SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युः म्नीयवृत्ती ॥५०॥ SPESARIES जयजयस्वनैः । शब्दाद्वैतेऽप्सर शक्रनृदत्तेनक्षणः क्षणम् ॥ १८९ ।। भरतादियुक् सिद्धार्थवनेऽशोकतरोरधः । विमुच्य श्रीऋषभ| शिविका वस्त्रभूषणायमुचद्विभुः ॥ १९० ॥ विशेषकम् ॥ शक्रो दृष्यं निधायांश, लूने मुष्टिचतुष्टये । केशानां पंचमी मुष्टिं, प्रभु-५ चरित्रं पार्श्वे व्यमोचयत् ।। १९१ ॥ प्रतीक्ष्य देवदृष्येण. तच्च मुष्टिचतुष्टयम् । क्षिप्त्वा क्षीराणवेऽभ्येत्य, तुमुलं च न्यवारयत् ॥ १९२ ॥ कृतसिद्धनमस्कारः, कृतयष्ठतपाः प्रभुः। सावधं व्युत्सृजन सर्व, चारित्रं प्रतिपन्नवान् ॥ १९३ ।। नारकाणामपि मनः, प्रीतिरंग-12 | तरंगितम् । कुर्वन्नादिजिनो ज्ञानं, मनःपर्ययगासदत् ॥ १९४ ॥ तदा कच्छमहाकच्छमुख्यया स्वामिना सह । चतुःसहस्त्या भूपालां, व्रतमग्राहि साग्रहम् ।। १९५ ।। नत्वा गते सुतस्वर्गिबात विहरता वने । पारणे प्रापि नो लोकाद्, भिक्षा भिक्षानभि-IFI ज्ञतः ॥ १९६ ।। भ्रमे तथाप्यनार्तेन, प्रभुणा क्षुत्तषातुराः । प्रभारनुचरास्ते तु, गंगान्तेऽस्थुः फलाशनाः॥१९७ ।। अथ कच्छमहाकच्छात्मजौ प्राग वि( क क्वापि )निर्गतौ । तदा नमिविनम्याख्यो, पित्रोरन्तिकमागतौ ॥ १९८ ॥ कथयित्वाऽखिलं ताभ्यां, प्रहितौ भरतं प्रति तावूचतुर्न नाभेयादपरं कुर्वहे प्रभुम् ।। १५९ ॥ इत्युदित्वा च गत्वा च, नत्वा स्वामिनमृचतुः। धरित्री | Bा क्षेत्रमात्राऽपि, नाथ! दत्ता कथं न नौ ? ॥ २० ॥ विज्ञप्येति भुवं नीरः, सिक्त्वा पुष्पैः प्रपूज्य च । कृष्टासियष्टी तौ देवदेवसेवां वितेनतुः ॥२०१॥ कलापकम् ॥ स केवलिसमुद्घातद्विःसप्तसमयक्रियाम् । संज्ञयेवादिशन् रेजे, मध्यस्थस्तत्कृपाणयोः ॥२०२।। धरणोऽथान्यदाऽऽयातो, विभुं नत्वा जगाद तौ । कौ युवां ? हेतुना कन जिनं निष्किचनं श्रितो? ॥ २०३ ॥ तावृचतुरये ! स्वामिभृत्यावावां ससंगरम् । सेव्योऽयमेव नान्योऽत्र, जन्मन्यस्यांगभूरपि ॥२०४॥ दृक्कर्णेशस्तदाकर्ण्य, तत्प्रतिज्ञा प्रशस्य च । स्वामिसेवाफलं विद्याधरेन्द्रत्वं तयोरदात् ।। २०५ ॥ रोहिण्याद्यष्टचत्वारिंशत्सहस्रमवाप्य तौ । विद्यानां पाठसिद्धानां, वैताढ्ये 15%-55555555AECS
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy