________________
श्री
प्रव्रज्या०
श्री प्रद्युश्रीयवृत्ती
॥ ४५ ॥
मा भूद्भेदोऽनयोर्मत्तः, सेति भर्त्रे शशंस नो ॥ १०० ॥ कालेन सागरो मृत्वा प्रियदर्शनया सह । तृतीयारेऽवसर्पिण्याः, शेष|पल्याष्टभागके ॥ १०१ ॥ जम्बूद्वीपस्य भरतक्षेत्रार्द्धे दक्षिणेऽजनि । सिन्धुगंगान्तरावन्यां युग्मी तपनतुल्यरूक् ॥ १०२ ॥ मायया शोकदत्तोऽपि तत्रैवेभः सुरेभरुक् । अभूदन्योऽन्यवीक्षातो, जाता जातिस्मृतिस्तयोः ॥ १०३ ॥ अनिच्छन्नपि तेनैष, निजस्कन्धेऽधिरोपितः । भ्रमन् मुच्छालिभिर्गीतो, नाम्ना विमलवाहनः ॥ १०४ ॥ तथा यत् स्वल्पदुष्कृते, कृते विवदतां मिथः । युग्मिनां कथितस्तेन, राजधर्म्मस्ततश्च तैः ।। १०५ ।। स एव विहितो राजा, हा त्वया दुष्कृतं कृतम् ? । ब्रूत्वा नयाद् ऋजुत्वेन, तान्यन्यायात् न्यषेधयत् ॥ १०६ ॥ तस्य चन्द्रयशोनाम्नी, पत्नी युग्ममजीजनत् । चतुष्मीचन्द्रकान्ता च ताभ्यां नाम कृतं तयोः ॥ १०७ ॥ युग्मं प्रपाल्य षण्मासानभूद्विमलवाहनः । सुपर्णेष्वथ नागेषु तत्पत्नी हस्तिना समम् ॥ १०८ ॥ चन्द्रकान्ताऽथ चक्षुष्मत् कान्ता युग्ममस्यत । यशस्वी च सुरूपा च तयोर्नाम विनिर्ममे ॥ १०९ ॥ सुपर्णनागयोजीता, पिताऽम्बा च यथाक्रमम् । यशस्विराज्ये माकारनीतिर्जाता द्वितीयका ॥ ११० ॥ अभिचन्द्रः प्रियंगुश्च तयोर्युग्ममजायत । यशस्व्युदधिषु प्रान्ते, जज्ञे नागेषु तत्प्रया ॥ १११ ॥ अभिचन्द्रादभूद्युग्मं चक्षुष्कान्ता प्रसेनजित् । धिक्कारनीतिस्तद्राज्ये, तत्पित्रोः पितृवद्गतिः ॥ ११२ ॥ श्रीकान्तं मरुदेवं च प्रसेनजिदजीजनत् । स्वयं द्वीपकुमारेषु, कान्ता नागेषु चाभवत् ॥ ११३ ॥ मरुदेवादभून्नाभिर्मरुदेवी च युग्मकम् । सोऽपि द्वीपकुमारेषु, जज्ञे नागेषु तत्प्रया ॥ ११४ ॥ नाभिः स्वर्णसनाभिश्च मरुदेवाऽश्मगर्भरुक् । ऊमिकेयं नवादित्या, (दौसा) तस्य कालस्य मण्डनम् ॥ ११५ ॥ अथ प्रभुत्वं विभ्राणे, श्रीनाभौ युगधर्मिणाम्। सपञ्चाशीतिपक्षेषु, तृतीयारकवर्त्तिषु ॥ ११६ ॥ चतुःसमन्विताशीतिपूर्वलक्षेष्वशेषतः । शेषेष्वाषाढतुर्येऽह्नि, श्यामां वैश्वीं गते विधौ ॥ ११७ ॥ जीवः श्रीवज्रना-
श्रीऋषभचरित्रं
॥ ४५ ॥