________________
प्रव्रज्या०
स्वरूप
श्रीप्रद्युः
आहे
नीयवृत्ती
॥८४॥
BHABHASHABHARASHISHASHISHNA
गोयमा बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ "त्ति२, तृतीयसूत्रे पुनरेवम्-" समणोवासगस्स णं भते! मा४ प्रव्रज्यातहारूवं असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मं फासुएण अफासुएण वा एसणिज्जेण अणेसणिज्जेण वा पडिलामेमाणस्स किं कज्जइ?, गोयमा! एगंतसो पावे कम्मे से कज्जइ, नत्थि य से कावि निज्जरा कज्जइतिः ॥ अथौदेशिकं, तच्च द्विधा-ओघतो विभा
शिकाद्याः गतश्च, तत्रौषतः कतिचिद्भिक्षा यस्य कस्यापि दास्यामीति दातृसङ्कल्पः, विभागतस्तु उद्दिष्टं कृतं कर्म चेति त्रिधा, एकैकं च यावदर्थिकपाषण्डिश्रमणनिर्ग्रन्थौदेशिकभेदाचतुर्दा, जावंतियमुद्देसं पासंडीणं भवे समुद्देस । समणाणं आएसं निग्गंथाणं समाएसं |॥ १॥" तत्रोद्दिष्टं विवाहादौ स्वजनादिभुक्तोद्धरितं गृहस्थेन यद्दातुमिष्टं, तदेव दध्यादिमिश्रितं कृतम् २, तदेवाग्निपाकादिसंस्कृतं कर्म ३ इति, तच्चतुर्णामपि दात्रा दित्सितं, इत्थमौदेशिकं द्वादशधाऽपि ज्ञात्वा साधुभिर्वर्जनीयमिति २ ॥ अथ पूतिकर्म, यथा अपवित्रवस्तुना मिलितं पवित्रमप्यपवित्रं भवति, तथोद्गमशुद्धमप्यन्नं आधाकर्मलवेनाप्यपवित्रं भवतीति मत्वा परिहार्य ३|| अथ गृहस्थेन आत्मनो यावदर्थिकादीनां च मिश्रं यत्पक्कं तन्मिश्रजातं ४। स्थापना चुल्ल्यां वा स्थाल्यो वा साधुकृते स्थापयतो गृहस्थस्य स्वस्थानस्थापना सुस्थिते वा छन्नके वा साध्वर्थ स्थापयतो दातुः परस्थानस्थापना, एषाऽपि ज्ञात्वा परिहार्या ५। अथ प्राभृतिका स्वयोगकालावधेः परतोऽप्युत्सृज्य कर्म कुर्वतो गृहस्थस्य भवति, सा च द्विधा-सूक्ष्मा बादरा च, तत्र सूक्ष्मा काऽपि कर्त्तयन्ती पुत्रादिना भोजनं याचिता तवापि दास्यामीति वक्ति करोति च, अथवा साधुदानार्थमुत्थिता तमपि भोजयतीति,#
॥८४॥ वादरा तु साधुष्वागतेषु कालान्तरभाविनं विवाहादिकं गृहस्थस्तदैव कुरुते, अथवा साध्यागमनं प्रतीक्ष्य कुरुते सा बादरा इति मत्वा द्विधाऽपि वा ६।। अथ प्रादुष्करणं-प्रकटीकरणं, तच्च यतिनिमित्तं बहिश्चुल्ल्यादि कुर्वतो भवति, अथवा सतिमिरगवा
555555ASPEECS