SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती ॥४६॥ भस्य, च्युत्वा सर्वार्थसिद्धितः । कुक्षौ श्रीमरुदेवायाः, स्वामिन्याः समवातरत ॥ ११८ ।। वृषभसिंहश्रीदामेन्द्रध्वजघटान् सरः ।।श्राम अब्धि विमानरत्नोघवह्वीन् स्वमानवैक्षत ॥ ११९ ।। सुखमस्यावतारेऽभून्नारकाणामपि क्षणम् । प्रबुद्धा नाभये स्वमान् , मरुदेवा चरित्रं न्यवेदयत् ॥ १२० ॥ तद्विचारप्रवृत्तस्य, नाभेः शक्रादयस्तदा । एत्य नत्वा जिनोत्पत्तिमाख्याय च दिवं ययुः॥ १२१ ॥ काले | चैत्रासिताष्टम्यामुत्तराषाढया युते । विधौ युगलधर्माणां, देवी सुतमस्त सा ॥ १२२ ।। अभूद् दुन्दुभिनिर्घोषो, मुदितं नारकैरपि ।। आसीद्विश्वत्रयोद्योतो, वातो वाति स्म शीतलः ॥ १२३ ॥ अथासनप्रकम्पेन, प्रयुक्तावधयस्तदा । षट्पंचाशदिक्कुमायः, सूति-18 कार्थमभ्यगुः ॥ १२४ ॥ अष्टाधोलोकवासिन्यः, संमार्जनकपाणयः । अष्टोललोकवासिन्यो, जलवृष्टिपरायणाः ॥ १२५ ॥ पौरस्त्यरुचकादायुरष्टौ दर्पणपाणयः । अपाच्यरुचकादष्टौ, भृङ्गारैरुपशोभिताः ॥ १२६ ॥ प्रतीच्यरुचकादष्टी, तालवृन्तस्फुरस्कराः । उदीच्यरुचकादष्ट, प्रोल्लसच्चामरैः करैः ॥ १२७ । विदिग्भ्यो दीपिकाहस्ताश्चतस्रो दिक्कुमारिकाः। रुचकद्वीपतश्चेयुश्वतस्रः शस्त्रपाणयः॥ १२८ ॥ एताश्च मिलिताः सर्वाः, सूतिकासदनान्तरे । याम्यपूर्वोत्तरस्थेषु, रम्भागेहेषु कुर्वते ॥ १२९ ॥ अभ्यङ्गं स्नपनं रक्षा, जिनस्य जननीयुजः । पश्चात्तिष्ठन्ति गायन्त्यस्तद्गुणान् गणनातिगान् ॥ १३०॥ युग्मम् ।। अथासनप्रकम्पात्तु, घण्टानादादनाहतात् । शक्रादयो जिनोत्पत्तिमवधेश्च विजानते ॥१३१।। अथ प्रथमकल्पेन्द्रशक्रसिंहासनासनः । विमुच्य | ॥४६॥ | पादुके दत्त्वा, सप्ताष्टानि पदानि च ॥ १३२ ।। सन्मुखान्यतो भक्क्या, पञ्चांगस्पृष्टभृतलः । योजयित्वा करौशीर्षे, स्तुत्वा शक स्तवेन च ॥ १३३ ॥ लक्षयोजनमानेऽथ, विमाने पालकाभिधे । आरुह्य सपरीवारो, गत्वा नन्दीश्वरेव च ॥ १३४ ॥ संक्षिप्य | तद्विमानं द्राग, जिनजन्मगृहादथ । ईशानकोणे संस्थाप्योतीर्य चानमति प्रभुम् ॥ १३५ ॥ कलापकं ॥ ततः प्रदक्षिणीकृत्य,
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy