SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युश्रीवृत्ती 11 64 11 क्षोद्योताय मणिदीपादिना प्रकाशयतस्तदविवेकिनो दातुर्भवतीति ७॥ अथ क्रीतं तच्चतुर्द्धा स्वद्रव्यभावाभ्यां परद्रव्यभावाभ्यां च तत्र स्वद्रव्येण चूर्णादिना स्वभावेन कथाकथनादिना परद्रव्येण रूपकादिना परभावेन शिल्पादिना तथाविधभक्तमंखादिवत्, मंख:चित्रफलकोपजीवी भिक्षाकविशेषः, परभावक्रीते सम्प्रदायो यथा मङ्खः कोऽप्येकदा शय्यातरः साधून् न्यमन्त्रयत् । भक्तपानादिना भक्तस्तत्पण्डस्तैस्तु नाददे || १ ॥ तेनाननुगृहीतेन, नात्तोऽन्धः शय्यया च तैः । दित्सुना मुनयः पृष्टा, गतप्राये घनागमे ॥२॥ विहारो भवतां भावी, कतमस्यां दिशि प्रभो ! | अमुकस्यामिति प्रोक्ते, तैः स तत्राग्रतो गतः ॥ ३ ॥ विज्ञानेन निजेनैष, जनं | परिचितं व्यधात् । तद्दत्तं नाददे कार्ये, ग्रहीष्यामीति तान् वदन् ॥ ४ ॥ मुनिष्वथ समेतेषु घृतक्षीरादिकं बहु । तत्तद्गृहेभ्यो | याचित्वा, मेलयित्वा च दत्तवान् ||५|| क्रीतं च परभावेनाभ्याहृतं स्थापना तथा । इति दोषत्रयं तत्र, सन्निपात इवाभवत् ।। ६ ।। ८|| अथ प्रामित्यं साध्वर्थमुपच्छिन्नमुद्यतकं गृहीत्वा यददाति तद् दुष्टं, यतिभगिन्युद्धारिततैलदृष्टान्तेन स चायम् - पुरा कौशल देशस्य, कोऽप्यभूत्कुलपुत्रकः । स साधुधर्ममाकर्ण्य, ससंवेगोऽग्रहाद् व्रतम् ॥ १ ॥ क्रियाकलापे सूत्रे चार्थे च निष्णातधीरसौ । क्रमेण स्वजनान् द्रष्टुं गुरुनापृच्छय यातवान् ॥ २ ॥ स बहिः सन्निवेशस्यापृच्छदेकं च मानवम् । यन्मे स्वजनवर्गान्तः, कस्को जीवति सम्प्रति १ ॥ ३ ॥ स जगादाथ भावत्कमुच्छिन्नं सकलं कुलम् । स्वसैका विद्यते जीवन्मृता दारिद्र्यविद्रुता ॥ ४ ॥ स मत्वेति गतस्तत्र, तं वीक्ष्य मुमुदे स्वसा । सोदरश्च स साधुच, सुवर्ण हि ससौरभम् ॥ ५ ॥ तं नत्वा पर्युपास्याथ, तस्मै पाकं प्रकुर्वती । निषिद्धा साधुना दध्यौ, नेत्थं गृह्णात्ययं मुनिः || ६ || तैलकर्षं ततो वृद्धया, गृहीत्वाऽस्मै ददाम्यहम् | तत् स्वरूपमजानानः कल्प्यमित्यग्रहीन्मुनिः ॥ ७ ॥ अन्यत्र विहृते साधौ तैलं वृद्धयाऽतिभूर्यभूत् । सा दातुमसमर्थाऽस्थाद्दासी वाधु ४ प्रव्रज्यास्वरूपे उद्गमदोषाः १६ ॥ ८५ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy