________________
श्री
SECREEN
श्रीऋषभचरित्रं
प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती
॥४९॥
सेवकवत्सलः ॥ १७१ ॥ तदाज्ञयाऽभिषेकार्थ, युग्मानि पयसे ययुः । शक्रोऽप्यासनकम्पेन, तज्ज्ञात्वा प्रभुमभ्यगात् ॥ १७२ ॥ तस्य सिंहासने कृत्वाऽभिषेक तीर्थवारिभिः । विभुं व्यभूषयद्वस्वैर्भूषणैश्च ऋभुप्रभुः ।। १७३ ॥ युग्मान्यपि विचार्याम्बु, स्वामिनः पदयोन्यधुः । शक्रेण तद्विनीतत्वात् , पूर्विनीतति कारिता ॥ १७४ ॥ नवयोजनविस्तारा, दैर्घ्य द्वादशयोजना । धनदेन विधायैषा, धनैर्धान्यैश्च पूरिता ॥ १७५ ॥ विंशतौ पूर्वलक्षाणां, जातायां जन्मतः प्रभुः । अयोध्येत्यपराख्यायां, तस्यां पुर्यभवन्नृपः ॥१७६॥ कालस्य स्निग्धरूक्षत्वाद्, द्रुमेष्वग्नौ समुत्थिते । कारवः कुम्भकाराद्याः, स्वामिना चक्रिरे ततः॥ १७७ ॥ भरतस्य कला राहुबलेरश्वादिलक्षणम् । लिपीब्राह्मयाश्च सुन्दर्या, गणितं चादिशद्विभुः ॥ १७८ ॥ तथा चारक्षकानुग्रान्, भोगान्मत्रिनियोगिनः । राजन्यान् त्वमि (देश ) खण्डेशान्, क्षत्रियान् पत्तिमात्रकान् ।। १७९ ।। चतुधैवं विधायैतान् , कृत्वाऽश्वेभादिसंग्रहम् । त्रिषष्टिं पूर्वलक्षाणि, राज्यं प्रभुरपालयत् ॥ १८०॥ एकदा च वसन्तर्तावुद्यानं गतवान् विभुः । जनं प्रमादिन वीक्ष्य. निजचेतस्यचिन्तयत् ॥१८१॥ विषयेषु कषायेषु, निद्रासु विकथास्वपि । मद्ये च निरतो लोको, माद्यत्युच्चैः प्रमाद्यति ॥१८२॥ अर्थेष्टसंगतारुण्यजीवितादि चलाचलम् । जाननपि न जानाति, जनो मोहविमोहितः ॥ १८३ ॥ व्यवहारः स्फुटीचक्रे, यथा | मोहमयो मया । मोहद्रोहकरं तद्वत् , परमार्थ प्रकाशये ॥ १८४ ॥ ध्यायन्ने च विज्ञप्तो, विभुलॊकान्तिकाम । अयोध्यानायक चक्रेऽनिच्छंतं भरतं बलात् ॥१८५ ॥ देहलीदिशमातक्षशिलं बाहुबलेरदात् । शेषाणामप्यशेषाणां, सुतानां नीवृतः प्रभुः ॥ १८६ ॥ आवर्ष प्रातरारभ्य, प्रातराशाद्ददौ विभुः । कोटीमेकां सुवर्णानां, लक्षाण्यष्टौ च नित्यशः ॥१८७।। | जन्मदिनयोः स्वामी, वनंगामी व्रताय सः । याप्ययानाधिरूढः सन् , स्तुतः सुरनरेश्वरैः ॥१८८॥ दिव्यातोघरवैः सिंहनाद
SAGARANASI
॥४९॥