कन्ययाऽनया। व्यवाहयत् तयोः प्रीत्या, मिथः कालोऽत्यगाद् बहुः ॥ ९६ ॥ अशोकेनान्यदैकान्ते, प्रार्थिता प्रियदर्शना । आक्रोशन्ती सती सा तु, तं गृहान्निरवासयत् ॥ ९७ ॥ दृष्टः स दुर्मनाः पृष्टः, सागरेण च कारणम् । त्वत्पल्या प्रार्थितो नंष्ट्वा, निर्गतोऽस्मीति सोऽवदत् ॥ ९८ ॥ सागरस्तं ततः प्राह, विषादं मा कृथा वृथा । स्त्रियो हि चलचित्ताः स्युर्वयस्य ! त्वं तु निर्मलः॥९९ ॥प्राग्वत्तौ स्तः श्लथस्नेहः, सागरोऽभूत् प्रियां प्रति ।
जाता पूरपराजिता ॥
या तेन मोचिता। चार९३ । तज्ज्ञात्वा स पितर क्षमयामास
155555755SE
॥४४॥
यदैकान्ते, प्रार्थिता प्रियदर्शना । नतोऽस्मीति सोऽवदत् ॥९८ ॥ सासागरोऽभूत् प्रियां प्रति। 5