SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीऋषभचरित्रं प्रव्रज्या० श्रीप्रद्युनीयवृत्ती 4EOCOLAHABH ॥४८॥ | दिकं सारं, वस्तु श्रीदो न्यधाद् गृहे । सुधां सुधांधसां नाथोऽस्तन्यपस्यांगुले प्रभोः ॥ १५४ ॥ जिनस्य जिनमातुश्च, योऽवमं चिन्तयिष्यति । तस्यार्यमञ्जरीवाशु, सप्तधा भेत्स्यते शिरः ॥ १५५ ॥ इत्युक्त्वाऽप्सरसः पञ्च, धात्रीचे न्यस्य सोऽगमत् । सर्वे नन्दीश्वरे यात्रां, कृत्वा जग्मुर्यथाऽऽगतम् ॥ १५६ ॥ तमिन्द्राद्यागमं नाभेर्मरुदेवा न्यवेदयत् । प्रातश्च मुदितो नाभि पो जन्मोत्सवं व्यधात् ॥ १५७ ॥ पूर्व दृष्टो वृषः स्वमे, प्रभूोलाञ्छने च सः। ध्यात्वेति वृषभो नाम, पितृभ्यां विदधे प्रभोः॥ १५८ ॥ सुमंगलेति कन्याया, युग्मजायास्तु निम्मितम् । न्यूनवर्षे विभाविक्षुपाणिः शक्रोऽन्यदाऽऽगमत् ॥ १५९ ॥ शैत्यमेतद्रसः कर्ता, तपस्तप्तस्य मे तदा । ध्यात्वाऽर्थ च त्रिकालज्ञा, स्वामांएं स्वकरेऽकरोत् ॥ १६० ॥ वंशेऽस्येक्ष्वाकुरित्याख्या, कृत्वा शक्रो दिवं ययौ । पीडिता अपि यद्वंश्या, मधुरत्वेऽधिकाधिकाः ॥ १६१ ॥ उत्तरेभ्यः कुरुभ्यश्च, प्रत्यहं स्वामिनः कृते । फलानि क्षीरवा| ईश्च, जलान्यानिन्यिरे सुराः ॥ १६२ ॥ रूपेणाप्रतिरूपस्य, प्रतिरूपं प्रभोरभूत् । दर्पणस्य जगत्रय्या, दर्पणेनापरत्र तु ॥१६३॥ | अकाले चान्यदा तालफलपातहते नरे । अन्ययुगमैः सुनन्दाख्या, तन्नारी नाभयेऽपिता ॥ १६४ ॥ ज्ञात्वा भोगफलं स्वस्य, कर्म है शक्रकृतोत्सवः । सुमंगलासुनंदे ते, पर्यणैषीज्जिनस्ततः ॥ १६५ ॥ न्यूनषट्पूर्वलक्षाऽधात्, गर्भे देवी सुमंगला । सर्वार्थसिद्धितः प्राप्ती, जीवौ तौ बाहुपीठयोः ॥१६६॥ सुनन्दापि च सानन्दा, तत एवागतौ दधौ । तौ सुबाहुमहापीठजीवावुदरकन्दरे॥१६७॥ आद्या चतुर्दश स्वमान् , प्रेक्ष्य स्वाम्युक्तचक्रितम् । भरताख्यं सुतं ब्राह्मी, पुत्री युग्ममसूयत ॥ १६८ ॥ सुनन्दा बाहुबलिनं, सुन्दरी च सुमंगला । पुनरेकोनपञ्चाशत्सुतयुग्मान्यसूयत ॥ १६६ ॥ अथ कल्पद्रुमाभावात् , युग्यैः कलहनैर्मिथः । स्वामी व्यज्ञपि स प्राह, राजा शास्ति प्रजा ननु ॥ १७० ।। स याचतां च श्रीनाभेस्तानि गत्वैत्य तं जगुः। दत्तो देव ! नृदेवस्त्वमेव PESAB555 USANDAS ॥४८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy