SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युश्रीवृत्तौ 11 68 11 | पिकाश्रये ॥ ८ ॥ कालान्तरे समायातो, जानाति स्म पुनर्जनात् । तद्दासत्त्वव्यतिकरं तस्मै संदिशति स्म च ॥९॥ यत् खेदो न त्वया कार्य:, स्तोककालान्तराऽपि हि । दासत्वान्मोचयामीति श्रुत्वा साथ मुदं दधौ ॥ १० ॥ स भिक्षुरथ भिक्षार्थी, जामिस्वामिगृहेऽविशत्। तत्र पानीयसंसृष्टभिक्षां च प्रत्यषेधयत् ॥ ११॥ गृहस्वाम्यथ पप्रच्छ को दोषोऽत्र ! मुनिर्जगौ । सिद्धान्तभापितान् दोषानत्रामुत्र च दुःखदान् ||१३|| श्रुत्वेति सादरं प्राह, गृही व वसतिस्तव । नास्त्यद्यापीति साधूक्ते, सोदात्तत्र च संस्थितः || १३ || नित्यं धर्म्मकथाssख्यानात् तेन स श्रावकीकृतः । वर्षारात्रचतुर्मास्यां, विवेककलितोऽवसत् ॥ १४ ॥ व्रतं गृह्णन् जनः प्रेर्यो, न निवार्यो मयेदृशम् | श्रीकृष्णाख्यानकं तस्य, मनस्यतितरां स्थितम् ।। १५ ।। जग्राहाभिग्रहं सोऽपि यः कथन कुलान्मम । आदास्यति परिव्रज्यां, न स धार्यो मया ध्रुवम् ॥ १६ ॥ अन्यदा तनयस्तस्य प्रव्रज्यार्थमुपस्थितः । न निषिद्ध गृहिणा, साऽथ जामिर्मुनेरपि ॥१७॥ समुद्यता परिव्रज्याकृतेऽमोचि च तेन सा । जग्राह च परिव्रज्यां, सोदर्यस्य समीपतः |||१८|| एवंविधाः कियन्तः स्युर्ज्ञानिनो मुनयः परे । तस्मादित्यवगत्योच्चैः, प्रामित्यं वर्जयेन्मुनिः ||१९|| ९ || अथ परिवर्त्तितं तच्च | साधुगौरवाय आत्मलाघवा (पनोदा) य वा दुर्गन्धघृतेन सुगन्धि कंगुकोद्रवादिना शान्योदनादि साध्वर्थ परावृश्य साधवे ददाति, तदपि वणिग्यदृष्टान्तेन हेयमिति, तद्द्दृष्टान्तश्चायम् - श्रीवसन्तपुरे पूर्व, वणिजौ द्वौ बभूवतुः । नामतो देवदत्तश्च धनदत्तश्च विश्रुतौ ||| १ || देवदत्तस्वसा लक्ष्मीर्द्धनदत्तेन तत्स्वसा । बन्धुमत्यभिधा व्यूढा, देवदत्तेन च क्रमात् ॥ २ ॥ अन्यदा देवदत्तस्य, भ्राता जाताशयो व्रते । विपाककटुकान् कामभोगान् त्यक्त्वाऽभवद् व्रती ॥ ३ ॥ स च प्रव्रजितः साधुर्विहारक्रमयोगतः । वसन्तपुरमा - यासीदुद्यच्छन् व्रतिकर्म्मसु ॥ ४ ॥ सूत्रितोदितसूत्रार्थकृत्ये भिक्षाक्षणे मुनिः । जगाम भगिनीलक्ष्मीधाम सद्धर्म्मधाम सः ॥ ५ ॥ १४ प्रव्रज्यास्वरूपे उद्गमदोषाः १६ ॥ ८६ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy