SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या M श्रीप्रद्यु. नीयवृत्तौ है ४७॥ भगवंत समातरम् । मूर्ध्नि बद्धाञ्जलि स्तौति, जिनस्य जननीमिति ॥ १३६ ॥ अज्ञानध्वान्तविध्वंसध्वान्तारातिसमाकृतिम् । श्रीऋषभजिनं जनयितुं देवि !, पूर्वाशासन्निभे जय ॥ १३७ ।। इति स्तुत्वा प्रतिच्छन्दं, देवीपार्चे विमुच्य च । अवस्वापनिकां दत्वा, पंच- चरित्रं रूपधरोऽभवत् ॥ १३८ ॥ जिनमेकेन रूपेण, विभ्रत् छत्रं परेण च । द्वाभ्यां च चामरे गृह्णन् , पञ्चमेन पविं धरन् ॥ १३९ ॥ गत्वा मेरुं ततः स्नात्रशिलायां पाण्डुके वने । सिंहासनमलंचक्रे, शक्रोङ्कस्थापितप्रभुः ॥१४०॥ युग्मम् ।। अन्येऽपि नव सूर्येन्द, विंशतिभुवनाधिपाः। द्वात्रिंशद् व्यन्तरेन्द्राश्च, चतुःषष्टिः पुरन्दराः ॥ १४१ ॥ सौवर्ण राजतै रत्नैः, स्वर्णरूप्यमयैरपि । स्वर्णर-14 नरूप्यमय, रूप्यरत्नमयैरपि ॥ १४२ ।। स्वर्णरत्नमयैरित्थं, कलशम॒न्मयैरपि । तेऽष्टोत्तरसहस्रेण, प्रत्येकं स्नपयन्ति च ॥१४३।। विशेषकम् ।। आरणाच्युतकल्पेन्द्रः, पूर्व स्नात्रं विलेपनम् । आरात्रिकं च कुरुते, द्वापष्टिासवास्ततः ॥ १४४ ॥ सौधर्मेन्द्रस्ततश्वेशानेन्द्रोत्संगस्थितं प्रभुम् । चतुर्वृषभशृंगैस्तत्क्षरत्पयाभिरष्टभिः ॥१४५ ॥ कृत्वा स्नात्र चिरं गात्रं, प्रमाय च विलिप्य च । वस्त्रायः पूजयित्वाऽऽरात्रिकं कृत्वा च तुष्टुवे ॥१४६ ॥ युग्मम् ॥ परमात्मन्! नमस्तुभ्यं, परमज्योतिषे नमः। नमोऽस्तु ब्रह्मरूपाय, नमोऽस्तु परमेष्ठिने ॥ १४७॥ सर्वार्थसिद्धं पृथ्वीं च, तुलायां विधृते हृदा । आया लघूच्चरन्याधो, गुरुस्त्वदवतारतः ॥ १४८॥ दोषत्रयमुषे तुभ्यं, ज्ञानत्रयजुष नमः । विश्वकविदुषे नित्यं, रत्नत्रयपुषे नमः ॥१४६ ।। चिन्तामणिरनश्मासि, कल्पशाखीव जंगमः । अपशुः कामधेनुस्त्वं, कामकुम्भः सचेतनः ॥ १५० ॥ द्युम्नसंचयसंकाशं, गतप्राग्नमर्थये । सदैव देव ! मे ॥४७॥ भूयादतुष्ठेयः (नमः शुभ ) वति त्वयि ॥ १५१॥ स्तुत्वैवं पञ्चरूपः सन् , प्रभुमातुरुपानयत् । अवस्वापनिको हृत्वा, प्रतिच्छन्दमपानयत् ॥ १५२ ॥ विमुच्योच्छीर्षके क्षौमयुगलं रत्नकुण्डले । प्रभोदृष्टिविनोदायोपर्यधाद्रत्नगेन्दुकम् ॥ १५३ ॥ स्वर्णरत्ना PISIHAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy